05094 up 05096

manual

05095

note: gaGguli


05095001 वैशम्ंपायन उवाच

05095001a जामदग्न्यवचश्ः श्रुत्वा कण्वो ऽपि भगवान् ऋषिः

05095001c दुर्योधनम् इदं वाक्यम् अब्रवीत् कुरुसंसदि


05095002 कण्व उवाच

05095002a अक्षयश् चाव्ययश् चैव ब्रह्मा लोकपितामहः

05095002c तथैव भगवन्तौ तौ नरनारायणाव् RSI


05095003a आदित्यानां हि सर्वेषां विष्णुर् एकस्ः सनातनः

05095003c अजय्यश् चाव्ययश् चैव शाश्वतः प्रभुर् ईश्वरः


05095004a निमित्तमरणास् त्व् अन्ये चन्द्रसूर्यौ मही जलम्

05095004c वायुर् अग्निस् तथाकाशङ्ं ग्रहास् तारागणास् तथा


05095005a ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा

05095005c क्षयङ्ं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः


05095006a मुहूर्तमरणास् त्व् अन्ये मानुषा मृगपक्षिणः

05095006c तिर्यग्योन्यश् च ये चान्ये जीवलोकचरास्ः स्मृताः


05095007a भूयिष्ठेन तु राजानश्ः श्रियम्ं भुक्त्वायुषः क्षये

05095007c मरणम्ं प्रतिगच्छन्ति भोक्तुं सुकृतदुष्कृतम्


05095008a स भवान् धर्मपुत्रेण शमङ्ं कर्तुम् इहार्हति

05095008c पाण्डवाः कुरवश् चैव पालयन्तु वसुंधराम्


05095009a बलवान् अहम् इत्य् एव न मन्तव्यं सुयोधन

05095009c बलवन्तो हि बलिभिर् दृश्यन्ते पुरुषर्षभ


05095010a न बलम्ं बलिनाम्ं मध्ये बलम्ं भवति कौरव

05095010c बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः


05095011a अत्राप्य् उदाहरन्तीमम् इतिहासम्ं पुरातनम्

05095011c मातलेर् दातुकामस्य कन्याम्ं मृगयतो वरम्

note: Here kaNva stats a long story. For now I'm jumping to the moral, at the end of chapter garuDas tat tu zuzrAva, where kaNva finishes his address to duryodhana.

( ... )


क्षयान्ते
सृज्यन्ते
tiryagyonyas

05094 up 05096