05092 up 05094

manual

05093

note: gaGguli


05093001 वैशम्ंपायन उवाच

05093001a तेष्व् आसीनेषु सर्वेषु तूष्णीम्ंभूतेषु राजसु

05093001c वाक्यम् अभ्याददे कृष्णस्ः सुदंष्ट्रो दुन्दुभिस्वनः


05093002a जीमूत इव घर्मान्ते सर्वां संश्रावयन् सभाम्

05093002c धृतराष्ट्रम् अभिप्रेक्ष्य समभाषत माधवः


05093003a कुरूणाम्ं पाण्डवानाञ्ं च शमस्ः स्याद् इति भारत

05093003c अप्रयत्नेन वीराणाम् एतद् यतितुम् आगतः


05093004a राजन् नान्यत् प्रवक्तव्यन्ं तव निश्ःश्रेयसं वचः

05093004c विदितं ह्य् एव ते सर्वं वेदितव्यम् अरिन्ंदम


05093005a इदम् अद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव

05093005c zrutavRttopasamMpannaM sarvaisH samuditaGM guNaiH


05093006a कृपानुकम्पा कारुण्यम् आनृशंस्यञ्ं च भारत

05093006c तथार्जवङ्ं क्षमा सत्यङ्ं कुरुष्व् एतद् विशिष्यते


05093007a तस्मिन्न् एवंविधे राजन् कुले महति तिष्ठति

05093007c त्वन्निमित्तं विशेषेण नेह युक्तम् असाम्ंप्रतम्


05093008a त्वं हि वारयिता श्रेष्ठः कुरूणां कुरुसत्तम

05093008c मिथ्या प्रचरतान्ं तात बाह्येष्व् आभ्यन्तरेषु च


05093009a ते पुत्रास् तव कौरव्य दुर्योधनपुरोगमाः

05093009c धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत्


05093010a अशिष्टा गतमर्यादा लोभेन हृतचेतसः

05093010c स्वेषु बन्धुषु मुख्येषु तद् वेत्थ भरतर्षभ


05093011a सेयम् आपन् महाघोरा कुरुष्व् एव समुत्थिता

05093011c उपेक्ष्यमाणा कौरव्य पृथिवीङ्ं घातयिष्यति


05093012a शक्या चेयं शमयितुन्ं त्वञ्ं चेद् इच्छसि भारत

05093012c न दुष्करो ह्य् अत्र शमो मतो मे भरतर्षभ


05093013a त्वय्य् अधीनश्ः शमो राजन् मयि चैव विशाम्ं पते

05093013c पुत्रान् स्थापय कौरव्य स्थापयिष्याम्य् अहम्ं परान्


05093014a आज्ञा तव हि राजेन्द्र कार्या putraisH sahAnvayaiH

05093014c हितम्ं बलवद् अप्य् एषान्ं तिष्ठतान्ं तव शासने


05093015a तव चैव हितं राजन् पाण्डवानाम् अथो हितम्

05093015c शमे प्रयतमानस्य मम शासनकाङ्क्षिणाम्


05093016a स्वयन्ं निष्कलम् आलक्ष्य संविधत्स्व विशाम्ं पते

05093016c सहभूतास् तु भरतास् तवैव स्युर् जनेश्वर


05093017a धर्मार्थयोस् तिष्ठ राजन् पाण्डवैर् अभिरक्षितः

05093017c न हि शक्यास् तथाभूता यत्नाद् अपि नराधिप


05093018a न हि त्वाम्ं पाण्डवैर् जेतुं रक्ष्यमाणम्ं महात्मभिः

05093018c indro 'pi devaisH सहितः प्रसहेत कुतो नृपाः


05093019a यत्र भीष्मश् च द्रोणश् च कृपः कर्णो विविंशतिः

05093019c अश्वत्थामा विकर्णश् च सोमदत्तो ऽथ बाह्लिकः


05093020a सैन्धवश् च कलिङ्गश् च काम्बोजश् च सुदक्षिणः

05093020c युधिष्ठिरो भीमसेनस्ः सव्यसाची यमौ तथा


05093021a सात्यकिश् च महातेजा युयुत्सुश् च महारथः

05093021c को नु तान् विपरीतात्मा युध्येत भरतर्षभ


05093022a लोकस्येश्वरताम्ं भूयश्ः शत्रुभिश् चाप्रधृष्यताम्

05093022c प्राप्स्यसि त्वम् अमित्रघ्न सहितः कुरुपाण्डवैः


05093023a तस्य ते पृथिवीपालास् त्वत्समाः पृथिवीपते

05093023c श्रेयांसश् चैव राजानस्ः सन्ंधास्यन्ते परन्ंतप


05093024a स त्वम्ं पुत्रैश् च पौत्रैश् च भ्रातृभिः पितृभिस् तथा

05093024c सुहृद्भिस्ः सर्वतो गुप्तस्ः सुखं शक्ष्यसि जीवितुम्


05093025a एतान् एव पुरोधाय सत्कृत्य च यथा पुरा

05093025c अखिलाम्ं भोक्ष्यसे सर्वाम्ं पृथिवीम्ं पृथिवीपते


05093026a एतैर् हि सहितस्ः सर्वैः पाण्डवैः स्वैश् च भारत

05093026c अन्यान् विजेष्यसे शत्रून् एष स्वार्थस् तवाखिलः


05093027a तैर् एवोपार्जिताम्ं भूमिम्ं भोक्ष्यसे च परन्ंतप

05093027c yadi samMpatsyase putraisH sahAmAtyair narAdhipa


05093028a संयुगे वै महाराज दृश्यते सुमहान् क्षयः

05093028c क्षये चोभयतो राजन् कन्ं धर्मम् अनुपश्यसि


05093029a pANDavair nihataisH सङ्ंख्ये पुत्रैर् वापि महाबलैः

05093029c yad vindethAsH सुखं राजंस् तद् ब्रूहि भरतर्षभ


05093030a शूराश् च हि कृतास्त्राश् च सर्वे युद्धाभिकाङ्क्षिणः

05093030c पाण्डवास् तावकाश् चैव तान् रक्ष महतो भयात्


05093031a न पश्येम कुरून् सर्वान् पाण्डवांश् चैव संयुगे

05093031c क्षीणान् उभयतश्ः शूरान् रथेभ्यो रथिभिर् हतान्


05093032a समवेताः पृथिव्यां हि राजानो राजसत्तम

05093032c अमर्षवशम् आपन्ना नाशयेयुर् इमाः प्रजाः


05093033a त्राहि राजन्न् इमं लोकन्ं न नश्येयुर् इमाः प्रजाः

05093033c त्वयि प्रकृतिम् आपन्ने शेषं स्यात् कुरुनन्दन


05093034a शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः

05093034c अन्योन्यसचिवा राजंस् तान् पाहि महतो भयात्


05093035a शिवेनेमे भूमिपालास्ः समागम्य परस्परम्

05093035c सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम्


05093036a सुवाससस्ः स्रग्विणश् च सत्कृत्य भरतर्षभ

05093036c अमर्षांश् च निराकृत्य वैराणि च परन्ंतप


05093037a हार्दं यत् पाण्डवेष्व् आसीत् प्राप्ते ऽस्मिन्न् आयुषः क्षये

05093037c तद् एव ते भवत्व् अद्य शश्वच् च भरतर्षभ


05093038a बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः

05093038c तान् पालय यथान्यायम्ं पुत्रांश् च भरतर्षभ


05093039a भवतैव हि रक्ष्यास् ते व्यसनेषु विशेषतः

05093039c मा ते धर्मस् तथैवार्थो नश्येत भरतर्षभ


05093040a आहुस् त्वाम्ं पाण्डवा राजन्न् अभिवाद्य प्रसाद्य च

05093040c भवतश्ः शासनाद् दुःखम् अनुभूतं सहानुगैः


05093041a द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः

05093041c त्रयोदशन्ं तथाज्ञातइस्ः सजने परिवत्सरम्


05093042a स्थाता नस्ः समये तस्मिन् पितेति कृतनिश्चयाः

05093042c नाहास्म समयन्ं तात तच् च नो ब्राह्मणा विदुः


05093043a तस्मिन् नस्ः समये तिष्ठ स्थितानाम्ं भरतर्षभ

05093043c नित्यं सङ्ंक्लेशिता राजन् स्वराज्यांशं लभेमहि


05093044a त्वन्ं धर्मम् अर्थं युञ्जानस्ः सम्यङ् नस् त्रातुम् अर्हसि

05093044c गुरुत्वम्ं भवति प्रेक्ष्य बहून् क्लेशांस् तितिक्ष्महे


05093045a स भवान् मातृपितृवद् अस्मासु प्रतिपद्यताम्

05093045c गुरोर् गरीयसी वृत्तिर् या च शिष्यस्य भारत

note: from now on, lines missing, it appears :(


05093046a पित्रा स्थापयितव्या हि वयम् उत्पथम् आस्थिताः

05093046c संस्थापय पथिष्व् अस्मांस् तिष्ठ राजन् स्ववर्त्मनि


05093047a आहुश् चेमाम्ं परिषदम्ं पुत्रास् ते भरतर्षभ

05093047c धर्मज्ञेषु सभासत्सु नेह युक्तम् असाम्ंप्रतम्


05093048a यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च

05093048c हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः


05093049a विद्धो धर्मो ह्य् अधर्मेण सभां यत्र प्रपद्यते

05093049c न चास्य शल्यङ्ं कृन्तन्ति विद्धास् तत्र सभासदः

05093049e धर्म एतान् आरुजति यथा नद्य् अनुकूलजान्


05093050a ये धर्मम् अनुपश्यन्तस् तूष्णीन्ं ध्यायन्त आसते

05093050c ते सत्यम् आहुर् धर्मञ्ं च न्याय्यञ्ं च भरतर्षभ


05093051a शक्यङ्ं किम् अन्यद् वक्तुन्ं ते दानाद् अन्यज् जनेश्वर

05093051c ब्रुवन्तु वा महीपालास्ः सभायां ये समासते

05093051e धर्मार्थौ सम्ंप्रधार्यैव यदि सत्यम्ं ब्रवीम्य् अहम्


05093052a प्रमुञ्चेमान् मृत्युपाशात् क्षत्रियान् क्षत्रियर्षभ

05093052c प्रशाम्य भरतश्रेष्ठ मा मन्युवशम् अन्वगाः


05093053a पित्र्यन्ं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम्

05093053c ततस्ः सपुत्रस्ः सिद्धार्थो भुङ्क्ष्व भोगान् परन्ंतप


05093054a अजातशत्रुञ्ं जानीषे स्थितन्ं धर्मे सतां सदा

05093054c सपुत्रे त्वयि वृत्तिञ्ं च वर्तते यान्ं नराधिप


05093055a दाहितश् च निरस्तश् च त्वाम् एवोपाश्रितः पुनः

05093055c इन्द्रप्रस्थन्ं त्वयैवासौ सपुत्रेण विवासितः


05093056a स तत्र निवसन् सर्वान् वशम् आनीय पार्थिवान्

05093056c त्वन्मुखान् अकरोद् राजन् न च त्वाम् अत्यवर्तत


05093057a तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता

05093057c राष्ट्राणि धनधान्यञ्ं च प्रयुक्तः परमोपधिः


05093058a स ताम् अवस्थां सम्ंप्राप्य कृष्णाम्ं प्रेक्ष्य सभागताम्

05093058c क्षत्रधर्माद् अमेयात्मा नाकम्पत युधिष्ठिरः


05093059a अहन्ं तु तव तेषाञ्ं च श्रेय इच्छामि भारत

05093059c धर्माद् अर्थात् सुखाच् चैव मा राजन् नीनशः प्रजाः


05093060a अनर्थम् अर्थम्ं मन्वाना अर्थं वानर्थम् आत्मनः

05093060c लोभे ऽतिप्रसृतान् पुत्रान् निगृह्णीष्व विशाम्ं पते


05093061a स्थिताश्ः शुश्रूषितुम्ं पार्थास्ः स्थिता yoddhum arinMdamAH

05093061c यत् ते पथ्यतमं राजंस् तस्मिंस् तिष्ठ परन्ंतप


05093062a तद् वाक्यम्ं पार्थिवास्ः सर्वे हृदयइस्ः समपूजयन्

05093062c न तत्र कश् चिद् वक्तुं हि वाचम्ं प्राक्रामद् अग्रतः


निष्कलम्
संप्रधार्य

05092 up 05094