03049 up 03052

manual

03050

note: gaGguli

note: translation at vyasaonline

note: MW https://archive.org/details/nalopkhyanamst00moniuoft/page/n23/mode/2up?view=theater


03050001 बृहदश्व उवाच

03050001a आसीद् राजा नलो नाम वीरसेनसुतो बली

03050001c उपपन्नो गुणैर् इष्टै रूपवान् अश्वकोविदः


03050002a अतिष्ठन् मनुजेन्द्राणाम्ं मूर्ध्नि देवपतिर् यथा

03050002c उपर्य् उपरि सर्वेषाम् आदित्य इव तेजसा


03050003a ब्रह्मण्यो वेदविच् छूरो निषधेषु महीपतिः

03050003c अक्षप्रियस्ः सत्यवादी महान् अक्षौहिणीपतिः


03050004a ईप्सितो वरनारीणाम् उदारस्ः संयतेन्द्रियः

03050004c रक्षिता धन्विनां श्रेष्ठस्ः साक्षाद् इव मनुस्ः स्वयम्


03050005a तथैवासीद् विदर्भेषु भीमो भीमपराक्रमः

03050005c शूरस्ः सर्वगुणैर् युक्तः प्रजाकामः स चाप्रजः


03050006a स प्रजार्थे परं यत्नम् अकरोत् सुसमाहितः

03050006c तम् अभ्यगच्छद् ब्रह्मर्षिर् दमनो नाम भारत


03050007a तं स भीमः प्रजाकामस् तोषयामास धर्मवित्

03050007c महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्


03050008a तस्मै प्रसन्नो दमनस्ः सभार्याय वरन्ं ददौ

03050008c कन्यारत्नङ्ं कुमारांश् च त्रीन् उदारान् महायशाः


03050009a दमयन्तीन्ं दमन्ं दान्तन्ं दमनञ्ं च सुवर्चसम्

03050009c उपपन्नान् गुणइस्ः सर्वैर् भीमान् भीमपराक्रमान्


03050010a दमयन्ती तु रूपेण तेजसा यशसा श्रिया

03050010c सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा


03050011a अथ तां वयसि प्राप्ते दासीनां समलङ्ंकृतम्

03050011c शतं सखीनाञ्ं च तथा पर्युपास्ते शचीम् इव


03050012a तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता

03050012c सखीमध्ये ऽनवद्याङ्गी विद्युत् सौदामिनी यथा

03050012e अतीव रूपसम्ंपन्ना श्रीर् इवायतलोचना


03050013a न देवेषु न यक्षेषु तादृग् रूपवती क्व चित्

03050013c मानुषेष्व् अपि चान्येषु दृष्टपूर्वा न च श्रुता

03050013e चित्तप्रमाथिनी बाला देवानाम् अपि सुन्दरी


03050014a नलश् च नरशार्दूलो रूपेणाप्रतिमो भुवि

03050014c कन्दर्प इव रूपेण मूर्तिमान् अभवत् स्वयम्


03050015a तस्यास्ः समीपे तु नलम्ं प्रशशंसुः कुतूहलात्

03050015c नैषधस्य समीपे तु दमयन्तीम्ं पुनः पुनः


03050016a तयोर् अदृष्टकामो ऽभूच् छृण्वतोस्ः सततङ्ं गुणान्

03050016c अन्योन्यम्ं प्रति कौन्तेय स व्यवर्धत हृच्छयः


03050017a अशक्नुवन् नलः कामं तदा धारयितुं हृदा

03050017c अन्तःपुरसमीपस्थे वन आस्ते रहोगतः


03050018a स ददर्श तदा हंसाञ् जातरूपपरिच्छदान्

03050018c वने विचरतान्ं तेषाम् एकञ्ं जग्राह पक्षिणम्


03050019a ततो ऽन्तरिक्षगो वाचं व्याजहार तदा नलम्

03050019c न हन्तव्यो ऽस्मि ते राजन् करिष्यामि हि ते प्रियम्


03050020a दमयन्तीसकाशे त्वाङ्ं कथयिष्यामि नैषध

03050020c यथा त्वद् अन्यम्ं पुरुषन्ं न सा मंस्यति कर्हि चित्


03050021a एवम् उक्तस् ततो हंसम् उत्ससर्ज महीपतिः

03050021c ते तु हंसास्ः समुत्पत्य विदर्भान् अगमंस् ततः


03050022a विदर्भनगरीङ्ं गत्वा दमयन्त्यास् तदान्तिके

03050022c निपेतुस् ते गरुत्मन्तस्ः सा ददर्शाथ तान् खगान्


03050023a सा तान् अद्भुतरूपान् वै दृष्ट्वा सखिगणावृता

03050023c हृष्टा ग्रहीतुङ्ं खगमांस् त्वरमाणोपचक्रमे


03050024a अथ हंसा विससृपुस्ः सर्वतः प्रमदावने

03050024c एकैकशस् ततः कन्यास् तान् हंसान् समुपाद्रवन्


03050025a दमयन्ती तु यं हंसं समुपाधावद् अन्तिके

03050025c sa mAnuSIGM गिरङ्ं कृत्वा दमयन्तीम् अथाब्रवीत्


03050026a दमयन्ति नलो नाम निषधेषु महीपतिः

03050026c अश्विनोस्ः सदृशो रूपे न समास् तस्य मानुषाः


03050027a तस्य वै यदि भार्या त्वम्ं भवेथा वरवर्णिनि

03050027c सफलन्ं ते भवेज् जन्म रूपञ्ं चेदं सुमध्यमे


03050028a वयं हि देवगन्धर्वमनुष्योरगराक्षसान्

03050028c दृष्टवन्तो न चास्माभिर् दृष्टपूर्वस् तथाविधः


03050029a त्वञ्ं चापि रत्नन्ं नारीणान्ं नरेषु च नलो वरः

03050029c विशिष्टाया विशिष्टेन सङ्ंगमो गुणवान् भवेत्


03050030a एवम् उक्ता तु हंसेन दमयन्ती विशाम्ं पते

03050030c अब्रवीत् तत्र तं हंसन्ं त्वम् अप्य् एवन्ं नलं वद


03050031a तथेत्य् उक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते

03050031c पुनर् आगम्य निषधान् नले सर्वन्ं न्यवेदयत्


03049 up 03052