05055 up 05057

manual

05056

note: gaGguli


05056001 धृतराष्ट्र उवाच

05056001a कांस् तत्र सञ्ंजयापश्यः प्रत्यर्थेन समागतान्

05056001c ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम्


05056002 सञ्ंजय उवाच

05056002a मुख्यम् अन्धकवृष्णीनाम् अपश्यङ्ं कृष्णम् आगतम्

05056002c चेकितानञ्ं च तत्रैव युयुधानञ्ं च सात्यकिम्


05056003a पृथग् अक्षौहिणीभ्यान्ं तौ पाण्डवान् अभिसंश्रितौ

05056003c महारथौ समाख्याताव् उभौ पुरुषमानिनौ


05056004a अक्षौहिण्याथ पाञ्चाल्यो दशभिस् तनयैर् वृतः

05056004c सत्यजित्प्रमुखैर् वीरैर् धृष्टद्युम्नपुरोगमैः


05056005a द्रुपदो वर्धयन् मानं शिखण्डिपरिपालितः

05056005c उपायात् सर्वसैन्यानाम्ं प्रतिच्छाद्य तदा वपुः


05056006a विराटस्ः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च

05056006c सूर्यदत्तादिभिर् वीरैर् मदिराश्वपुरोगमैः


05056007a सहितः पृथिवीपालो भ्रातृभिस् तनयैस् तथा

05056007c अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः


05056008a जारासन्ंधिर् मागधश् च धृष्टकेतुश् च चेदिराट्

05056008c पृथक् पृथग् अनुप्राप्तौ पृथग् अक्षौहिणीवृतौ


05056009a केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः

05056009c अक्षौहिणीपरिवृताः पाण्डवान् अभिसंश्रिताः


05056010a एतान् एतावतस् तत्र यान् अपश्यं समागतान्

05056010c ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्


05056011a यो वेद मानुषं व्यूहन्ं दैवङ्ं गान्धर्वम् आसुरम्

05056011c स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः


05056012a भीष्मश्ः शान्ंतनवो राजन् भागः क्ळ्प्तः शिखण्डिनः

05056012c तं विराटो ऽनु संयाता सह मत्स्यैः प्रहारिभिः


05056013a ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली

05056013c तौ तु तत्राब्रुवन् के चिद् विषमौ नो मताव् इति


05056014a दुर्योधनस्ः सहसुतस्ः सार्धम्ं भ्रातृशतेन च

05056014c प्राच्याश् च दाक्षिणात्याश् च भीमसेनस्य भागतः


05056015a अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः

05056015c अश्वत्थामा विकर्णश् च सैन्धवश् च जयद्रथः


05056016a अशक्याश् चैव ये के चित् पृथिव्यां शूरमानिनः

05056016c सर्वांस् तान् अर्जुनः पार्थः कल्पयामास भागतः


05056017a महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः

05056017c केकयान् एव भागेन कृत्वा योत्स्यन्ति संयुगे


05056018a तेषाम् एव कृतो भागो मालवाश्ः शाल्वकेकयाः

05056018c त्रिगर्तानाञ्ं च द्वौ मुख्यौ यौ तौ संशप्तकाव् इति


05056019a दुर्योधनसुतास्ः सर्वे तथा दुश्ःशासनस्य च

05056019c सौभद्रेण कृतो भागो राजा चैव बृहद्बलः


05056020a द्रौपदेया महेष्वासास्ः सुवर्णविकृतध्वजाः

05056020c धृष्टद्युम्नमुखा द्रोणम् अभियास्यन्ति भारत


05056021a चेकितानस्ः सोमदत्तन्ं द्वैरथे योद्धुम् इच्छति

05056021c भोजन्ं तु कृतवर्माणं युयुधानो युयुत्सति


05056022a सहदेवस् तु माद्रेयश्ः शूरस्ः सङ्ंक्रन्दनो युधि

05056022c स्वम् अंशङ्ं कल्पयामास श्यालन्ं ते सुबलात्मजम्


05056023a उलूकञ्ं चापि कैतव्यं ये च सारस्वता गणाः

05056023c नकुलः कल्पयामास भागं माद्रवतीसुतः


05056024a ये चान्ये पार्थिवा राजन् प्रत्युद्यास्यन्ति संयुगे

05056024c समाह्वानेन तांश् चापि पाण्डुपुत्रा अकल्पयन्


05056025a एवम् एषाम् अनीकानि प्रविभक्तानि भागशः

05056025c यत् ते कार्यं सपुत्रस्य क्रियतान्ं तद् अकालिकम्


05056026 धृतराष्ट्र उवाच

05056026a न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः

05056026c येषां युद्धम्ं बलवता भीमेन रणमूर्धनि


05056027a राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा

05056027c gANDIvAgnimM प्रवेक्ष्यन्ति पतङ्गा इव पावकम्


05056028a विद्रुतां वाहिनीम्ं मन्ये कृतवैरैर् महात्मभिः

05056028c तां रणे के ऽनुयास्यन्ति प्रभग्नाम्ं पाण्डवैर् युधि


05056029a सर्वे ह्य् अतिरथाश्ः शूराः कीर्तिमन्तः प्रतापिनः

05056029c सूर्यपावकयोस् तुल्यास् तेजसा समितिञ्ंजयाः


05056030a येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः

05056030c योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ


05056031a नकुलस्ः सहदेवश् च धृष्टद्युम्नश् च पार्षतः

05056031c सात्यकिर् द्रुपदश् चैव धृष्टद्युम्नस्य चात्मजः


05056032a उत्तमौजाश् च पाञ्चाल्यो युधामन्युश् च दुर्जयः

05056032c शिखण्डी क्षत्रदेवश् च तथा वैराटिर् उत्तरः


05056033a काशयश् चेदयश् चैव मत्स्यास्ः सर्वे च सृञ्जयाः

05056033c विराटपुत्रो बभ्रुश् च पाञ्चालाश् च प्रभद्रकाः


05056034a येषाम् इन्द्रो ऽप्य् अकामानान्ं न हरेत् पृथिवीम् इमाम्

05056034c वीराणां रणधीराणां ये भिन्द्युः पर्वतान् अपि


05056035a तान् सर्वान् गुणसम्ंपन्नान् अमनुष्यप्रतापिनः

05056035c क्रोशतो मम दुष्पुत्रो योद्धुम् इच्छति सञ्ंजय


05056036 दुर्योधन उवाच

05056036a उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ

05056036c अथ कस्मात् पाण्डवानाम् एकतो मन्यसे जयम्


05056037a पितामहञ्ं च द्रोणञ्ं च कृपङ्ं कर्णञ्ं च दुर्जयम्

05056037c जयद्रथं सोमदत्तम् अश्वत्थामानम् एव च


05056038a सुचेतसो महेष्वासान् इन्द्रो ऽपि सहितो ऽमरैः

05056038c अशक्तस्ः समरे जेतुङ्ं किम्ं पुनस् तात पाण्डवाः


05056039a सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान्

05056039c आर्यान् धृतिमतश्ः शूरान् अग्निकल्पान् प्रबाधितुम्


05056040a न मामकान् पाण्डवास् ते समर्थाः प्रतिवीक्षितुम्

05056040c पराक्रान्तो ह्य् अहम्ं पाण्डून् सपुत्रान् योद्धुम् आहवे


05056041a मत्प्रियम्ं पार्थिवास्ः सर्वे ये चिकीर्षन्ति भारत

05056041c ते तान् आवारयिष्यन्ति ऐणेयान् इव तन्तुना


05056042a महता रथवंशेन शरजालैश् च मामकैः

05056042c अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह


05056043 धृतराष्ट्र उवाच

05056043a उन्मत्त इव मे पुत्रो विलपत्य् एष सञ्ंजय

05056043c न हि शक्तो युधा जेतुन्ं धर्मराजं युधिष्ठिरम्


05056044a जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम्

05056044c बलवत्तां सपुत्राणान्ं धर्मज्ञानाम्ं महात्मनाम्


05056045a यतो नारोचयम् अहं विग्रहन्ं तैर् महात्मभिः

05056045c किन्ं तु सञ्ंजय मे ब्रूहि पुनस् तेषां विचेष्टितम्


05056046a कस् तांस् तरस्विनो भूयस्ः सन्ंदीपयति पाण्डवान्

05056046c अर्चिष्मतो महेष्वासान् हविषा पावकान् इव


05056047 सञ्ंजय उवाच

05056047a धृष्टद्युम्नस्ः सदैवैतान् सन्ंदीपयति भारत

05056047c युध्यध्वम् इति मा भैष्ट युद्धाद् भरतसत्तमाः


05056048a ये के चित् पार्थिवास् तत्र धार्तराष्ट्रेण संवृताः

05056048c युद्धे समागमिष्यन्ति तुमुले कवचह्रदे


05056049a तान् सर्वान् आहवे क्रुद्धान् सानुबन्धान् समागतान्

05056049c अहम् एकस्ः समादास्ये तिमिर् मत्स्यान् इव्दकान्


05056050a भीष्मन्ं द्रोणङ्ं कृपङ्ं कर्णन्ं द्रौणिं शल्यं सुयोधनम्

05056050c एतांश् चापि निरोत्स्यामि वेलेव मकरालयम्


05056051a तथा ब्रुवाणन्ं धर्मात्मा प्राह राजा युधिष्ठिरः

05056051c तव धैर्यञ्ं च वीर्यञ्ं च पाञ्चालाः पाण्डवैः सह

05056051e सर्वे समधिरूढास्ः स्म सङ्ंग्रामान् नस्ः समुद्धर


05056052a जानामि त्वाम्ं महाबाहो क्षत्रधर्मे व्यवस्थितम्

05056052c समर्थम् एकम्ं पर्याप्तङ्ं कौरवाणां युयुत्सताम्

05056052e भवता यद् विधातव्यन्ं तन् नश्ः श्रेयः परंतप


05056053a सङ्ंग्रामाद् अपयातानाम्ं भग्नानां शरणैषिणाम्

05056053c पौरुषन्ं दर्शयञ् शूरो यस् तिष्ठेद् अग्रतः पुमान्

05056053e क्रीणीयात् तं सहस्रेण नीतिमन् नाम तत् पदम्


05056054a स त्वं शूरश् च वीरश् च विक्रान्तश् च नरर्षभ

05056054c भयार्तानाम्ं परित्राता संयुगेषु न संशयः


05056055a एवम्ं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे

05056055c धृष्टद्युम्न उवाचेदम्ं मां वचो गतसाध्वसः


05056056a सर्वाञ् जनपदान् सूत योधा दुर्योधनस्य ये

05056056c सबाह्लीकान् कुरून् ब्रूयाः प्रातिपेयाञ् शरद्वतः


05056057a सूतपुत्रन्ं तथा द्रोणं सहपुत्रञ्ं जयद्रथम्

05056057c दुश्ःशासनं विकर्णञ्ं च तथा दुर्योधनन्ं नृपम्


05056058a भीष्मञ्ं चैव ब्रूहि गत्वा त्वम् आशु युधिष्ठिरं साधुनैवाभ्युपेत

05056058c मा वो वधीद् अर्जुनो देवगुप्तः क्षिप्रं याचध्वं पाण्डवं लोकवीरम्


05056059a नैतादृशो हि योधो ऽस्ति पृथिव्याम् इह कश् चन

05056059c यथाविधस्ः सव्यसाची पाण्डवश्ः शस्त्रवित्तमः


05056060a देवैर् हि सम्ंभृतो दिव्यो रथो गाण्डीवधन्वनः

05056060c न स जेयो मनुष्येण मा स्म कृध्वम्ं मनो युधि


आवारयिष्यन्ति
अभिसंश्रितास्
अभियास्यन्ति
भागतस्
bhindyus
devaguptas
धर्मणा
द्रुताम्
जातीयौ
कीर्तिमन्तस्
कृध्वम्
क्रीणीयाद्
माद्रेयस्
नारोचयम्
परित्राता
प्रबाधितुम्
प्रत्यर्थेन
प्रोक्षितास्
सारस्वता
संदीपयति
संयाता
समादास्ये
समुद्धर
वधीद्
विधातव्यम्

05055 up 05057