05184 up 05186

manual

05185

note: gaGguli

note: PAPER 05184


05185001 भीष्म उवाच

05185001a ततो रात्र्यां व्यतीतायाम्ं प्रतिबुद्धो ऽस्मि भारत

05185001c तञ्ं च सञ्ंचिन्त्य वै स्वप्नम् अवापं हर्षम् उत्तमम्


05185002a ततस्ः समभवद् युद्धम्ं मम तस्य च भारत

05185002c तुमुलं सर्वभूतानां लोमहर्षणम् अद्भुतम्


05185003a ततो बाणमयं वर्षं ववर्ष मयि भार्गवः

05185003c न्यवारयम् अहन्ं तञ्ं च शरजालेन भारत


05185004a ततः परमसंक्रुद्धः पुनर् एव महातपाः

05185004c ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन् मयि


05185005a इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम्

05185005c ज्वलन्तीम् अग्निवत् सङ्ंख्ये लेलिहानां समन्ततः


05185006a ततो भरतशार्दूल धिष्ण्यम् आकाशगं यथा

05185006c सा माम् अभ्यहनत् तूर्णम् अंसदेशे च भारत


05185007a अथासृङ् मे ऽस्रवद् घोरङ्ं गिरेर् गैरिकधातुवत्

05185007c रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण


05185008a ततो ऽहञ्ं जामदग्न्याय भृशङ्ं क्रोधसमन्वितः

05185008c प्रेषयम्ं मृत्युसङ्ंकाशम्ं बाणं सर्पविषोपमम्

note: preSayam maybe for praiSayam "I threw", maybe OCR fale


05185009a स तेनाभिहतो वीरो ललाटे द्विजसत्तमः

05185009c अशोभत महाराज सशृङ्ग इव पर्वतः


05185010a स संरब्धस्ः समावृत्य बाणङ्ं कालान्तकोपमम्

05185010c सन्ंदधे बलवत् कृष्य घोरं शत्रुनिबर्हणम्

नोते: कृष्य for आकृष्य "draw in, pull"


05185011a स वक्षसि पपातोग्रश्ः शरो व्याल इव श्वसन्

05185011c महीं राजंस् ततश् चाहम् अगच्छं रुधिराविलः


05185012a अवाप्य तु पुनस्ः सञ्ंज्ञाञ्ं जामदग्न्याय धीमते

05185012c प्राहिण्वं विमलां शक्तिञ्ं ज्वलन्तीम् अशनीम् इव


05185013a सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे

05185013c विह्वलश् चाभवद् राजन् वेपथुश् चैनम् आविशत्


05185014a तत एनम्ं परिष्वज्य सखा विप्रो महातपाः

05185014c अकृतव्रणश्ः शुभैर् वाक्यैर् आश्वासयद् अनेकधा


05185015a समाश्वस्तस् तदा रामः क्रोधामर्षसमन्वितः

05185015c प्रादुश्चक्रे तदा ब्राह्मम्ं परमास्त्रम्ं महाव्रतः


05185016a ततस् तत्प्रतिघातार्थम्ं ब्राह्मम् एवास्त्रम् उत्तमम्

05185016c मया प्रयुक्तञ्ं जज्वाल युगान्तम् इव दर्शयत्


05185017a तयोर् ब्रह्मास्त्रयोर् आसीद् अन्तरा वै समागमः

note: antare ?

05185017c असम्ंप्राप्यैव रामञ्ं च माञ्ं च भारतसत्तम


05185018a ततो व्योम्नि प्रादुरभूत् तेज एव हि केवलम्

05185018c भूतानि चैव सर्वाणि जग्मुर् आर्तिं विशाम्ं पते


05185019a ऋषयश् च सगन्धर्वा देवताश् चैव भारत

05185019c सन्ंतापम्ं परमञ्ं जग्मुर् अस्त्रतेजोऽभिपीडिताः


05185020a ततश् चचाल पृथिवी सपर्वतवनद्रुमा

05185020c सन्ंतप्तानि च भूतानि विषादञ्ं जग्मुर् उत्तमम्


05185021a प्रजज्वाल नभो राजन् धूमायन्ते दिशो दश

05185021c न स्थातुम् अन्तरिक्षे च शेकुर् आकाशगास् तदा


05185022a ततो हाहाकृते लोके सदेवासुरराक्षसे

05185022c इदम् अन्तरम् इत्य् एव योक्तुकामो ऽस्मि भारत


05185023a प्रस्वापम् अस्त्रन्ं दयितं वचनाद् ब्रह्मवादिनाम्

05185023c चिन्तितञ्ं च तद् अस्त्रम्ं मे मनसि प्रत्यभात् तदा


अन्तरा
प्रेषयम्
संदधे
समाश्वस्तस्

05184 up 05186