05039 up 05041

manual

05040

note: gaGguli


05040001 विदुर उवाच

05040001a यो ऽभ्यर्थितस्ः सद्भिर् असज्जमानः

05040001b करोत्य् अर्थं शक्तिम् अहापयित्वा

05040001c क्षिप्रं यशस् तं समुपैति सन्तम्

05040001d अलम्ं प्रसन्ना हि सुखाय सन्तः


05040002a महान्तम् अप्य् अर्थम् अधर्मयुक्तम्

05040002b यस्ः सन्ंत्यजत्य् अनुपाक्रुष्ट एव

05040002c सुखं स दुःखान्य् अवमुच्य शेते

05040002d जीर्णान्ं त्वचं सर्प इवावमुच्य


05040003a अनृतञ्ं च समुत्कर्षे

05040003b राजगामि च पैशुनम्

05040003c गुरोश् चालीकनिर्बन्धः

05040003d समानि ब्रह्महत्यया


05040004a असूयैकपदम्ं मृत्युः

05040004b अतिवादश्ः श्रियो वधः

05040004c अशुश्रूषा त्वरा श्लाघा

05040004d विद्यायाश्ः शत्रवस् त्रयः


05040005a सुखार्थिनः कुतो विद्या

05040005b नास्ति विद्यार्थिनस्ः सुखम्

05040005c सुखार्थी वा त्यजेद् विद्याम्

05040005d विद्यार्थी वा सुखन्ं त्यजेत्


05040006a नाग्निस् तृप्यति काष्ठानाम्

05040006b नापगानाम्ं महोदधिः

05040006c नान्तकस्ः सर्वभूतानाम्

05040006d न पुंसां वामलोचना


05040007a आशा धृतिं हन्ति समृद्धिम् अन्तकः

05040007b क्रोधश्ः श्रियं हन्ति यशः कदर्यता

05040007c अपालनं हन्ति पशूंश् च राजन्

05040007d एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्


05040008a अजश् च कांस्यञ्ं च रथश् च नित्यम्

05040008b मध्व् आकर्षश्ः शकुनिश्ः श्रोत्रियश् च

05040008c वृद्धो ज्ञातिर् अवसन्नो वयस्यः

05040008d एतानि ते सन्तु गृहे सदैव


05040009a अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी

05040009c विषम् औदुम्बरं शङ्खस्ः स्वर्णन्ं नाभिश् च रोचना


05040010a गृहे स्थापयितव्यानि धन्यानि मनुर् अब्रवीत्

05040010c देवब्राह्मणपूजार्थम् अतिथीनाञ्ं च भारत


05040011a इदञ्ं च त्वां सर्वपरम्ं ब्रवीमि पुण्यम्ं पदन्ं तात महाविशिष्टम्

05040011c न जातु कामान् न भयान् न लोभाद् धर्मन्ं त्यजेज् जीवितस्यापि हेतोः


05040012a नित्यो धर्मस्ः सुखदुःखे त्व् अनित्ये

05040012b नित्यो जीवो धातुर् अस्य त्व् अनित्यः

05040012c त्यक्त्वानित्यम्ं प्रतितिष्ठस्व नित्ये

05040012d सन्ंतुष्य त्वन्ं तोषपरो हि लाभः


05040013a महाबलान् पश्य महानुभावान्

05040013b प्रशास्य भूमिन्ं धनधान्यपूर्णाम्

05040013c राज्यानि हित्वा विपुलांश् च भोगान्

05040013d गतान् नरेन्द्रान् वशम् अन्तकस्य


05040014a मृतम्ं पुत्रन्ं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन् स्वगृहान् निर्हरन्ति

05040014c तम्ं मुक्तकेशाः करुणं रुदन्तश् चितामध्ये काष्ठम् इव क्षिपन्ति

( ... )


चालीक
हापयित्वा
उपाक्रुष्टस्

05039 up 05041