03050 up 03051x

manual

03051

note: http://www.sacred-texts.com/hin/m03/m03054.htm


03051001 बृहदश्व उवाच

03051001a दमयन्ती तु तच् छ्रुत्वा वचो हंसस्य भारत

03051001c तदाप्रभृति न स्वस्था नलम्ं प्रति बभूव सा


03051002a ततश् चिन्तापरा दीना विवर्णवदना कृशा

03051002c बभूव दमयन्ती तु निश्ःश्वासपरमा तदा


03051003a ऊर्ध्वदृष्टिर् ध्यानपरा बभूवोन्मत्तदर्शना

03051003c न शय्यासनभोगेषु रतिं विन्दति कर्हि चित्


03051004a न नक्तन्ं न दिवा शेते हा हेति वदती मुहुः

03051004c ताम् अस्वस्थान्ं तदाकारां सख्यस् ता जज्ञुर् इङ्गितैः


03051005a ततो विदर्भपतये दमयन्त्यास्ः सखीगणः

03051005c न्यवेदयत न स्वस्थान्ं दमयन्तीन्ं नरेश्वर


03051006a तच् छ्रुत्वा नृपतिर् भीमो दमयन्तीसखीगणात्

03051006c चिन्तयामास तत् कार्यं सुमहत् स्वां सुताम्ं प्रति

note: *************************************** paper 3 54 7 ************

03051006e किमर्थन्ं दुहिता मे ऽद्य नातिस्वस्थेव लक्ष्यते


03051007a स समीक्ष्य महीपालस्ः स्वां सुताम्ं प्राप्तयौवनाम्

03051007c अपश्यद् आत्मनः कार्यं दमयन्त्याः स्वयंवरम्


03051008a स सन्ंनिपातयामास महीपालान् विशाम्ं पते

03051008c अनुभूयताम् अयं वीरास्ः स्वयंवर इति प्रभो


03051009a श्रुत्वा तु पार्थिवास्ः सर्वे दमयन्त्यास्ः स्वयंवरम्

03051009c अभिजग्मुस् तदा भीमं राजानो भीमशासनात्


03051010a हस्त्यश्वरथघोषेण नादयन्तो वसुन्ंधराम्

03051010c विचित्रमाल्याभरणैर् बलैर् दृश्यइस्ः स्वलङ्ंकृतैः

03051010e तेषाम्ं भीमो महाबाहुः पार्थिवानां महात्मनाम्

03051010g यथार्हम् अकरोत् पूजांस् ते ऽवसंस् तत्र पूजिताः


03051011a एतस्मिन्न् एव काले तु पुराणाव् ऋषिसत्तमौ

03051011c अटमानौ महात्मानाव् इन्द्रलोकम् इतो गतौ


03051012a नारदः पर्वतश् चैव महात्मानौ महाव्रतौ

03051012c देवराजस्य भवनं विविशाते सुपूजितौ


03051013a ताव् अर्चित्वा सहस्राक्षस् ततः कुशलम् अव्ययम्

03051013c पप्रच्छानामयञ्ं चापि तयोस्ः सर्वगतं विभुः


03051014 नारद उवाच

03051014a आवयोः कुशलं देव सर्वत्रगतम् ईश्वर

03051014c लोके च मघवन् कृत्स्ने नृपाः कुशलिनो विभो


03051015 बृहदश्व उवाच

03051015a नारदस्य वचश्ः श्रुत्वा पप्रच्छ बलवृत्रहा

03051015c धर्मज्ञाः पृथिवीपालास् त्यक्तजीवितयोधिनः


03051016a शस्त्रेण निधनङ्ं काले ये गच्छन्त्य् अपराङ्मुखाः

03051016c अयं लोको ऽक्षयस् तेषां यथैव मम कामधुक्


03051017a क्व नु ते क्षत्रियाश्ः शूरा न हि पश्यामि तान् अहम्

03051017c आगच्छतो महीपालान् अतिथीन् दयितान् मम


03051018a एवम् उक्तस् तु शक्रेण नारदः प्रत्यभाषत

03051018c शृणु मे भगवन् येन न दृश्यन्ते महीक्षितः


03051019a विदर्भराजदुहिता दमयन्तीति विश्रुता

03051019c रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः


03051020a तस्यास्ः स्वयंवरश्ः शक्र भविता नचिराद् इव

03051020c तत्र गच्छन्ति राजानो राजपुत्राश् च सर्वशः


03051021a तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः

03051021c काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन


03051022a एतस्मिन् कथ्यमाने तु लोकपालाश् च साग्निकाः

03051022c आजग्मुर् देवराजस्य समीपम् अमरोत्तमाः


03051023a ततस् तच् छुश्रुवुस्ः सर्वे नारदस्य वचो महत्

03051023c श्रुत्वा चैवाब्रुवन् हृष्टा गच्छामो वयम् अप्य् उत


03051024a ततस्ः सर्वे महाराज सगणास्ः सहवाहनाः

03051024c विदर्भान् अभितो जग्मुर् यत्र सर्वे महीक्षितः


03051025a नलो ऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्

03051025c अभ्यगच्छद् अदीनात्मा दमयन्तीम् अनुव्रतः


03051026a अथ देवाः पथि नलं ददृशुर् भूतले स्थितम्

03051026c साक्षाद् इव स्थितम्ं मूर्त्या मन्मथं रूपसम्ंपदा


03051027a तन्ं दृष्ट्वा लोकपालास् ते भ्राजमानं यथा रविम्

03051027c तस्थुर् विगतसङ्ंकल्पा विस्मिता रूपसम्ंपदा


03051028a ततो ऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः

03051028c अब्रुवन् नैषधं राजन्न् अवतीर्य नभस्तलात्


03051029a भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान्

03051029c अस्माकङ्ं कुरु साहाय्यन्ं दूतो भव नरोत्तम


03050 up 03051x