05057 up 05059

manual

05058

note: gaGguli


05058001 धृतराष्ट्र उवाच

05058001a यद् अब्रूताम्ं महात्मानौ वासुदेवधनञ्ंजयौ

05058001c तन् मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनन्ं तव


05058002 सञ्ंजय उवाच

05058002a शृणु राजन् यथा दृष्टौ मया कृष्णधनञ्ंजयौ

05058002c ऊचतुश् चापि यद् वीरौ तत् ते वक्ष्यामि भारत


05058003a पादाङ्गुलीर् अभिप्रेक्षन् प्रयतो ऽहङ्ं कृताञ्जलिः

05058003c शुद्धान्तम्ं प्राविशं राजन्न् आख्यातुन्ं नरदेवयोः


05058004a नैवाभिमन्युर् न यमौ तन्ं देशम् अभियान्ति वै

05058004c यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी


05058005a उभौ मध्वासवक्षीबाव् उभौ चन्दनरूषितौ

05058005c स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ


05058006a नैकरत्नविचित्रन्ं तु काञ्चनम्ं महद् आसनम्

05058006c विविधास्तरणास्तीर्णं यत्रासाताम् अरिन्ंदमौ


05058007a अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये

05058007c अर्जुनस्य च कृष्णायां सत्यायाञ्ं च महात्मनः


05058008a काञ्चनम्ं पादपीठन्ं तु पार्थो मे प्रादिशत् तदा

05058008c तद् अहम्ं पाणिना स्पृष्ट्वा ततो भूमाव् उपाविशम्


05058009a ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ

05058009c पादपीठाद् अपहृतौ तत्रापश्यम् अहं शुभौ


05058010a श्यामौ बृहन्तौ तरुणौ शालस्कन्धाव् इवोद्गतौ

05058010c एकासनगतौ दृष्ट्वा भयम्ं माम्ं महद् आविशत्


05058011a इन्द्रविष्णुसमाव् एतौ मन्दात्मा नावबुध्यते

05058011c संश्रयाद् द्रोणभीष्माभ्याङ्ं कर्णस्य च विकत्थनात्


05058012a निदेशस्थाव् इमौ यस्य मानसस् तस्य सेत्स्यते

05058012c सङ्ंकल्पो धर्मराजस्य निश्चयो मे तदाभवत्


05058013a सत्कृतश् चान्नपानाभ्याम् आच्छन्नो लब्धसत्क्रियः

05058013c अञ्जलिम्ं मूर्ध्नि सन्ंधाय तौ सन्ंदेशम् अचोदयम्


05058014a धनुर्बाणोचितेनैकपाणिना शुभलक्षणम्

05058014c पादम् आनमयन् पार्थः केशवं समचोदयत्


05058015a इन्द्रकेतुर् इवोत्थाय सर्वाभरणभूषितः

05058015c इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत


05058016a वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम्

05058016c त्रासनीन्ं धार्तराष्ट्राणाम्ं मृदुपूर्वां सुदारुणाम्


05058017a वाचन्ं तां वचनार्हस्य शिक्षाक्षरसमन्विताम्

05058017c अश्रौषम् अहम् इष्टार्थाम्ं पश्चाद् धृदयशोषिणीम्


05058018 वासुदेव उवाच

05058018a सञ्ंजयेदं वचो ब्रूया धृतराष्ट्रम्ं मनीषिणम्

05058018c शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः

note: line missing


05058019a यजध्वं विपुलैर् यज्ञैर् विप्रेभ्यो दत्त दक्षिणाः

05058019c पुत्रैर् दारैश् च मोदध्वम्ं महद् वो भयम् आगतम्


05058020a अर्थांस् त्यजत पात्रेभ्यस्ः सुतान् प्राप्नुत कामजान्

05058020c प्रियम्ं प्रियेभ्यश् चरत राजा हि त्वरते जये


05058021a ऋणम् एतत् प्रवृद्धम्ं मे हृदयान् नापसर्पति

05058021c यद् गोविन्देति चुक्रोश कृष्णा मान्ं दूरवासिनम्


05058022a तेजोमयन्ं दुराधर्षङ्ं गाण्डीवं यस्य कार्मुकम्

05058022c मद्द्वितीयेन तेनेह वैरं वस्ः सव्यसाचिना

note: lines missing


05058023a मद्द्वितीयम्ं पुनः पार्थं कः प्रार्थयितुम् इच्छति

05058023c यो न कालपरीतो वाप्य् अपि साक्षात् पुरन्ंदरः


05058024a बाहुभ्याम् उद्वहेद् भूमिन्ं दहेत् क्रुद्ध इमाः प्रजाः

05058024c पातयेत् त्रिदिवाद् देवान् यो ऽर्जुनं समरे जयेत्


05058025a देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु

05058025c न तम्ं पश्याम्य् अहं युद्धे पाण्डवं यो ऽभ्ययाद् रणे


05058026a यत् तद् विराटनगरे श्रूयते महद् अद्भुतम्

05058026c एकस्य च बहूनाञ्ं च पर्याप्तन्ं तन् निदर्शनम्


05058027a एकेन पाण्डुपुत्रेण विराटनगरे यदा

05058027c भग्नाः पलायन्त दिशः पर्याप्तं तन् निदर्शनम्


05058028a बलं वीर्यञ्ं च तेजश् च शीघ्रता लघुहस्तता

05058028c अविषादश् च धैर्यञ्ं च पार्थान् नान्यत्र विद्यते


05058029 सञ्ंजय उवाच

05058029a इत्य् अब्रवीद् धृषीकेशः पार्थम् उद्धर्षयन् गिरा

05058029c गर्जन् समयवर्षीव गगने पाकशासनः


05058030a केशवस्य वचश्ः श्रुत्वा किरीटी श्वेतवाहनः

05058030c arjunas tan mahad vAkyam abravIl lomaharSaNam


Anamayan
अभिप्रेक्षन्
अभियान्ति
अब्रूताम्
ह्लादिनीम्
मध्वासवक्षीबौ
पादाङ्गुलीस्
पलायन्त
रेखतलौ
संविष्टस्
सत्क्रियस्
सत्यभामा
त्रासनीम्
उद्वहेद्
वर्षीव
यत्रासाताम्
शिक्षाक्षर
शुद्धान्तम्

05057 up 05059