04039 up 04041

manual

04040

note: sacred-texts

note: gaGguli

note: sukhanakar 4 39 22


04040001 उत्तर उवाच

04040001a आस्थाय विपुलं वीर रथं सारथिना मया

04040001c कतमं यास्यसे ऽनीकम् उक्तो यास्याम्य् अहन्ं त्वया


04040002 अर्जुन उवाच

04040002a प्रीतो ऽस्मि पुरुषव्याघ्र न भयं विद्यते तव

04040002c सर्वान् नुदामि ते शत्रून् रणे रणविशारद


04040003a स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिस्ः सह

04040003c युध्यमानं विमर्दे ऽस्मिन् कुर्वाणम्ं भैरवम्ं महत्


04040004a एतान् सर्वान् उपासङ्गान् क्षिप्रम्ं बध्नीहि मे रथे

04040004c एतञ्ं चाहर निस्त्रिंशञ्ं जातरूपपरिष्कृतम्

04040004e अहं वै कुरुभिर् योत्स्याम्य् अवजेष्यामि ते पशून्


04040005a सङ्ंकल्पपक्षविक्षेपम्ं बाहुप्राकारतोरणम्

04040005c त्रिदण्डतूणसम्ंबाधम् अनेकध्वजसङ्ंकुलम्

नोते: क्रोधकृतम् (इद्क्)

नोते: संकल्पपक्षविक्षेपम् (इद्क्)

नोते: त्रिदण्डतूणसंबाधम् (इद्क्)


04040006a ज्याक्षेपणङ्ं क्रोधकृतन्ं नेमीनिनददुन्दुभि

04040006c नगरन्ं ते मया गुप्तं रथोपस्थम्ं भविष्यति


04040007a अधिष्ठितो मया सङ्ंख्ये रथो गाण्डीवधन्वना

04040007c अजेयश्ः शत्रुसैन्यानां वैराटे व्येतु ते भयम्


04040008 उत्तर उवाच

04040008a बिभेमि नाहम् एतेषाञ्ं जानामि त्वां स्थिरं युधि

04040008c केशवेनापि सङ्ंग्रामे साक्षाद् इन्द्रेण वा समम्


04040009a इदन्ं तु चिन्तयन्न् एव परिमुह्यामि केवलम्

04040009c निश्चयञ्ं चापि दुर्मेधा न गच्छामि कथञ्ं चन


04040010a एवं वीराङ्गरूपस्य लक्षणैर् उचितस्य च

04040010c केन कर्मविपाकेन क्लीबत्वम् इदम् आगतम्


04040011a मन्ये त्वाङ्ं क्लीबवेषेण चरन्तं शूलपाणिनम्

04040011c गन्धर्वराजप्रतिमन्ं देवं वापि शतक्रतुम्


04040012 अर्जुन उवाच

04040012a भ्रातुर् नियोगाज् ज्येष्ठस्य संवत्सरम् इदं व्रतम्

04040012c चरामि ब्रह्मचर्यं वै सत्यम् एतद् ब्रवीमि ते


04040013a नास्मि क्लीबो महाबाहो परवान् धर्मसंयुतः

04040013c समाप्तव्रतम् उत्तीर्णं विद्धि मान्ं त्वन्ं नृपात्मज


04040014 उत्तर उवाच

04040014a परमो ऽनुग्रहो मे ऽद्य यत् प्रतर्को न मे वृथा

04040014c न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः


04040015a सहायवान् अस्मि रणे युध्येयम् अमरैर् अपि

04040015c साध्वसन्ं तत् प्रनष्टम्ं मे किङ्ं करोमि ब्रवीहि मे


04040016a अहन्ं ते सङ्ंग्रहीष्यामि हयाञ् शत्रुरथारुजान्

note: nIlakaNTha says: zatrurathArujAn zatrurathabhaJjakAn

04040016c शिक्षितो ह्य् अस्मि सारथ्ये तीर्थतः पुरुषर्षभ


04040017a दारुको वासुदेवस्य यथा शक्रस्य मातलिः

04040017c तथा मां विद्धि सारथ्ये शिक्षितन्ं नरपुङ्ंगव


04040018a यस्य याते न पश्यन्ति भूमौ प्राप्तम्ं पदम्ं पदम्

04040018c दक्षिणं यो धुरं युक्तस्ः सुग्रीवसदृशो हयः


04040019a यो ऽयन्ं धुरन्ं धुर्यवरो वामं वहति शोभनः

04040019c तम्ं मन्ये मेघपुष्पस्य जवेन सदृशं हयम्


04040020a यो ऽयङ्ं काञ्चनसन्ंनाहः पार्ष्णिं वहति शोभनः

04040020c वामं सैन्यस्य मन्ये तञ्ं जवेन बलवत्तरम्


04040021a यो ऽयं वहति ते पार्ष्णिन्ं दक्षिणाम् अञ्चितोद्यतः

04040021c बलाहकाद् अपि मतस्ः स जवे वीर्यवत्तरः


04040022a त्वाम् एवायं रथो वोढुं सङ्ंग्रामे ऽर्हति धन्विनम्

04040022c त्वञ्ं चेमं रथम् आस्थाय योद्धुम् अर्हो मतो मम


04040023 वैशम्ंपायन उवाच

04040023a ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान्

04040023c चित्रे दुन्दुभिसन्ंनादे प्रत्यमुञ्चत् तले शुभे


04040024a कृष्णान् भङ्गीमतः केशाञ् श्वेतेनोद्ग्रथ्य वाससा

04040024c अधिज्यन्ं तरसा कृत्वा गाण्डीवं व्याक्षिपद् धनुः


04040025a तस्य विक्षिप्यमाणस्य धनुषो ऽभून् महास्वनः

04040025c यथा शैलस्य महतश्ः शैलेनैवाभिजघ्नुषः


04040026a सनिर्घाताभवद् भूमिर् दिक्षु वायुर् ववौ भृशम्

04040026c भ्रान्तद्विजङ्ं खन्ं तदासीत् प्रकम्पितमहाद्रुमम्


04040027a तं शब्दङ्ं कुरवो ऽजानन् विस्फोटम् अशनेर् इव

04040027c यद् अर्जुनो धनुश्ःश्रेष्ठम्ं बाहुभ्याम् आक्षिपद् रथे


04039 up 04041