05140 up 05142

manual

05141

note: gaGguli


05141001 सञ्ंजय उवाच

05141001a केशवस्य तु तद् वाक्यङ्ं कर्णश्ः श्रुत्वा हितं शुभम्

05141001c अब्रवीद् अभिसम्ंपूज्य कृष्णम्ं मधुनिषूदनम्

05141001e जानन् माङ्ं किम्ं महाबाहो सम्ंमोहयितुम् इच्छसि


05141002a यो ऽयम्ं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः

05141002c निमित्तन्ं तत्र शकुनिर् अहन्ं दुश्ःशासनस् तथा

05141002e दुर्योधनश् च नृपतिर् धृतराष्ट्रसुतो ऽभवत्


05141003a असंशयम् इदङ्ं कृष्ण महद् युद्धम् उपस्थितम्

05141003c पाण्डवानाङ्ं कुरूणाञ्ं च घोरं रुधिरकर्दमम्


05141004a राजानो राजपुत्राश् च दुर्योधनवशानुगाः

05141004c रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम्


05141005a स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन

05141005c निमित्तानि च घोराणि तथोत्पातास्ः सुदारुणाः


05141006a पराजयन्ं धार्तराष्ट्रे विजयञ्ं च युधिष्ठिरे

05141006c शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः


05141007a प्राजापत्यं हि नक्षत्रम्

05141007b ग्रहस् तीक्ष्णो महाद्युतिः

05141007c शनैश्चरः पीडयति

05141007d पीडयन् प्राणिनो ऽधिकम्


05141008a कृत्वा चाङ्गारको वक्रम्

05141008 ज्येष्ठायाम्ं मधुसूदन

05141008c अनुराधाम्ं प्रार्थयते

05141008d मैत्रं संशमयन्न् इव


05141009a नूनम्ं महद् भयङ्ं कृष्ण कुरूणां समुपस्थितम्

05141009c विशेषेण हि वार्ष्णेय चित्राम्ं पीडयते ग्रहः


05141010a सोमस्य लक्ष्म व्यावृत्तं राहुर् अर्कम् उपेष्यति

05141010c दिवश् चोल्काः पतन्त्य् एताः सनिर्घाताः सकम्पनाः


05141011a निष्टनन्ति च मातङ्गा मुञ्चन्त्य् अश्रूणि वाजिनः

05141011c पानीयं यवसञ्ं चापि नाभिनन्दन्ति माधव


05141012a प्रादुर्भूतेषु चैतेषु भयम् आहुर् उपस्थितम्

05141012c निमित्तेषु महाबाहो दारुणम्ं प्राणिनाशनम्


05141013a अल्पे भुक्ते पुरीषञ्ं च प्रभूतम् इह दृश्यते

05141013c वाजिनां वारणानाञ्ं च मनुष्याणाञ्ं च केशव


05141014a धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन

05141014c पराभवस्य तल् लिङ्गम् इति प्राहुर् मनीषिणः


05141015a प्रहृष्टं वाहनङ्ं कृष्ण पाण्डवानाम्ं प्रचक्षते

05141015c प्रदक्षिणा मृगाश् चैव तत् तेषाञ्ं जयलक्षणम्


05141016a अपसव्या मृगास्ः सर्वे धार्तराष्ट्रस्य केशव

05141016c वाचश् चाप्य् अशरीरिण्यस् तत् पराभवलक्षणम्


05141017a मयूराः पुष्पशकुना हंसाः सारसचातकाः

05141017c जीवञ्ंजीवकसङ्ंघाश् चाप्य् अनुगच्छन्ति पाण्डवान्


05141018a गृध्राः काका बकाः श्येना यातुधानाः शलावृकाः

05141018c मक्षिकाणाञ्ं च सङ्ंघाता अनुगच्छन्ति कौरवान्


05141019a धार्तराष्ट्रस्य सैन्येषु भेरीणान्ं नास्ति निस्वनः

05141019c अनाहताः पाण्डवानां नदन्ति पटहाः किल


05141020a उदपानाश् च नर्दन्ति यथा गोवृषभास् तथा

05141020c धार्तराष्ट्रस्य सैन्येषु तत् पराभवलक्षणम्


05141021a मांसशोणितवर्षञ्ं च वृष्टन्ं देवेन माधव

05141021c तथा गन्धर्वनगरम्ं भानुमन्तम् उपस्थितम्

05141021e सप्राकारं सपरिखं सवप्रञ्ं चारुतोरणम्


05141022a कृष्णश् च परिघस् तत्र भानुम् आवृत्य तिष्ठति

05141022c उदयास्तमये सन्ंध्ये वेदयानो महद् भयम्

05141022e एका सृग् वाशते घोरन्ं तत् पराभवलक्षणम्


05141023a कृष्णग्रीवाश् च शकुना लम्बमाना भयानकाः

05141023c सन्ंध्याम् अभिमुखा यान्ति तत् पराभवलक्षणम्


05141024a ब्राह्मणान् प्रथमन्ं द्वेष्टि गुरूंश् च मधुसूदन

05141024c भृत्यान् भक्तिमतश् चापि तत् पराभवलक्षणम्


05141025a पूर्वा दिग् लोहिताकारा शस्त्रवर्णा च दक्षिणा

05141025c आमपात्रप्रतीकाशा पश्चिमा मधुसूदन

note: AmapAtra might mean uncooked clay


05141026a प्रदीप्ताश् च दिशस्ः सर्वा धार्तराष्ट्रस्य माधव

05141026c महद् भयं वेदयन्ति तस्मिन्न् उत्पातलक्षणे


05141027a सहस्रपादम्ं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः

05141027c अधिरोहन् मया दृष्टस्ः सह भ्रातृभिर् अच्युत


05141028a श्वेतोष्णीषाश् च दृश्यन्ते सर्वे ते शुक्लवाससः

05141028c आसनानि च शुभ्राणि सर्वेषाम् उपलक्षये


05141029a तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला

05141029c आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन


05141030a अस्थिसञ्ंचयम् आरूढश् चामितौजा युधिष्ठिरः

05141030c सुवर्णपात्र्यां संहृष्टो भुक्तवान् घृतपायसम्


05141031a युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्ंधराम्

05141031c त्वया दत्ताम् इमां व्यक्तम्ं भोक्ष्यते स वसुन्ंधराम्


05141032a उच्चम्ं पर्वतम् आरूढो भीमकर्मा वृकोदरः

05141032c गदापाणिर् नरव्याघ्रो वीक्षन्न् इव महीम् इमाम्


05141033a क्षपयिष्यति नस्ः सर्वान् स सुव्यक्तम्ं महारणे

05141033c विदितम्ं मे हृषीकेश यतो धर्मस् ततो जयः


05141034a पाण्डुरङ्ं गजम् आरूढो गाण्डीवी स धनञ्ंजयः

05141034c त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन्


05141035a यूयं सर्वान् वधिष्यध्वन्ं तत्र मे नास्ति संशयः

note: vadhiSyadhvaM I guess for avadhiSyadhvaM

05141035c पार्थिवान् समरे कृष्ण दुर्योधनपुरोगमान्


05141036a नकुलस्ः सहदेवश् च सात्यकिश् च महारथः

05141036c शुद्धकेयूरकण्ठत्राश्ः शुक्लमाल्याम्बरावृताः


05141037a अधिरूढा नरव्याघ्रा नरवाहनम् उत्तमम्

05141037c त्रय एते महामात्राः पाण्डुरच्छत्रवाससः


05141038a श्वेतोष्णीषाश् च दृश्यन्ते त्रय एव जनार्दन

05141038c धार्तराष्ट्रस्य सैन्येषु तान् विजानीहि केशव


05141039a अश्वत्थामा कृपश् चैव कृतवर्मा च सात्वतः

05141039c रक्तोष्णीषाश् च दृश्यन्ते सर्वे माधव पार्थिवाः


05141040a उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन

05141040c मया सार्धम्ं महाबाहो धार्तराष्ट्रेण चाभिभो


05141041a अगस्त्यशास्ताञ्ं च दिशम्ं प्रयातास्ः स्म जनार्दन

note: agastya-zAstA dik means the South. yama is the ruler of the south, so dreams of going south are dreams of death.

05141041c अचिरेणैव कालेन प्राप्स्यामो यमसादनम्


05141042a अहञ्ं चान्ये च राजानो यच् च तत् क्षत्रमण्डलम्

05141042c gANDIvAgnimM प्रवेक्ष्याम इति मे नास्ति संशयः


05141043 कृष्ण उवाच

05141043a उपस्थितविनाशेयन्ं नूनम् अद्य वसुन्ंधरा

05141043c तथा हि मे वचः कर्ण नोपैति हृदयं तव


05141044a सर्वेषान्ं तात भूतानां विनाशे समुपस्थिते

05141044c अनयो नयसङ्ंकाशो हृदयान् नापसर्पति


05141045 कर्ण उवाच

05141045a अपि त्वा कृष्ण पश्याम जीवन्तो ऽस्मान् महारणात्

05141045c समुत्तीर्णा महाबाहो वीरक्षयविनाशनात्


05141046a अथ वा सङ्ंगमः कृष्ण स्वर्गे नो भविता ध्रुवम्

05141046c तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ


05141047 सञ्ंजय उवाच

05141047a इत्य् उक्त्वा माधवङ्ं कर्णः परिष्वज्य च पीडितम्

05141047c विसर्जितः केशवेन रथोपस्थाद् अवातरत्


05141048a ततस्ः स्वरथम् आस्थाय जाम्बूनदविभूषितम्

05141048c सहास्माभिर् निववृते राधेयो दीनमानसः


05141049a ततश्ः शीघ्रतरम्ं प्रायात् केशवस्ः सहसात्यकिः

05141049c पुनर् उच्चारयन् वाणीं याहि याहीति सारथिम्


आमपात्र
निववृते
परिखम्
उच्चारयन्
वाणीम्
वधिष्यध्वम्

05140 up 05142