05040 up 05042

manual

05041

note: gaGguli


05041001 धृतराष्ट्र उवाच

05041001a अनुक्तं यदि ते किञ्ं चिद् वाचा विदुर विद्यते

05041001c तन् मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे


05041002 विदुर उवाच

05041002a धृतराष्ट्र कुमारो वै यः पुराणः सनातनः

05041002c सनत्सुजातः प्रोवाच मृत्युर् नास्तीति भारत


05041003a स ते गुह्यान् प्रकाशांश् च सर्वान् हृदयसंश्रयान्

05041003c प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः


05041004 धृतराष्ट्र उवाच

05041004a किन्ं त्वन्ं न वेद तद् भूयो यन् मे ब्रूयात् सनातनः

note: sanAtana here is a nickname of sanatsujAta.

05041004c त्वम् एव विदुर ब्रूहि प्रज्ञाशेषो ऽस्ति चेत् तव


05041005 विदुर उवाच

05041005a शूद्रयोनाव् अहञ्ं जातो नातो ऽन्यद् वक्तुम् उत्सहे

05041005c कुमारस्य तु या बुद्धिर् वेद तां शाश्वतीम् अहम्


05041006a ब्राह्मीं हि योनिम् आपन्नस्ः सुगुह्यम् अपि यो वदेत्

05041006c न तेन गर्ह्यो देवानान्ं तस्माद् एतद् ब्रवीमि ते


05041007 धृतराष्ट्र उवाच

05041007a ब्रवीहि विदुर त्वम्ं मे पुराणन्ं तं सनातनम्

05041007c कथम् एतेन देहेन स्याद् इहैव समागमः


05041008 वैशम्ंपायन उवाच

05041008a चिन्तयामास विदुरस् तम् ऋषिं संशितव्रतम्

05041008c स च तच् चिन्तितञ्ं ज्ञात्वा दर्शयामास भारत


05041009a स चैनम्ं प्रतिजग्राह विधिदृष्टेन कर्मणा

05041009c सुखोपविष्टं विश्रान्तम् अथैनं विदुरो ऽब्रवीत्


05041010a भगवन् संशयः कश् चिद् धृतराष्ट्रस्य मानसे

05041010c यो न शक्यो मया वक्तुन्ं तम् अस्मै वक्तुम् अर्हसि

05041010e यं श्रुत्वायम्ं मनुष्येन्द्रस्ः सुखदुःखातिगो भवेत्


05041011a लाभालाभौ प्रियद्वेष्यौ यथैनन्ं न जरान्तकौ

05041011c विषहेरन् भयामर्षौ क्षुत्पिपासे मदोद्भवौ

05041011e अरतिश् चैव तन्द्री च कामक्रोधौ क्षयोदयौ


मदा
तन्द्री

05040 up 05042