06002 up 06004

manual

06003

note: gaGguli


06003001 व्यास उवाच

06003001a खरा गोषु प्रजायन्ते रमन्ते मातृभिस्ः सुताः

06003001c अनार्तवम्ं पुष्पफलन्ं दर्शयन्ति वने द्रुमाः


06003002a गर्भिण्यो राजपुत्र्यश् च जनयन्ति विभीषणान्

06003002c क्रव्यादान् पक्षिणश् चैव गोमायून् अपरान् मृगान्


06003003a त्रिविषाणाश् चतुर्नेत्राः पञ्चपादा द्विमेहनाः

06003003c द्विशीर्षाश् च द्विपुच्छाश् च दंष्ट्रिणः पशवो ऽशिवाः


06003004a जायन्ते विवृतास्याश् च व्याहरन्तो ऽशिवा गिरः

06003004c त्रिपदाश्ः शिखिनस् तार्क्ष्याश् चतुर्दंष्ट्रा विषाणिनः


06003005a तथैवान्याश् च दृश्यन्ते स्त्रियश् च ब्रह्मवादिनाम्

06003005c वैनतेयान् मयूरांश् च जनयन्त्यः पुरे तव


06003006a गोवत्सं वडवा सूते श्वा सृगालम्ं महीपते

06003006c क्रकराञ् शारिकाश् चैव शुकांश् चाशुभवादिनः


06003007a स्त्रियः काश् चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः

06003007c ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च


06003008a पृथग्जनस्य क्षुद्रकास्ः स्तनपास्ः स्तेनवेश्मनि

06003008c नृत्यन्ति परिगायन्ति वेदयन्तो महद् भयम्


06003009a प्रतिमाश् चालिखन्त्य् अन्ये सशस्त्राः कालचोदिताः

06003009c अन्योन्यम् अभिधावन्ति शिशवो दण्डपाणयः

06003009e उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः


06003010a पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च

06003010c विष्वग् वाताश् च वान्त्य् उग्रा रजो न व्युपशाम्यति


06003011a अभीक्ष्णङ्ं कम्पते भूमिर् अर्कं राहुस् तथाग्रसत्

06003011c श्वेतो ग्रहस् तथा चित्रां समतिक्रम्य तिष्ठति


06003012a अभावं हि विशेषेण कुरूणाम्ं प्रतिपश्यति

06003012c धूमकेतुर् महाघोरः पुष्यम् आक्रम्य तिष्ठति


06003013a सेनयोर् अशिवङ्ं घोरङ्ं करिष्यति महाग्रहः

06003013c मघास्व् अङ्गारको वक्रश्ः श्रवणे च बृहस्पतिः


06003014a भाग्यन्ं नक्षत्रम् आक्रम्य सूर्यपुत्रेण पीड्यते

06003014c शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते

06003014e उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते

नोते: ईक्ष्यते ?


06003015a श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः

06003015c ऐन्द्रन्ं तेजस्वि नक्षत्रञ्ं ज्येष्ठाम् आक्रम्य तिष्ठति


06003016a ध्रुवः प्रज्वलितो घोरम् अपसव्यं प्रवर्तते

06003016c चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः


06003017a वक्रानुवक्रङ्ं कृत्वा च श्रवणे पावकप्रभः

06003017c ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः


06003018a सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी

06003018c पञ्चशीर्षा यवाश् चैव शतशीर्षाश् च शालयः


06003019a प्रधानास्ः सर्वलोकस्य यास्व् आयत्तम् इदञ्ं जगत्

06003019c ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्य् उत


06003020a निश्चेरुर् अपिधानेभ्यः खड्गाः प्रज्वलिता भृशम्

06003020c व्यक्तम्ं पश्यन्ति शस्त्राणि सङ्ंग्रामं समुपस्थितम्


06003021a अग्निवर्णा यथा भासश्ः शस्त्राणाम् उदकस्य च

06003021c कवचानान्ं ध्वजानाञ्ं च भविष्यति महान् क्षयः


06003022a दिक्षु प्रज्वलितास्याश् च व्याहरन्ति मृगद्विजाः

06003022c अत्याहितन्ं दर्शयन्तो वेदयन्ति महद् भयम्


06003023a एकपक्षाक्षिचरणश्ः शकुनिः खचरो निशि

06003023c रौद्रं वदति संरब्धश्ः शोणितञ्ं छर्दयन् मुहुः


06003024a ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताव् इव स्थितौ

06003024c सप्तर्षीणाम् उदाराणां समवच्छाद्य वै प्रभाम्


06003025a संवत्सरस्थायिनौ च ग्रहौ प्रज्वलिताव् उभौ

06003025c विशाखयोस्ः समीपस्थौ बृहस्पतिशनैश्चरौ


06003026a कृत्तिकासु ग्रहस् तीव्रो नक्षत्रे प्रथमे ज्वलन्

06003026c वपूंष्य् अपहरन् भासा धूमकेतुर् इव स्थितः


06003027a त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशाम्ं पते

06003027c बुधस्ः सम्ंपतते ऽभीक्ष्णञ्ं जनयन् सुमहद् भयम्


06003028a चतुर्दशीम्ं पञ्चदशीम्ं भूतपूर्वाञ्ं च षोडशीम्

06003028c इमान्ं तु नाभिजानामि अमावास्यान्ं त्रयोदशीम्


06003029a चन्द्रसूर्याव् उभौ ग्रस्ताव् एकमासे त्रयोदशीम्

06003029c अपर्वणि ग्रहाव् एतौ प्रजास्ः सङ्ंक्षपयिष्यतः

note: Usually, when two eclipses happen in the same fortnight, the second happens in the fourteenth or fifteenth day after the first. Having it in the thirteenth day is extremely uncommon. I got that from a blog, Dating Mahabharata.


06003030a रजोवृता दिशस्ः सर्वाः पांसुवर्षैः समन्ततः

06003030c उत्पातमेघा रौद्राश् च रात्रौ वर्षन्ति शोणितम्


06003031a मांसवर्षम्ं पुनस् तीव्रम् आसीत् कृष्णचतुर्दशीम्

06003031c अर्धरात्रे महाघोरम् अतृप्यंस् तत्र राक्षसाः


06003032a प्रतिस्रोतो ऽवहन् नद्यस्ः सरितश्ः शोणितोदकाः

06003032c फेनायमानाः कूपाश् च नर्दन्ति वृषभा इव

06003032e पतन्त्य् उल्कास्ः सनिर्घाताश्ः शुष्काशनिविमिश्रिताः


06003033a अद्य चैव निशां व्युष्टाम् उदये भानुर् आहतः

06003033c ज्वलन्तीभिर् महोल्काभिश् चतुर्भिस्ः सर्वतोदिशम्


06003034a आदित्यम् उपतिष्ठद्भिस् तत्र चोक्तम्ं महर्षिभिः

06003034c भूमिपालसहस्राणाम्ं भूमिः पास्यति शोणितम्


06003035a कैलासमन्दराभ्यान्ं तु तथा हिमवतो गिरेः

06003035c सहस्रशो महाशब्दं शिखराणि पतन्ति च


06003036a महाभूता भूमिकम्पे चतुरस्ः सागरान् पृथक्

06003036c वेलाम् उद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः


06003037a वृक्षान् उन्मथ्य वान्त्य् उग्रा वाताश्ः शर्करकर्षिणः

06003037c पतन्ति चैत्यवृक्षाश् च ग्रामेषु नगरेषु च


06003038a पीतलोहितनीलश् च ज्वलत्य् अग्निर् हुतो द्विजैः

06003038c वामार्चिश्ः शावगन्धी च धूमप्रायः खरस्वनः

06003038e स्पर्शा गन्धा रसाश् चैव विपरीता महीपते


06003039a धूमायन्ते ध्वजा राज्ञाङ्ं कम्पमाना मुहुर् मुहुः

06003039c मुञ्चन्त्य् अङ्गारवर्षाणि भेर्यो ऽथ पटहास् तथा


06003040a प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि

06003040c गृध्राः परिपतन्त्य् उग्रा वामं मण्डलम् आश्रिताः


06003041a पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च

06003041c निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्


06003042a ध्यायन्तः प्रकिरन्तश् च वालान् वेपथुसंयुताः

06003042c रुदन्ति दीनास् तुरगा मातङ्गाश् च सहस्रशः


06003043a एतच् छ्रुत्वा भवान् अत्र प्राप्तकालं व्यवस्यताम्

06003043c यथा लोकस्ः समुच्छेदन्ं नायङ्ं गच्छेत भारत


06003044 वैशम्ंपायन उवाच

06003044a पितुर् वचो निशम्यैतद् धृतराष्ट्रो ऽब्रवीद् इदम्

06003044c दिष्टम् एतत् पुरा मन्ये भविष्यति न संशयः


06003045a क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे

06003045c वीरलोकं समासाद्य सुखम्ं प्राप्स्यन्ति केवलम्


06003046a इह कीर्तिम्ं परे लोके दीर्घकालम्ं महत् सुखम्

06003046c प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस् त्यक्त्वा महाहवे


06002 up 06004