05141 up 05143

manual

05142

note: gaGguli


05142001 वैशम्ंपायन उवाच

05142001a असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान् गते

05142001c अभिगम्य पृथाङ्ं क्षत्ता शनैश्ः शोचन्न् इवाब्रवीत्


05142002a जानासि मे जीवपुत्रे भावन्ं नित्यम् अनुग्रहे

05142002c क्रोशतो न च गृह्णीते वचनम्ं मे सुयोधनः


05142003a उपपन्नो ह्य् असौ राजा चेदिपाञ्चालकेकयैः

05142003c भीमार्जुनाभ्याङ्ं कृष्णेन युयुधानयमैर् अपि


05142004a उपप्लव्ये निविष्टो ऽपि धर्मम् एव युधिष्ठिरः

05142004c काङ्क्षते ज्ञातिसौहार्दाद् बलवान् दुर्बलो यथा


05142005a राजा तु धृतराष्ट्रो ऽयं वयोवृद्धो न शाम्यति

05142005c मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते


05142006a जयद्रथस्य कर्णस्य तथा दुश्ःशासनस्य च

05142006c सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते


05142007a अधर्मेण हि धर्मिष्ठं हृतं वै राज्यम् ईदृशम्

05142007c येषान्ं तेषाम् अयन्ं धर्मस्ः सानुबन्धो भविष्यति


05142008a ह्रियमाणे बलाद् धर्मे कुरुभिः को न संज्वरेत्

05142008c असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः


05142009a ततः कुरूणाम् अनयो भविता वीरनाशनः

05142009c चिन्तयन् न लभे निद्राम् अहस्ःसु च निशासु च


05142010a श्रुत्वा तु कुन्ती तद् वाक्यम्

05142010b अर्थकामेन भाषितम्

05142010c सा निश्ःश्वसन्ती दुःखार्ता

05142010d मनसा विममर्श ह


05142011a धिग् अस्त्व् अर्थं यत्कृते ऽयम्ं महाञ् ज्ञातिवधे क्षयः

05142011c वर्त्स्यते सुहृदां ह्य् एषां युद्धे ऽस्मिन् वै पराभवः


05142012a पाण्डवाश् चेदिपाञ्चाला यादवाश् च समागताः

05142012c भारतैर् यदि योत्स्यन्ति किन्ं नु दुःखम् अतः परम्


05142013a पश्ये दोषन्ं ध्रुवं युद्धे तथा युद्धे पराभवम्

05142013c अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः


05142014a पितामहश्ः शान्ंतनव आचार्यश् च युधाम्ं पतिः

05142014c कर्णश् च धार्तराष्ट्रार्थं वर्धयन्ति भयम्ं मम


05142015a नाचार्यः कामवाञ् शिष्यैर् द्रोणो युध्येत जातु चित्

05142015c पाण्डवेषु कथं हार्दङ्ं कुर्यान् न च पितामहः


05142016a अयन्ं त्व् एको वृथादृष्टिर् धार्तराष्ट्रस्य दुर्मतेः

05142016c मोहानुवर्ती सततम्ं पापो द्वेष्टि च पाण्डवान्


05142017a mahaty anarthe निर्बन्धी बलवांश् च विशेषतः

05142017c कर्णस्ः सदा पाण्डवानान्ं तन् मे दहति साम्ंप्रतम्


05142018a आशंसे त्व् अद्य कर्णस्य मनो ऽहम्ं पाण्डवान् प्रति

05142018c प्रसादयितुम् आसाद्य दर्शयन्ती यथातथम्


05142019a तोषितो भगवान् यत्र दुर्वासा मे वरन्ं ददौ

05142019c आह्वानन्ं देवसंयुक्तं वसन्त्याः पितृवेश्मनि


05142020a साहम् अन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता

05142020c चिन्तयन्ती बहुविधं हृदयेन विदूयता

note: dUyatR- "burning with sorrow", for dUyamAna- I guess (root dU)


05142021a बलाबलञ्ं च मन्त्राणाम्

05142021b ब्राह्मणस्य च वाग्बलम्

05142021c स्त्रीभावाद् बालभावाच् च

05142021d चिन्तयन्ती पुनः पुनः


05142022a धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा

05142022c दोषम्ं परिहरन्ती च पितुश् चारित्ररक्षिणी


05142023a कथन्ं नु सुकृतम्ं मे स्यान् नापराधवती कथम्

05142023c भवेयम् इति सञ्ंचिन्त्य ब्राह्मणन्ं तन्ं नमस्य च


05142024a कौतूहलात् तु तं लब्ध्वा बालिश्याद् आचरन्ं तदा

05142024c कन्या सती देवम् अर्कम् आसादयम् अहन्ं ततः


05142025a यो ऽसौ कानीनगर्भो मे पुत्रवत् परिवर्तितः

05142025c कस्मान् न कुर्याद् वचनम्ं पथ्यम्ं भ्रातृहितन्ं तथा


05142026a इति कुन्ती विनिश्चित्य कार्यन्ं निश्चितम् उत्तमम्

05142026c कार्यार्थम् अभिनिर्याय ययौ भागीरथीम्ं प्रति


05142027a आत्मजस्य ततस् तस्य घृणिनस्ः सत्यसङ्गिनः

05142027c गङ्गातीरे पृथाशृण्वद् उपाध्ययननिस्वनम्

note: azRNvad bad grammar for azRNot "she heard"


05142028a प्राङ्मुखस्योर्ध्वबाहोस्ः सा पर्यतिष्ठत पृष्ठतः

05142028c जप्यावसानङ्ं कार्यार्थम्ं प्रतीक्षन्ती तपस्विनी


05142029a अतिष्ठत् सूर्यतापार्ता कर्णस्योत्तरवाससि

05142029c कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती


05142030a आ पृष्ठतापाज् जप्त्वा स परिवृत्य यतव्रतः

05142030c दृष्ट्वा कुन्तीम् उपातिष्ठद् अभिवाद्य कृताञ्जलिः

05142030e यथान्यायम्ं महातेजा मानी धर्मभृतां वरः


आसादयम्
कानीन
परिहरन्ती
parivartitas
प्रसादयितुम्
विदूयता

05141 up 05143