05093 up 05095

manual

05094

note: gaGguli


05094001 वैशम्ंपायन उवाच

05094001a तस्मिन्न् अभिहिते वाक्ये केशवेन महात्मना

05094001c स्तिमिता हृष्टरोमाण आसन् सर्वे सभासदः

(skipped 20 lines)


05094012a अनेकजननं सख्यं ययोः पुरुषसिंहयोः

05094012c तयोस् त्वन्ं न समो राजन् भवितासि कदा चन


05094013a एवम् उक्तस्ः स राजा तु पुनः पप्रच्छ तान् द्विजान्

05094013c क्व तौ वीरौ क्वजन्मानौ किङ्ंकर्माणौ च कौ च तौ


05094014 ब्राह्मणा ऊचुः

05094014a नरो नारायणश् चैव तापसाव् इति नश्ः श्रुतम्

05094014c आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव


05094015a श्रूयते तौ महात्मानौ नरनारायणाव् उभौ

05094015c तपो घोरम् अनिर्देश्यन्ं तप्येते गन्धमादने


05094016 राम उवाच

05094016a स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्

05094016c अमृष्यमाणस्ः सम्ंप्रायाद् यत्र ताव् अपराजितौ


05094017a स गत्वा विषमङ्ं घोरम्ं पर्वतङ्ं गन्धमादनम्

05094017c मृगयाणो ऽन्वगच्छत् तौ तापसाव् अपराजितौ


05094018a तौ दृष्ट्वा क्षुत्पिपासाभ्याङ्ं कृशौ धमनिसन्ंततौ

05094018c शीतवातातपैश् चैव कर्शितौ पुरुषोत्तमौ

05094018e अभिगम्योपसङ्ंगृह्य पर्यपृच्छद् अनामयम्


05094019a तम् अर्चित्वा मूलफलैर् आसनेनोदकेन च

05094019c न्यमन्त्रयेतां राजानङ्ं किङ्ं कार्यङ्ं क्रियताम् इति


05094020 दम्भोद्भव उवाच

05094020a बाहुभ्याम्ं मे जिता भूमिर् निहतास्ः सर्वशत्रवः

05094020c भवद्भ्यां युद्धम् आकाङ्क्षन्न् उपयातो ऽस्मि पर्वतम्

05094020e आतिथ्यन्ं दीयताम् एतत् काङ्क्षितम्ं मे चिरम्ं प्रति


05094021 नरनारायणाव् ऊचतुः

05094021a अपेतक्रोधलोभो ऽयम् आश्रमो राजसत्तम

05094021c न ह्य् अस्मिन्न् आश्रमे युद्धङ्ं कुतश्ः शस्त्रङ्ं कुतो ऽनृजुः

05094021e अन्यत्र युद्धम् आकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ


05094022 राम उवाच

05094022a उच्यमानस् तथापि स्म भूय एवाभ्यभाषत

05094022c पुनः पुनः क्षम्यमाणः सान्त्व्यमानश् च भारत

05094022e दम्भोद्भवो युद्धम् इच्छन्न् आह्वयत्य् एव तापसौ


05094023a ततो नरस् त्व् इषीकाणाम्ं मुष्टिम् आदाय कौरव

05094023c अब्रवीद् एहि युध्यस्व युद्धकामुक क्षत्रिय


05094024a सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्

05094024c अहं हि ते विनेष्यामि युद्धश्रद्धाम् इतः परम्


05094025 दम्भोद्भव उवाच

05094025a यद्य् एतद् अस्त्रम् अस्मासु युक्तन्ं तापस मन्यसे

05094025c एतेनापि त्वया योत्स्ये युद्धार्थी ह्य् अहम् आगतः


05094026 राम उवाच

05094026a इत्य् उक्त्वा शरवर्षेण सर्वतस्ः समवाकिरत्

05094026c दम्भोद्भवस् तापसन्ं तञ्ं जिघांसुस्ः सहसैनिकः


05094027a तस्य तान् अस्यतो घोरान् इषून् परतनुच्छिदः

05094027c कदर्थीकृत्य स मुनिर् इषीकाभिर् अपानुदत्


05094028a ततो ऽस्मै प्रासृजद् घोरम् ऐषीकम् अपराजितः

05094028c अस्त्रम् अप्रतिसन्ंधेयन्ं तद् अद्भुतम् इवाभवत्


05094029a तेषाम् अक्षीणि कर्णांश् च नस्तकांश् चैव मायया

05094029c निमित्तवेधी स मुनिर् इषीकाभिस्ः समर्पयत्


05094030a स दृष्ट्वा श्वेतम् आकाशम् इषीकाभिस्ः समाचितम्

05094030c पादयोर् न्यपतद् राजा स्वस्ति मे ऽस्त्व् इति चाब्रवीत्


05094031a तम् अब्रवीन् नरो राजञ् शरण्यश्ः शरणैषिणाम्

05094031c ब्रह्मण्यो भव धर्मात्मा मा च स्मैवम्ं पुनः कृथाः


05094032a मा च दर्पसमाविष्टः क्षेप्सीः कांश् चित् कदा चन

05094032c अल्पीयांसं विशिष्टं वा तत् ते राजन् परं हितम्


05094033a कृतप्रज्ञो वीतलोभो निरहङ्ंकार आत्मवान्

05094033c दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव


05094034a अनुज्ञातस्ः स्वस्ति गच्छ मैवम्ं भूयस्ः समाचरेः

05094034c कुशलम्ं ब्राह्मणान् पृच्छेर् आवयोर् वचनाद् भृशम्


05094035a ततो राजा तयोः पादाव् अभिवाद्य महात्मनोः

05094035c प्रत्याजगाम स्वपुरन्ं धर्मञ्ं चैवाचिनोद् भृशम्


05094036a सुमहच् चापि तत् कर्म यन् नरेण कृतम्ं पुरा

05094036c ततो गुणइस्ः सुबहुभिश्ः श्रेष्ठो नारायणो ऽभवत्


05094037a तस्माद् यावद् धनुश्ःश्रेष्ठे गाण्डीवे ऽस्त्रन्ं न युज्यते

05094037c तावत् त्वम्ं मानम् उत्सृज्य गच्छ राजन् धनञ्ंजयम्


05094038a काकुदीकं शुकन्ं नाकम् अक्षिसन्ंतर्जनन्ं तथा

05094038c सन्ंतानन्ं नर्तनङ्ं घोरम् आस्यमोदकम् अष्टमम्


05094039a एतैर् विद्धास्ः सर्व एव मरणं यान्ति मानवाः

05094039c उन्मत्ताश् च विचेष्टन्ते नष्टसञ्ंज्ञा विचेतसः


05094040a स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः

05094040c मूत्रयन्ते च सततं रुदन्ति च हसन्ति च


05094041a असङ्ंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः

05094041c त्वम् एव भूयो जानासि कुन्तीपुत्रन्ं धनञ्ंजयम्


05094042a नरनारायणौ यौ तौ ताव् एवार्जुनकेशवौ

05094042c विजानीहि महाराज प्रवीरौ पुरुषर्षभौ


05094043a यद्य् एतद् एवञ्ं जानासि न च माम् अतिशङ्कसे

05094043c आर्याम्ं मतिं समास्थाय शाम्य भारत पाण्डवैः


05094044a atha cen manyase zreyo na me bhedo bhaved iti

05094044c प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः


05094045a भवताञ्ं च कुरुश्रेष्ठ कुलम्ं बहुमतम्ं भुवि

05094045c तत् तथैवास्तु भद्रन्ं ते स्वार्थम् एवानुचिन्तय


संधेयम्
वातातपैस्
वेधी

05093 up 05095