05170 up 05172

manual

05171

note: https://www.sacred-texts.com/hin/m05/m05175.htm

note: gaGguli


05171001 भीष्म उवाच

05171001a ततो ऽहम्ं भरतश्रेष्ठ मातरं वीरमातरम्

05171001c अभिगम्योपसङ्ंगृह्य दाशेयीम् इदम् अब्रुवम्


05171002a इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान्

05171002c विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः


05171003a ततो मूर्धन्य् उपाघ्राय पर्यश्रुनयना नृप

05171003c आह सत्यवती हृष्टा दिष्ट्या पुत्र जितन्ं त्वया


05171004a सत्यवत्यास् त्व् अनुमते विवाहे समुपस्थिते

05171004c उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेस्ः सुता


05171005a भीष्म त्वम् असि धर्मज्ञस्ः सर्वशास्त्रविशारदः

05171005c श्रुत्वा च धर्म्यं वचनम्ं मह्यङ्ं कर्तुम् इहार्हसि


05171006a मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः

05171006c तेन चास्मि वृता पूर्वं रहस्य् अविदिते पितुः


05171007a कथम्ं माम् अन्यकामान्ं त्वं राजञ् शास्त्रम् अधीत्य वै

05171007c वासयेथा गृहे भीष्म कौरवस्ः सन् विशेषतः


05171008a एतद् बुद्ध्या विनिश्चित्य मनसा भरतर्षभ

05171008c यत् क्षमन्ं ते महाबाहो तद् इहारब्धुम् अर्हसि


05171009a स माम्ं प्रतीक्षते व्यक्तं शाल्वराजो विशाम्ं पते

05171009c कृपाङ्ं कुरु महाबाहो मयि धर्मभृतां वर

05171009e त्वं हि सत्यव्रतो वीर पृथिव्याम् इति नश्ः श्रुतम्


अभिवृतस्
avidite

05170 up 05172