05192 up 05194

manual

05193

note: gaGguli


05193001 भीष्म उवाच

05193001a शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ

05193001c प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः

05193001e भवितव्यन्ं तथा तद् धि मम दुःखाय कौरव


05193002a भद्रे कामङ्ं करिष्यामि समयन्ं तु निबोध मे

05193002c किञ्ं चित् कालान्तरन्ं दास्ये पुंलिङ्गं स्वम् इदन्ं तव

05193002e आगन्तव्यन्ं त्वया काले सत्यम् एतद् ब्रवीमि ते


05193003a प्रभुस्ः सङ्ंकल्पसिद्धो ऽस्मि कामरूपी विहङ्ंगमः

05193003c मत्प्रसादात् पुरञ्ं चैव त्राहि बन्धूंश् च केवलान्


05193004a स्त्रीलिङ्गन्ं धारयिष्यामि त्वदीयम्ं पार्थिवात्मजे

05193004c सत्यम्ं मे प्रतिजानीहि करिष्यामि प्रियन्ं तव


05193005 शिखण्ड्य् उवाच

05193005a प्रतिदास्यामि भगवल्~ लिङ्गम्ं पुनर् इदन्ं तव

05193005c किञ्ं चित् कालान्तरं स्त्रीत्वन्ं धारयस्व निशाचर


05193006a प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि

05193006c कन्यैवाहम्ं भविष्यामि पुरुषस् त्वम्ं भविष्यसि


05193007 भीष्म उवाच

05193007a इत्य् उक्त्वा समयन्ं तत्र चक्राते ताव् उभौ नृप

05193007c अन्योन्यस्यानभिद्रोहे तौ सङ्ंक्रामयतान्ं ततः

नोते: संक्रामयताम् for समक्रामयताम्, "the two of them transferred"

note: anabhidrohe means what??


05193008a स्त्रीलिङ्गन्ं धारयामास स्थूणो यक्षो नराधिप

05193008c यक्षरूपञ्ं च तद् दीप्तं शिखण्डी प्रत्यपद्यत


05193009a ततश्ः शिखण्डी पाञ्चाल्यः पुंस्त्वम् आसाद्य पार्थिव

05193009c विवेश नगरं हृष्टः पितरं च समासदत्

05193009e यथावृत्तन्ं तु तत् सर्वम् आचख्यौ द्रुपदस्य च


05193010a द्रुपदस् तस्य तच् छ्रुत्वा हर्षम् आहारयत् परम्

05193010c सभार्यस् तच् च सस्मार महेश्वरवचस् तदा


05193011a ततस्ः सम्ंप्रेषयामास दशार्णाधिपतेर् नृप

05193011c पुरुषो ऽयम्ं मम सुतश्ः श्रद्धत्ताम्ं मे भवान् इति


05193012a अथ दाशार्णको राजा सहसाभ्यागमत् तदा

05193012c पाञ्चालराजन्ं द्रुपदन्ं दुःखामर्षसमन्वितः


05193013a ततः काम्पिल्यम् आसाद्य दशार्णाधिपतिस् तदा

05193013c प्रेषयामास सत्कृत्य दूतम्ं ब्रह्मविदां वरम्


05193014a ब्रूहि मद्वचनाद् दूत पाञ्चाल्यन्ं तन्ं नृपाधमम्

05193014c यद् वै कन्यां स्वकन्यार्थे वृतवान् असि दुर्मते

05193014e फलन्ं तस्यावलेपस्य द्रक्ष्यस्य् अद्य न संशयः


05193015a एवम् उक्तस् तु तेनासौ ब्राह्मणो राजसत्तम

05193015c दूतः प्रयातो नगरं दाशार्णनृपचोदितः


05193016a तत आसादयामास पुरोधा द्रुपदम्ं पुरे

05193016c तस्मै पाञ्चालको राजा गाम् अर्घ्यञ्ं च सुसत्कृतम्

05193016e प्रापयामास राजेन्द्र सह तेन शिखण्डिना


05193017a ताम्ं पूजान्ं नाभ्यनन्दत् स वाक्यञ्ं चेदम् उवाच ह

05193017c यद् उक्तन्ं तेन वीरेण राज्ञा काञ्चनवर्मणा


05193018a यत् ते ऽहम् अधमाचार दुहित्रर्थे ऽस्मि वञ्चितः

05193018c तस्य पापस्य करणात् फलम्ं प्राप्नुहि दुर्मते


05193019a देहि युद्धन्ं नरपते ममाद्य रणमूर्धनि

05193019c उद्धरिष्यामि ते सद्यस्ः सामात्यसुतबान्धवम्


05193020a तद् उपालम्भसंयुक्तं श्रावितः किल पार्थिवः

05193020c दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा


05193021a अब्रवीद् भरतश्रेष्ठ द्रुपदः प्रणयानतः

note: misprint?

05193021c यद् आह माम्ं भवान् ब्रह्मन् सम्ंबन्धिवचनाद् वचः

05193021e तस्योत्तरम्ं प्रतिवचो दूत एव वदिष्यति


05193022a ततस्ः सम्ंप्रेषयामास द्रुपदो ऽपि महात्मने

05193022c हिरण्यवर्मणे दूतम्ं ब्राह्मणं वेदपारगम्


05193023a समागम्य तु राज्ञा स दशार्णपतिना तदा

05193023c तद् वाक्यम् आददे राजन् यद् उक्तन्ं द्रुपदेन ह


05193024a आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम

05193024c मिथ्यैतद् उक्तङ्ं केनापि तन् न श्रद्धेयम् इत्य् उत


05193025a ततस्ः स राजा द्रुपदस्य श्रुत्वा

05193025b विमर्शयुक्तो युवतीर् वरिष्ठाः

05193025c सम्ंप्रेषयामास सुचारुरूपाः

05193025d शिखण्डिनं स्त्री पुमान् वेति वेत्तुम्


05193026a ताः प्रेषितास् तत्त्वभावं विदित्वा

05193026b प्रीत्या राज्ञे तच् छशंसुर् हि सर्वम्

05193026c शिखण्डिनम्ं पुरुषङ्ं कौरवेन्द्र

05193026d दशार्णराजाय महानुभावम्


05193027a ततः कृत्वा तु राजा स आगमं प्रीतिमान् अथ

05193027c सम्ंबन्धिना समागम्य हृष्टो वासम् उवास ह


05193028a शिखण्डिने च मुदितः प्रादाद् वित्तं जनेश्वरः

05193028c हस्तिनो ऽश्वांश् च गाश् चैव दास्यो बहुशतास् तथा

05193028e पूजितश् च प्रतिययौ निवर्त्य तनयाङ्ं किल


05193029a विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे

05193029c प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी


05193030a कस्य चित् त्व् अथ कालस्य कुबेरो नरवाहनः

05193030c लोकानुयात्राङ्ं कुर्वाणस्ः स्थूणस्यागान् निवेशनम्


05193031a स तद्गृहस्योपरि वर्तमान आलोकयामास धनाधिगोप्ता

05193031c स्थूणस्य यक्षस्य निशाम्य वेश्म स्वलङ्ंकृतम्ं माल्यगुणैर् विचित्रम्


05193032a लाजैश् च गन्धैश् च तथा वितानैर् अभ्यर्चितन्ं धूपनधूपितञ्ं च

05193032c ध्वजैः पताकाभिर् अलंकृतं च भक्ष्यान्नपेयामिषदत्तहोमम्

( ... )


अभ्यर्चितम्
प्रणयान
संक्रामयताम्

05192 up 05194