05022 up 05024

manual

05023

note: gaGguli


05023001 वैशम्ंपायन उवाच

05023001a राज्ञस् तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्ंजयः

05023001c उपप्लव्यं ययौ द्रष्टुम्ं पाण्डवान् अमितौजसः


05023002a स तु राजानम् आसाद्य धर्मात्मानं युधिष्ठिरम्

05023002c प्रणिपत्य ततः पूर्वं सूतपुत्रो ऽभ्यभाषत


05023003a gAvalgaNisH saJMjayasH sUtasUnuH

05023003b अजातशत्रुम् अवदत् प्रतीतः

05023003c दिष्ट्या राजंस् त्वाम् अरोगम्ं प्रपश्ये

05023003d सहायवन्तञ्ं च महेन्द्रकल्पम्


05023004a अनामयम्ं पृच्छति त्वाम्बिकेयो वृद्धो राजा धृतराष्ट्रो मनीषी

05023004c कच्चिद् भीमः कुशली पाण्डवाग्र्यः

05023004d धनञ्ंजयस् तौ च माद्रीतनूजौ


05023005a कच्चित् कृष्णा द्रौपदी राजपुत्री

05023005b सत्यव्रता वीरपत्नी सपुत्रा

05023005c मनस्विनी यत्र च वाञ्छसि त्वम्

05023005d इष्टान् कामान् भारत स्वस्तिकामः


05023006 युधिष्ठिर उवाच

05023006a गावल्गणे सञ्ंजय स्वागतन्ं ते प्रीतात्माहन्ं त्वाभिवदामि सूत

05023006c अनामयम्ं प्रतिजाने तवाहं सहानुजैः कुशली चास्मि विद्वन्


05023007a चिराद् इदङ्ं कुशलम्ं भारतस्य श्रुत्वा राज्ञः कुरुवृद्धस्य सूत

05023007c मन्ये साक्षाद् दृष्टम् अहन्ं नरेन्द्रन्ं दृष्ट्वैव त्वां सञ्ंजय प्रीतियोगात्


05023008a पितामहो नस्ः स्थविरो मनस्वी महाप्राज्ञस्ः सर्वधर्मोपपन्नः

05023008c स कौरव्यः कुशली तात भीष्मो यथापूर्वं वृत्तिर् अप्य् अस्य कच्चित्


05023009a कच्चिद् राजा धृतराष्ट्रस्ः सपुत्रो वैचित्रवीर्यः कुशली महात्मा

05023009c महाराजो बाह्लिकः प्रातिपेयः कच्चिद् विद्वान् कुशली सूतपुत्र


05023010a स सोमदत्तः कुशली तात कच्चिद् भूरिश्रवाः सत्यसंधः शलश् च

05023010c द्रोणस्ः सपुत्रश् च कृपश् च विप्रो महेष्वासाः कच्चिद् एते ऽप्य् अरोगाः


05023011a महाप्राज्ञास्ः सर्वशास्त्रावदाता धनुर्भृताम्ं मुख्यतमाः पृथिव्याम्

05023011c कच्चिन् मानन्ं तात लभन्त एते धनुर्भृतः कच्चिद् एते ऽप्य् अरोगाः


05023012a सर्वे कुरुभ्यस्ः स्पृहयन्ति सञ्ंजय धनुर्धरा ये पृथिव्यां युवानः

05023012c येषां राष्ट्रे निवसति दर्शनीयो महेष्वासश्ः शीलवान् द्रोणपुत्रः

( ... )


अभिवदामि
लभन्तस्
प्रीतात्मा
स्पृहयन्ति

05022 up 05024