04041 up 04043

manual

04042

note: sacred-texts

note: sukhanakar 4 42 8


04042001 वैशम्ंपायन उवाच

04042001a अथ दुर्योधनो राजा समरे भीष्मम् अब्रवीत्

04042001c द्रोणञ्ं च रथशार्दूलङ्ं कृपञ्ं च सुमहारथम्


04042002a उक्तो ऽयम् अर्थ आचार्यो मया कर्णेन चासकृत्

04042002c पुनर् एव च वक्ष्यामि न हि तृप्यामि तम्ं ब्रुवन्


04042003a पराजितैर् हि वस्तव्यन्ं तैश् च द्वादश वत्सरान्

04042003c वने जनपदे ऽज्ञातैर् एष एव पणो हि नः


04042004a तेषान्ं न तावन् निर्वृत्तं वर्तते तु त्रयोदशम्

04042004c अज्ञातवासम्ं बीभत्सुर् अथास्माभिस्ः समागतः


04042005a अनिवृत्ते तु निर्वासे यदि बीभत्सुर् आगतः

04042005c पुनर् द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः


04042006a लोभाद् वा ते न जानीयुर् अस्मान् वा मोह आविशत्

04042006c हीनातिरिक्तम् एतेषाम्ं भीष्मो वेदितुम् अर्हति

( ... )


04041 up 04043