05019 up 05021

manual

05020

note: gaGguli


05020001 वैशम्ंपायन उवाच

05020001a स तु कौरव्यम् आसाद्य द्रुपदस्य पुरोहितः

05020001c सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च


05020002a सर्वङ्ं कौशल्यम् उक्त्वादौ पृष्ट्वा चैवम् अनामयम्

05020002c सर्वसेनाप्रणेतॄणाम्ं मध्ये वाक्यम् उवाच ह


05020003a सर्वैर् भवद्भिर् विदितो राजधर्मस्ः सनातनः

05020003c वाक्योपादानहेतोस् तु वक्ष्यामि विदिते सति


05020004a धृतराष्ट्रश् च पाण्डुश् च सुताव् एकस्य विश्रुतौ

05020004c तयोस्ः समानन्ं द्रविणम्ं पैतृकन्ं नात्र संशयः


05020005a धृतराष्ट्रस्य ये पुत्रास् ते प्राप्ताः पैतृकं वसु

05020005c पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु


05020006a एवङ्ं गते पाण्डवेयैर् विदितं वः पुरा यथा

05020006c न प्राप्तम्ं पैतृकन्ं द्रव्यन्ं धार्तराष्ट्रेण संवृतम्


05020007a प्राणान्तिकैर् अप्य् उपायैः प्रयतद्भिर् अनेकशः

05020007c शेषवन्तो न शकिता नयितुं यमसादनम्


05020008a पुनश् च वर्धितं राज्यं स्वबलेन महात्मभिः

05020008c chadmanApahRtaGM kSudrair dhArtarASTraisH sasaubalaiH


05020009a तद् अप्य् अनुमतङ्ं कर्म तथायुक्तम् अनेन वै

05020009c वासिताश् च महारण्ये वर्षाणीह त्रयोदश


05020010a sabhAyAGM klezitair vIraisH sahabhAryais tathA bhRzam

05020010c अरण्ये विविधाः क्लेशाः संप्राप्तास् तैः सुदारुणाः


05020011a तथा विराटनगरे योन्यन्तरगतैर् इव

05020011c प्राप्तः परमसंक्लेशो यथा पापैर् महात्मभिः


05020012a ते सर्वे पृष्ठतः कृत्वा तत् सर्वं पूर्वकिल्बिषम्

05020012c सामैव कुरुभिस्ः सार्धम् इच्छन्ति कुरुपुङ्ंगवाः


05020013a तेषाञ्ं च वृत्तम् आज्ञाय वृत्तन्ं दुर्योधनस्य च

05020013c अनुनेतुम् इहार्हन्ति धृतराष्ट्रं सुहृज्जनाः


05020014a न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह

05020014c अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवास्ः स्वकम्


05020015a यश् चापि धार्तराष्ट्रस्य हेतुस्ः स्याद् विग्रहम्ं प्रति

05020015c स च हेतुर् न मन्तव्यो बलीयांसस् तथा हि ते


05020016a अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य सङ्ंगताः

05020016c युयुत्समानाः कुरुभिः प्रतीक्षन्ते ऽस्य शासनम्


05020017a अपरे पुरुषव्याघ्रास्ः सहस्राक्षौहिणीसमाः

05020017c सात्यकिर् भीमसेनश् च यमौ च सुमहाबलौ


05020018a एकादशैताः पृतना एकतश् च समागताः

05020018c एकतश् च महाबाहुर् बहुरूपो धनञ्ंजयः


05020019a यथा किरीटी सेनाभ्यस्ः सर्वाभ्यो व्यतिरिच्यते

05020019c एवम् एव महाबाहुर् वासुदेवो महाद्युतिः


05020020a बहुलत्वञ्ं च सेनानां विक्रमञ्ं च किरीटिनः

05020020c बुद्धिमत्ताञ्ं च कृष्णस्य बुद्ध्वा युध्येत को नरः


05020021a ते भवन्तो यथाधर्मं यथासमयम् एव च

05020021c प्रयच्छन्तु प्रदातव्यम्ं मा वः कालो ऽत्यगाद् अयम्


05019 up 05021