05020 up 05022

manual

05021

note: gaGguli


05021001 वैशम्ंपायन उवाच

05021001a तस्य तद् वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः

05021001c सम्ंपूज्यैनं यथाकालम्ं भीष्मो वचनम् अब्रवीत्


05021002a दिष्ट्या कुशलिनस्ः सर्वे पाण्डवास्ः सह बान्धवैः

05021002c दिष्ट्या सहायवन्तश् च दिष्ट्या धर्मे च ते रताः


05021003a दिष्ट्या च सन्ंधिकामास् ते भ्रातरः कुरुनन्दनाः

05021003c दिष्ट्या न युद्धमनसस्ः सह दामोदरेण ते


05021004a भवता सत्यम् उक्तञ्ं च सर्वम् एतन् न संशयः

05021004c अतितीक्ष्णन्ं तु ते वाक्यम्ं ब्राह्मण्याद् इति मे मतिः


05021005a असंशयङ्ं क्लेशितास् ते वने चेह च पाण्डवाः

05021005c प्राप्ताश् च धर्मतस्ः सर्वम्ं पितुर् धनम् असंशयम्


05021006a किरीटी बलवान् पार्थः कृतास्त्रश् च महाबलः

05021006c को हि पाण्डुसुतं युद्धे विषहेत धनञ्ंजयम्


05021007a अपि वज्रधरस्ः साक्षात् किम् उतान्ये धनुर्भृतः

05021007c त्रयाणाम् अपि लोकानां समर्थ इति मे मतिः


05021008a भीष्मे ब्रुवति तद् वाक्यन्ं धृष्टम् आक्षिप्य मन्युमान्

05021008c दुर्योधनं समालोक्य कर्णो वचनम् अब्रवीत्


05021009a न तन् न विदितम्ं ब्रह्मल्~ लोके भूतेन केन चित्

05021009c पुनरुक्तेन किन्ं तेन भाषितेन पुनः पुनः


05021010a दुर्योधनार्थे शकुनिर् द्यूते निर्जितवान् पुरा

05021010c समयेन गतो ऽरण्यम्ं पाण्डुपुत्रो युधिष्ठिरः


05021011a न तं समयम् आदृत्य राज्यम् इच्छति पैतृकम्

05021011c बलम् आश्रित्य मत्स्यानाम्ं पाञ्चालानाञ्ं च पार्थिवः


05021012a दुर्योधनो भयाद् विद्वन् न दद्यात् पदम् अन्ततः

05021012c धर्मतस् तु महीङ्ं कृत्स्नाम्ं प्रदद्याच् छत्रवे ऽपि च


05021013a यदि काङ्क्षन्ति ते राज्यम्ं पितृपैतामहम्ं पुनः

05021013c यथाप्रतिज्ञङ्ं कालन्ं तञ्ं चरन्तु वनम् आश्रिताः


05021014a ततो दुर्योधनस्याङ्के वर्तन्ताम् अकुतोभयाः

05021014c अधार्मिकाम् इमाम्ं बुद्धिङ्ं कुर्युर् मौर्ख्याद् धि केवलम्


05021015a अथ ते धर्मम् उत्सृज्य युद्धम् इच्छन्ति पाण्डवाः

05021015c आसाद्येमान् कुरुश्रेष्ठान् स्मरिष्यन्ति वचो मम


05021016 भीष्म उवाच

05021016a किन्ं नु राधेय वाचा ते कर्म तत् स्मर्तुम् अर्हसि

05021016c एक एव यदा पार्थष्ः षड् रथाञ् जितवान् युधि


05021017a न चेद् एवङ्ं करिष्यामो यद् अयम्ं ब्राह्मणो ऽब्रवीत्

05021017c ध्रुवं युधि हतास् तेन भक्षयिष्याम पांसुकान्


05021018 वैशम्ंपायन उवाच

05021018a धृतराष्ट्रस् ततो भीष्मम् अनुमान्य प्रसाद्य च

05021018c अवभर्त्स्य च राधेयम् इदं वचनम् अब्रवीत्


05021019a अस्मद्धितम् इदं वाक्यम्ं भीष्मश्ः शान्ंतनवो ऽब्रवीत्

05021019c पाण्डवानां हितञ्ं चैव सर्वस्य जगतस् तथा


05021020a चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि संजयम्

05021020c स भवान् प्रतियात्व् अद्य पाण्डवान् एव माचिरम्


05021021a स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान्

05021021c सभामध्ये समाहूय सञ्ंजयं वाक्यम् अब्रवीत्


antatas

05020 up 05022