01166001 गन्धर्व उवाच
01166001a कल्माषपाद इत्य् अस्मिल्~ लोके राजा बभूव ह
01166001c इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि
01166002a स कदा चिद् वनं राजा मृगया
01166002c मृगान् विध्यन् वराहांश् च चचार रिपुमर्दनः
01166003a स तु राजा महात्मानं वासिष्ठम् ऋषिसत्तमम्
01166003c तृषार्तश् च क्षुधार्तश् च एकायनगतः पथि
01166004a apazyad ajita
01166004c zakti
01166004e ज्येष्ठ
01166005a अपगच्छ पथो ऽस्माकम् इत्य् एव
01166005c तथा ऋषिर् उवाचैनं सान्त्वयञ् श्लक्ष्णया गिरा
01166006a ऋषिस् तु नापचक्राम तस्मिन् धर्मपथे स्थितः
01166006c नापि राजा मुनेर् मानात् क्रोधाच् चापि जगाम ह
01166007a अमुञ्चन्त
01166007c जघान कशया मोहात् तदा राक्षसवन् मुनिम्
01166008a कशाप्रहाराभिहतस् तत
01166008c तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः
01166009a हंसि राक्षसवद् यस्माद् राजापसद तापसम्
01166009c तस्मात् त्वम् अद्य प्रभृति पुरुषादो भविष्यसि
01166010a मनुष्यपिशिते सक्तश् चरिष्यसि महीम् इमाम्
01166010c गच्छ राजाधमेत्य् उक्त
01166011a ततो याज्यनिमित्त
01166011c वैरम् आसीत् तदा त
01166012a तयोर् विवदतोर् एवं समीपम् उपचक्रमे
01166012c ऋषिर् उग्रतपाः पार्थ विश्वामित्रः प्रतापवान्
01166013a तत
01166013c ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम् इव तेजसा
01166014a अन्तर्धाय तदात्मानं विश्वामित्रो ऽपि भारत
01166014c ताव् उभाव् उपचक्राम चिकीर्षन्न् आत्मनः प्रियम्
01166015a स तु शप्तस् तदा तेन शक्तिना वै नृपोत्तमः
01166015c जगाम शरणं शक्ति
01166016a तस्य भावं विदित्वा स नृपतेः कुरुनन्दन
01166016c विश्वामित्रस् ततो रक्ष आदिदेश नृप
01166017a स शापात् तस्य विप्रर्षेर् विश्वामित्रस्य चाज्ञया
01166017c राक्षसः किंकरो नाम विवेश नृपतिं तदा
01166018a रक्षसा तु गृहीत
01166018c विश्वामित्रो ऽप्य् अपक्रामत् तस्माद् देशाद् अरि
01166019a तत
01166019c बलवत् पीड्यमानो ऽपि रक्षसान्तर्गतेन ह
01166020a ददर्श त
01166020c ययाचे क्षुधितश् चैनं समांस
01166021a तम् उवाचाथ राजर्षिर् द्विज
01166021c आस्स्व ब्रह्मंस् त्वम् अत्रैव मुहूर्तम् इति सान्त्वयन्
01166022a निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्
01166022c इत्य् उक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः
01166023a अन्तर्गत
01166023c सो ऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः
01166024a ततो ऽर्धरात्र उत्थाय सूदम् आनाय्य सत्वरम्
01166024c उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्
01166025a गच्छामुष्मिन्न् असौ देशे ब्राह्मणो मा
01166025c अन्नार्थी त्व
01166026a एवम् उक्तस् तदा सूद
01166026c निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः
01166027a राजा तु रक्षसाविष्ट
01166027c अप्य् एन
01166028a तथेत्य् उक्त्वा तत
01166028c गत्वा जहार त्वरितो नरमांसम् अपेतभीः
01166029a स तत् संस्कृत्य विधिवद् अन्नोपहितम् आशु वै
01166029c तस्मै प्रादाद् ब्राह्मणाय क्षुधिताय तपस्विने
01166030a स सिद्धचक्षुषा दृष्ट्वा तदन्न
01166030c अभोज्यम् इदम् इत्य् आह क्रोधपर्याकुलेक्षणः
01166031a यस्माद् अभोज्यम् अन्न
01166031c तस्मात् तस्यैव मूढस्य भविष्यत्य् अत्र लोलुपा
01166032a सक्तो मानुषमांसेषु यथोक्त
01166032c उद्वेजनीयो भूताना
01166033a द्विर् अनुव्याहृते राज्ञ
01166033c रक्षोबलसमाविष्टो विस
01166034a तत
01166034c उवाच शक्ति
01166035a यस्माद् असदृश
01166035c तस्मात् त्वत्तः प्रवर्तिष्ये खादितुं मानुषान् अहम्
01166036a एवम् उक्त्वा तत
01166036c zaktina
01166037a zaktina
01166037c वसिष्ठस्यैव पुत्रेषु तद् रक्ष
01166038a स ताञ् शतावरान् पुत्रान् वसिष्ठस्य महात्मनः
01166038c भक्षयामास स
01166039a वसिष्ठो घातिताञ् श्रुत्वा विश्वामित्रेण तान् सुतान्
01166039c धारयामास तं शोक
01166040a चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः
01166040c na tv eva kuzikoccheda
01166041a स मेरुकूटाद् आत्मान
01166041c शिरस् तस्य शिलाया
01166042a न ममार च पातेन स यदा तेन पाण्डव
01166042c तदाग्निम् इद्ध्वा भगवान् संविवेश महावने
01166043a त
01166043c दीप्यमानो ऽप्य् अमित्रघ्न शीतो ऽग्निर् अभवत् ततः
01166044a स समुद्रम् अभिप्रेत्य शोकाविष्टो महामुनिः
01166044c बद्ध्वा कण्ठे शिला
01166045a स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः
01166045c जगाम स ततः खिन्नः पुनर् एवाश्रमं प्रति