06009 up 06011

manual

06010

note: gaGguli


06010001 धृतराष्ट्र उवाच

06010001a यद् इदम्ं भारतं वर्षं यत्रेदम्ं मूर्छितम्ं बलम्

06010001c यत्रातिमात्रं लुब्धो ऽयम्ं पुत्रो दुर्योधनो मम


06010002a यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः

06010002c एतन् मे तत्त्वम् आचक्ष्व कुशलो ह्य् असि सञ्ंजय


06010003 सञ्ंजय उवाच

06010003a न तत्र पाण्डवा गृद्धाश्ः शृणु राजन् वचो मम

06010003c गृद्धो दुर्योधनस् तत्र शकुनिश् चापि सौबलः


06010004a अपरे क्षत्रियाश् चापि नानाजनपदेश्वराः

06010004c ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्


06010005a अत्र ते वर्णयिष्यामि वर्षम्ं भारत भारतम्

06010005c priyam indrasya devasya manor vaivasvatasya ca


06010006a पृथोश् च राजन् वैन्यस्य तथेक्ष्वाकोर् महात्मनः

06010006c ययातेर् अम्बरीषस्य मान्धातुर् नहुषस्य च


06010007a तथैव मुचुकुन्दस्य शिबेर् औशीनरस्य च

06010007c ऋषभस्य तथैलस्य नृगस्य नृपतेस् तथा


06010008a अन्येषाञ्ं च महाराज क्षत्रियाणाम्ं बलीयसाम्

06010008c सर्वेषाम् एव राजेन्द्र प्रियम्ं भारत भारतम्


06010009a तत् ते वर्षम्ं प्रवक्ष्यामि यथाश्रुतम् अरिन्ंदम

06010009c शृणु मे गदतो राजन् यन् मान्ं त्वम्ं परिपृच्छसि

(skipped 118 lines)


06010069a यथागुणबलञ्ं चापि त्रिवर्गस्य महाफलम्

06010069c दुह्येद् धेनुः कामधुक् च भूमिः सम्यग् अनुष्ठिता


06010070a तस्याङ्ं गृध्यन्ति राजानश्ः शूरा धर्मार्थकोविदाः

06010070c ते त्यजन्त्य् आहवे प्राणान् रसागृद्धास् तरस्विनः


06010071a देवमानुषकायानाङ्ं कामम्ं भूमिः परायणम्

06010071c अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम्


06010072a राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्ंधराम्

06010072c न चापि तृप्तिः कामानां विद्यते चेह कस्य चित्


06010073a तस्मात् परिग्रहे भूमेर् यतन्ते कुरुपाण्डवाः

06010073c साम्ना दानेन भेदेन दण्डेनैव च पार्थिव


06010074a पिता माता च पुत्रश् च खन्ं द्यौश् च नरपुङ्ंगव

06010074c भूमिर् भवति भूतानां सम्यग् अच्छिद्रदर्शिनी


अनुष्ठिता
अवलुम्पन्ति
रसागृद्धास्
tathailasya
trivargasya
vainyasya
यथागुण

06009 up 06011