05031 up 05033

manual

05032

note: gaGguli


05032001 वैशम्ंपायन उवाच

05032001a अनुज्ञातः पाण्डवेन प्रययौ संजयस् तदा

05032001c शासनन्ं धृतराष्ट्रस्य सर्वङ्ं कृत्वा महात्मनः


05032002a सम्ंप्राप्य हास्तिनपुरं शीघ्रञ्ं च प्रविवेश ह

05032002c अन्तःपुरम् उपस्थाय द्वाःस्थं वचनम् अब्रवीत्


05032003a आचक्ष्व मान्ं धृतराष्ट्राय द्वास्ःस्थ

05032003b उपागतम्ं पाण्डवानां सकाशात्

05032003c जागर्ति चेद् अभिवदेस् त्वं हि क्षत्तः

05032003d प्रविशेयं विदितो भूमिपस्य


05032004 द्वास्ःस्थ उवाच

05032004a सञ्ंजयो ऽयम्ं भूमिपते नमस् ते

05032004b दिदृक्षया द्वारम् उपागतस् ते

05032004c प्राप्तो दूतः पाण्डवानां सकाशात्

05032004d प्रशाधि राजन् किम् अयङ्ं करोतु


05032005 धृतराष्ट्र उवाच

05032005a आचक्ष्व मां सुखिनङ्ं काल्यम् अस्मै

05032005b प्रवेश्यतां स्वागतं सञ्ंजयाय

05032005c न चाहम् एतस्य भवाम्य् अकाल्यः

05032005d स मे कस्माद् द्वारि तिष्ठेत क्षत्तः


05032006 वैशम्ंपायन उवाच

05032006a ततः प्रविश्यानुमते नृपस्य

05032006b महद् वेश्म प्राज्ञशूरार्यगुप्तम्

05032006c सिंहासनस्थम्ं पार्थिवम् आससाद

05032006d वैचित्रवीर्यम्ं प्राञ्जलिस्ः सूतपुत्रः


05032007 सञ्ंजय उवाच

05032007a सञ्ंजयो ऽहम्ं भूमिपते नमस् ते

05032007b प्राप्तो ऽस्मि गत्वा नरदेव पाण्डवान्

05032007c अभिवाद्य त्वाम्ं पाण्डुपुत्रो मनस्वी

05032007d युधिष्ठिरः कुशलं चान्वपृच्छत्


05032008a स ते पुत्रान् पृच्छति प्रीयमाणः

05032008b कच्चित् पुत्रैः प्रीयसे नप्तृभिश् च

05032008c तथा सुहृद्भिस्ः सचिवैश् च राजन्

05032008d ये चापि त्वाम् उपजीवन्ति तैश् च

( ... )


काल्यम्
प्रीयसे

05031 up 05033