05185 up 05187

manual

05186

note: gaGguli

note: PAPER 05185


05186001 भीष्म उवाच

05186001a ततो हलहलाशब्दो दिवि राजन् महान् अभूत्

05186001c प्रस्वापम्ं भीष्म मा स्राक्षीर् इति कौरवनन्दन


05186002a अयुञ्जम् एव चैवाहन्ं तद् अस्त्रम्ं भृगुनन्दने

05186002c प्रस्वापम्ं माम्ं प्रयुञ्जानन्ं नारदो वाक्यम् अब्रवीत्


05186003a एते वियति कौरव्य दिवि देवगणास्ः स्थिताः

05186003c ते त्वान्ं निवारयन्त्य् अद्य प्रस्वापम्ं मा प्रयोजय


05186004a रामस् तपस्वी ब्रह्मण्यो ब्राह्मणश् च गुरुश् च ते

05186004c तस्यावमानङ्ं कौरव्य मा स्म कार्षीः कथं चन


05186005a ततो ऽपश्यन्ं दिविष्ठान् वै तान् अष्टौ ब्रह्मवादिनः

05186005c ते मां स्मयन्तो राजेन्द्र शनकैर् इदम् अब्रुवन्


05186006a यथाह भरतश्रेष्ठ नारदस् तत् तथा कुरु

05186006c एतद् धि परमं श्रेयो लोकानाम्ं भरतर्षभ


05186007a ततश् च प्रतिसंहृत्य तद् अस्त्रं स्वापनम्ं मृधे

05186007c ब्रह्मास्त्रन्ं दीपयाञ्ंचक्रे तस्मिन् युधि यथाविधि


05186008a ततो रामो रुषितो राजपुत्र दृष्ट्वा तद् अस्त्रं विनिवर्तितं वै

05186008c जितो ऽस्मि भीष्मेण सुमन्दबुद्धिर् इत्य् एव वाक्यं सहसा व्यमुञ्चत्


05186009a ततो ऽपश्यत् पितरञ्ं जामदग्न्यः पितुस् तथा पितरं तस्य चान्यम्

05186009c त एवैनं सम्ंपरिवार्य तस्थुर् ऊचुश् चैनं सान्त्वपूर्वन्ं तदानीम्


05186010a मा स्मैवं साहसं वत्स पुनः कार्षीः कथं चन

05186010c भीष्मेण संयुगङ्ं गन्तुङ्ं क्षत्रियेण विशेषतः


05186011a क्षत्रियस्य तु धर्मो ऽयं यद् युद्धम्ं भृगुनन्दन

05186011c स्वाध्यायो व्रतचर्या च ब्राह्मणानाम्ं परन्ं धनम्


05186012a इदन्ं निमित्ते कस्मिंश् चिद् अस्माभिर् उपमन्त्रितम्

05186012c शस्त्रधारणम् अत्युग्रन्ं तच् च कार्यङ्ं कृतन्ं त्वया


05186013a वत्स पर्याप्तम् एतावद् भीष्मेण सह संयुगे

05186013c विमर्दस् ते महाबाहो व्यपयाहि रणाद् इतः


05186014a पर्याप्तम् एतद् भद्रन्ं ते तव कार्मुकधारणम्

05186014c विसर्जयैतद् दुर्धर्ष तपस् तप्यस्व भार्गव


05186015a eSa bhISmazH zAnMtanavo devaisH sarvair nivAritaH

05186015c निवर्तस्व रणाद् अस्माद् इति चैव प्रचोदितः


05186016a रामेण सह मा योत्सीर् गुरुणेति पुनः पुनः

05186016c न हि रामो रणे जेतुन्ं त्वया न्याय्यः कुरूद्वह

05186016e मानङ्ं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे


05186017a वयन्ं तु गुरवस् तुभ्यन्ं ततस् त्वां वारयामहे

05186017c भीष्मो वसूनाम् अन्यतमो दिष्ट्या जीवसि पुत्रक

नोते: अक्षराधिक्यम्


05186018a गाङ्गेयश्ः शन्ंतनोः पुत्रो वसुर् एष महायशाः

05186018c कथन्ं त्वया रणे जेतुं राम शक्यो निवर्त वै


05186019a अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली

05186019c नरः प्रजापतिर् वीरः पूर्वदेवः सनातनः


05186020a सव्यसाचीति विख्यातस् त्रिषु लोकेषु वीर्यवान्

05186020c भीष्ममृत्युर् यथाकालं विहितो वै स्वयम्ंभुवा


05186021a एवम् उक्तस्ः स पितृभिः पितॄन् रामो ऽब्रवीद् इदम्

05186021c नाहं युधि निवर्तेयम् इति मे व्रतम् आहितम्


05186022a न निवर्तितपूर्वञ्ं च कदा चिद् रणमूर्धनि

05186022c निवर्त्यताम् आपगेयः कामं युद्धात् पितामहाः

05186022e न त्व् अहं विनिवर्तिष्ये युद्धाद् अस्मात् कथञ्ं चन


05186023a ततस् ते मुनयो राजन्न् ऋचीकप्रमुखास् तदा

05186023c नारदेनैव सहितास्ः समागम्येदम् अब्रुवन्


05186024a निवर्तस्व रणात् तात

05186024b मानयस्व द्विजोत्तमान्

note: misprint for dvijottamam ?

05186024c नेत्य् अवोचम् अहन्ं तांश् च

05186024d क्षत्रधर्मव्यपेक्षया


05186025a मम व्रतम् इदं लोके

05186025b नाहं युद्धात् कथञ्ं चन

05186025c विमुखो विनिवर्तेयम्

05186025d पृष्ठतो ऽभ्याहतश्ः शरैः


05186026a नाहं लोभान् न कार्पण्यान् न भयान् नार्थकारणात्

05186026c त्यजेयं शाश्वतन्ं धर्मम् इति मे निश्चिता मतिः


05186027a ततस् ते मुनयस्ः सर्वे

05186027b नारदप्रमुखा नृप

05186027c भागीरथी च मे माता

05186027d रणमध्यम्ं प्रपेदिरे


05186028a तथैवात्तशरो धन्वी तथैव दृढनिश्चयः

05186028c स्थितो ऽहम् आहवे योद्धुन्ं ततस् ते रामम् अब्रुवन्

05186028e समेत्य सहिता भूयस्ः समरे भृगुनन्दनम्


05186029a नावनीतं हि हृदयं विप्राणां शाम्य भार्गव

note: nAvanIta is misprint?

05186029c राम राम निवर्तस्व युद्धाद् अस्माद् द्विजोत्तम

05186029e अवध्यो हि त्वया भीष्मस् त्वञ्ं च भीष्मस्य भार्गव


05186030a एवम्ं ब्रुवन्तस् ते सर्वे प्रतिरुध्य रणाजिरम्

05186030c न्यासयाञ्ंचक्रिरे शस्त्रम्ं पितरो भृगुनन्दनम्


05186031a ततो ऽहम्ं पुनर् एवाथ तान् अष्टौ ब्रह्मवादिनः

05186031c अद्राक्षन्ं दीप्यमानान् वै ग्रहान् अष्टाव् इवोदितान्


05186032a ते मां सप्रणयं वाक्यम् अब्रुवन् समरे स्थितम्

05186032c प्रैहि रामम्ं महाबाहो गुरुं लोकहितङ्ं कुरु


05186033a दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै

05186033c लोकानाञ्ं च हितङ्ं कुर्वन्न् अहम् अप्य् आददे वचः


05186034a ततो ऽहं रामम् आसाद्य ववन्दे भृशविक्षतः

05186034c रामश् चाभ्युत्स्मयन् प्रेम्णा माम् उवाच महातपाः


05186035a त्वत्समो नास्ति लोके ऽस्मिन् क्षत्रियः पृथिवीचरः

05186035c गम्यताम्ं भीष्म युद्धे ऽस्मिंस् तोषितो ऽहम्ं भृशन्ं त्वया


05186036a मम चैव समक्षन्ं ताङ्ं कन्याम् आहूय भार्गवः

05186036c उवाच दीनया वाचा मध्ये तेषान्ं तपस्विनाम्


अवनीतम्
lokahitam
praihi
सप्रणयम्
वारयामहे
व्यमुञ्चद्
व्यपयाहि
व्यपेक्षया

05185 up 05187