05171 up 05173

manual

05172

note: https://www.sacred-texts.com/hin/m05/m05176.htm

note: gaGguli

note: PAPER 05175


05172001 भीष्म उवाच

05172001a ततो ऽहं समनुज्ञाप्य कालीं सत्यवतीन्ं तदा

05172001c मन्त्रिणश् च द्विजांश् चैव तथैव च पुरोहितान्

05172001e समनुज्ञासिषङ्ं कन्याञ्ं ज्येष्ठाम् अम्बान्ं नराधिप


05172002a अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्

05172002c वृद्धैर् द्विजातिभिर् गुप्ता धात्र्या चानुगता तदा

05172002e अतीत्य च तम् अध्वानम् आससाद नराधिपम्


05172003a सा तम् आसाद्य राजानं शाल्वं वचनम् अब्रवीत्

05172003c आगताहम्ं महाबाहो त्वाम् उद्दिश्य महाद्युते


05172004a ताम् अब्रवीच् छाल्वपतिस्ः स्मयन्न् इव विशाम्ं पते

05172004c त्वयान्यपूर्वया नाहम्ं भार्यार्थी वरवर्णिनि


05172005a गच्छ भद्रे पुनस् तत्र सकाशम्ं भारतस्य वै

05172005c नाहम् इच्छामि भीष्मेण गृहीतान्ं त्वाम्ं प्रसह्य वै


05172006a त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा

05172006c परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्

05172006e नाहन्ं त्वय्य् अन्यपूर्वायाम्ं भार्यार्थी वरवर्णिनि


05172007a कथम् अस्मद्विधो राजा परपूर्वाम्ं प्रवेशयेत्

05172007c नारीं विदितविज्ञानः परेषां धर्मम् आदिशन्

05172007e यथेष्टङ्ं गम्यताम्ं भद्रे मा ते कालो ऽत्यगाद् अयम्


05172008a अम्बा तम् अब्रवीद् राजन्न् अनङ्गशरपीडिता

05172008c मैवं वद महीपाल नैतद् एवङ्ं कथञ्ं चन


05172009a नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन

05172009c बलान् नीतास्मि रुदती विद्राव्य पृथिवीपतीन्


05172010a भजस्व मां शाल्वपते भक्ताम्ं बालाम् अनागसम्

05172010c भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते


05172011a साहम् आमन्त्र्य गाङ्गेयं समरेष्व् अनिवर्तिनम्

05172011c अनुज्ञाता च तेनैव तवैव गृहम् आगता


05172012a न स भीष्मो महाबाहुर् माम् इच्छति विशाम्ं पते

05172012c भ्रातृहेतोस्ः समारम्भो भीष्मस्येति श्रुतम्ं मया


05172013a भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप

05172013c प्रादाद् विचित्रवीर्याय गाङ्गेयो हि यवीयसे


05172014a यथा शाल्वपते नान्यन्ं नरन्ं ध्यामि कथञ्ं चन

05172014c त्वाम् ऋते पुरुषव्याघ्र तथा मूर्धानम् आलभे


05172015a न चान्यपूर्वा राजेन्द्र त्वाम् अहं समुपस्थिता

05172015c सत्यम्ं ब्रवीमि शाल्वैतत् सत्येनात्मानम् आलभे


05172016a भजस्व मां विशालाक्ष स्वयङ्ं कन्याम् उपस्थिताम्

05172016c अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम्


05172017a ताम् एवम्ं भाषमाणान्ं तु शाल्वः काशिपतेः सुताम्

05172017c अत्यजद् भरतश्रेष्ठ त्वचञ्ं जीर्णाम् इवोरगः


05172018a एवम्ं बहुविधैर् वाक्यैर् याच्यमानस् तयानघ

05172018c नाश्रद्दधच् छाल्वपतिः कन्याया भरतर्षभ


05172019a ततस्ः सा मन्युनाविष्टा ज्येष्ठा काशिपतेस्ः सुता

05172019c अब्रवीत् साश्रुनयना बाष्पविह्वलया गिरा


05172020a त्वया त्यक्ता गमिष्यामि यत्र यत्र विशाम्ं पते

05172020c तत्र मे सन्तु गतयस्ः सन्तस्ः सत्यं यथाब्रुवम्


05172021a एवं सम्ंभाषमाणान्ं तु नृशंसश्ः शाल्वराट् तदा

05172021c पर्यत्यजत कौरव्य करुणम्ं परिदेवतीम्


05172022a गच्छ गच्छेति तां शाल्वः पुनः पुनर् अभाषत

05172022c बिभेमि भीष्मात् सुश्रोणि त्वञ्ं च भीष्मपरिग्रहः


05172023a एवम् उक्ता तु सा तेन शाल्वेनादीर्घदर्शिना

05172023c निश्चक्राम पुराद् दीना रुदती कुररी यथा


परिदेवतीम्

05171 up 05173