06056 up 06061

manual

06060

note: gaGguli

note: PAPER 06064


06060001 सञ्ंजय उवाच

06060001a ततो भूरिश्रवा राजन् सात्यकिन्ं नवभिश्ः शरैः

06060001c अविध्यद् भृशसङ्ंक्रुद्धस् तोत्त्रैर् इव महाद्विपम्


06060002a kauravaM sAtyakiz caiva zaraisH sanMnataparvabhiH

06060002c अवाकिरद् अमेयात्मा सर्वलोकस्य पश्यतः


06060003a ततो दुर्योधनो राजा सोदर्यैः परिवारितः

06060003c सौमदत्तिं रणे यत्तस्ः समन्तात् पर्यवारयत्


06060004a तथैव पाण्डवास्ः सर्वे सात्यकिं रभसं रणे

06060004c परिवार्य स्थितास्ः सङ्ंख्ये समन्तात् सुमहौजसः


06060005a भीमसेनस् तु सङ्ंक्रुद्धो गदाम् उद्यम्य भारत

06060005c दुर्योधनमुखान् सर्वान् पुत्रांस् ते पर्यवारयत्


06060006a रथैर् अनेकसाहस्रैः क्रोधामर्षसमन्वितः

06060006c नन्दकस् तव पुत्रस् तु भीमसेनम्ं महाबलम्

06060006e vivyAdha nizitaiSH SaDbhiH kaGkapatraiH zilAzitaiH


06060007a दुर्योधनस् तु समरे भीमसेनम्ं महाबलम्

06060007c आजघानोरसि क्रुद्धो मार्गणैर् निशितैस् त्रिभिः


06060008a ततो भीमो महाबाहुस्ः स्वरथं सुमहाबलः

06060008c आरुरोह रथश्रेष्ठं विशोकञ्ं चेदम् अब्रवीत्


06060009a एते महारथाश्ः शूरा धार्तराष्ट्रा महाबलाः

06060009c माम् एव भृशसङ्ंक्रुद्धा हन्तुम् अभ्युद्यता युधि

note: paper has more lines below here


06060010a एतान् अद्य हनिष्यामि पश्यतस् ते न संशयः

note: this is paper 13c

06060010c तस्मान् ममाश्वान् सङ्ंग्रामे यत्तस्ः संयच्छ सारथे


06060011a एवम् उक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव

06060011c विव्याध दशभिस् तीक्ष्णैश्ः शरैः कनकभूषणैः

06060011e नन्दकञ्ं च त्रिभिर् बाणैः प्रत्यविध्यत् स्तनान्तरे


06060012a तन्ं तु दुर्योधनष्ः षष्ट्या विद्ध्वा भीमम्ं महाबलम्

06060012c tribhir anyaisH sunizitair vizokamM pratyavidhyata


06060013a भीमस्य च रणे राजन् धनुश् चिच्छेद भास्वरम्

06060013c मुष्टिदेशे शरैस् तीक्ष्णैस् त्रिभी राजा हसन्न् इव


06060014a भीमस् तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा

06060014c पीडितं विशिखैस् तीक्ष्णैस् तव पुत्रेण धन्विना


06060015a अमृष्यमाणस्ः सङ्ंक्रुद्धो धनुर् दिव्यम्ं परामृशत्

06060015c पुत्रस्य ते महाराज वधार्थम्ं भरतर्षभ


06060016a समादधत् च संरब्धः क्षुरप्रं लोमवाहिनम्

06060016c तेन चिच्छेद नृपतेर् भीमः कार्मुकम् उत्तमम्


06060017a सो ऽपविध्य धनुश् छिन्नङ्ं क्रोधेन प्रज्वलन्न् इव

06060017c अन्यत् कार्मुकम् आदत्त सत्वरं वेगवत्तरम्


06060018a सन्ंधत्त विशिखङ्ं घोरङ्ं कालमृत्युसमप्रभम्

06060018c तेनाजघान सङ्ंक्रुद्धो भीमसेनं स्तनान्तरे


06060019a स गाढविद्धो व्यथितस्ः स्यन्दनोपस्थ आविशत्

06060019c स निषण्णो रथोपस्थे मूर्छाम् अभिजगाम ह


06060020a तन्ं दृष्ट्वा व्यथितम्ं भीमम् अभिमन्युपुरोगमाः

06060020c नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः


06060021a ततस् तु तुमुलां वृष्टिं शस्त्राणान्ं तिग्मतेजसाम्

06060021c पातयामासुर् अव्यग्राः पुत्रस्य तव मूर्धनि


06060022a प्रतिलभ्य ततस्ः सञ्ंज्ञाम्ं भीमसेनो महाबलः

06060022c दुर्योधनन्ं त्रिभिर् विद्ध्वा पुनर् विव्याध पञ्चभिः


06060023a शल्यञ्ं च पञ्चविंशत्या शरैर् विव्याध पाण्डवः

06060023c रुक्मपुङ्खैर् महेष्वासस्ः स विद्धो व्यपयाद् रणात्


06060024a प्रत्युद्ययुस् ततो भीमन्ं तव पुत्राश् चतुर्दश

06060024c सेनापतिस्ः सुषेणश् च जलसन्ंधस्ः सुलोचनः


06060025a उग्रो भीमरथो भीमो भीमबाहुर् अलोलुपः

06060025c दुर्मुखो दुष्प्रधर्षश् च विवित्सुर् विकटस्ः समः


06060026a विसृजन्तो बहून् बाणान् क्रोधसंरक्तलोचनाः

06060026c भीमसेनम् अभिद्रुत्य विव्यधुस्ः सहिता भृशम्


06060027a पुत्रांस् तु तव सम्ंप्रेक्ष्य भीमसेनो महाबलः

06060027c सृक्किणी विलिहन् वीरः पशुमध्ये वृको यथा

06060027e अभिपत्य महाबाहुर् गरुत्मान् इव वेगितः

note: added this line from paper 32

06060027g सेनापतेः क्षुरप्रेण शिरश् चिच्छेद पाण्डवः

06060027i सम्ंप्रहस्य च हृष्टात्मा त्रिभिर् बाणैर् महाभुजः

note: p 33


06060028a जलसन्ंधं विनिर्भिद्य सो ऽनयद् यमसादनम्

06060028c सुषेणञ्ं च ततो हत्वा प्रेषयामास मृत्यवे


06060029a उग्रस्य सशिरस्त्राणं शिरश् चन्द्रोपमम्ं भुवि

06060029c पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्


06060030a भीमबाहुञ्ं च सप्तत्या साश्वकेतुं ससारथिम्

06060030c निनाय समरे भीमः परलोकाय मारिष


06060031a भीमम्ं भीमरथञ्ं चोभौ भीमसेनो हसन्न् इव

06060031c भ्रातरौ रभसौ राजन्न् अनयद् यमसादनम्


06060032a ततस्ः सुलोचनम्ं भीमः क्षुरप्रेण महामृधे

06060032c मिषतां सर्वसैन्यानाम् अनयद् यमसादनम्


06060033a पुत्रास् तु तव तन्ं दृष्ट्वा भीमसेनपराक्रमम्

06060033c शेषा ये ऽन्ये ऽभवंस् तत्र ते भीमस्य भयार्दिताः

06060033e विप्रद्रुता दिशो राजन् वध्यमाना महात्मना


06060034a ततो ऽब्रवीच् छान्ंतनवस्ः सर्वान् एव महारथान्

06060034c एष भीमो रणे क्रुद्धो धार्तराष्ट्रान् महारथान्


06060035a यथाप्राग्र्यान् यथाज्येष्ठान् यथाशूरांश् च सङ्ंगतान्

06060035c निपातयत्य् उग्रधन्वा तम्ं प्रमथ्नीत पार्थिवाः


06060036a एवम् उक्तास् ततस्ः सर्वे धार्तराष्ट्रस्य सैनिकाः

06060036c अभ्यद्रवन्त सङ्ंक्रुद्धा भीमसेनम्ं महाबलम्


06060037a भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते

06060037c अपतत् सहसा तत्र यत्र भीमो व्यवस्थितः


06060038a आपतन्न् एव च रणे भीमसेनं शिलाशितैः

06060038c अदृश्यं समरे चक्रे जीमूत इव भास्करम्


06060039a अभिमन्युमुखास् तत्र नामृष्यन्त महारथाः

06060039c भीमस्याच्छादनं सङ्ंख्ये स्वबाहुबलम् आश्रिताः


06060040a त एनं शरवर्षेण समन्तात् पर्यवारयन्

06060040c गजञ्ं च शरवृष्ट्या तम्ं बिभिदुस् ते समन्ततः


06060041a स शस्त्रवृष्ट्याभिहतः प्राद्रवद् द्विगुणं पदम्

06060041c prAgjyotiSagajo rAjan nAnAliGgaisH sutejanaiH


06060042a सञ्ंजातरुधिरोत्पीडः प्रेक्षणीयो ऽभवद् रणे

06060042c गभस्तिभिर् इवार्कस्य संस्यूतो जलदो महान्


06060043a स चोदितो मदस्रावी भगदत्तेन वारणः

06060043c अभ्यधावत तान् सर्वान् कालोत्सृष्ट इवान्तकः

06060043e द्विगुणञ्ं जवम् आस्थाय कम्पयंश् चरणैर् महीम्


06060044a तस्य तत् सुमहद् रूपन्ं दृष्ट्वा सर्वे महारथाः

06060044c असह्यम्ं मन्यमानास् ते नातिप्रमनसो ऽभवन्


06060045a ततस् तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे

06060045c आजघान नरव्याघ्र शरेण नतपर्वणा


06060046a सो ऽतिविद्धो महेष्वासस् तेन राज्ञा महारथः

06060046c मूर्छयाभिपरीताङ्गो ध्वजयष्टिम् उपाश्रितः


06060047a तांस् तु भीतान् समालक्ष्य भीमसेनञ्ं च मूर्छितम्

06060047c ननाद बलवन् नादम्ं भगदत्तः प्रतापवान्


06060048a ततो घटोत्कचो राजन् प्रेक्ष्य भीमन्ं तथागतम्

06060048c सङ्ंक्रुद्धो राक्षसो घोरस् तत्रैवान्तरधीयत


06060049a स कृत्वा दारुणाम्ं मायाम्ं भीरूणाम्ं भयवर्धिनीम्

06060049c अदृश्यत निमेषार्धाद् घोररूपं समाश्रितः


06060050a ऐरावतं समारुह्य स्वयम्ं मायामयङ्ं कृतम्

06060050c तस्य चान्ये ऽपि दिङ्नागा बभूवुर् अनुयायिनः


06060051a अञ्जनो वामनश् चैव महापद्मश् च सुप्रभः

06060051c त्रय एते महानागा राक्षसइस्ः समधिष्ठिताः


06060052a महाकायास् त्रिधा राजन् प्रस्रवन्तो मदम्ं बहु

06060052c तेजोवीर्यबलोपेता महाबलपराक्रमाः


06060053a घटोत्कचस् तु स्वन्ं नागञ्ं चोदयामास तन्ं ततः

06060053c सगजम्ं भगदत्तन्ं तु हन्तुकामः परंतपः


06060054a ते चान्ये चोदिता नागा राक्षसैस् तैर् महाबलैः

06060054c परिपेतुस्ः सुसंरब्धाश् चतुर्दंष्ट्राश् चतुर्दिशम्

06060054e भगदत्तस्य तन्ं नागं विषाणैस् ते ऽभ्यपीडयन्


06060055a सम्ंपीड्यमानस् तैर् नागैर् वेदनार्तश्ः शरातुरः

06060055c सो ऽनदत् सुमहानादम् इन्द्राशनिसमस्वनम्


06060056a तस्य तन्ं नदतो नादं सुघोरम्ं भीमनिस्वनम्

06060056c श्रुत्वा भीष्मो ऽब्रवीद् द्रोणं राजानञ्ं च सुयोधनम्


06060057a एष युध्यति सङ्ंग्रामे हैडिम्बेन दुरात्मना

06060057c भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते


06060058a राक्षसश् च महामायस्ः स च राजातिकोपनः

नोते: महाकायः ?

06060058c तौ समेतौ महावीर्यौ कालमृत्युसमाव् उभौ


06060059a श्रूयते ह्य् एष हृष्टानाम्ं पाण्डवानाम्ं महास्वनः

06060059c हस्तिनश् चैव सुमहान् भीतस्य रुवतो ध्वनिः


06060060a तत्र गच्छाम भद्रं वो राजानम्ं परिरक्षितुम्

06060060c अरक्ष्यमाणस्ः समरे क्षिप्रम्ं प्राणान् विमोक्ष्यते


06060061a ते त्वरध्वम्ं महावीर्याः किं चिरेण प्रयामहे

note: prayAmahe should be prayAmaH "let's go"

06060061c महान् हि वर्तते रौद्रस्ः सङ्ंग्रामो लोमहर्षणः


06060062a भक्तश् च कुलपुत्रश् च शूरश् च पृतनापतिः

06060062c युक्तन्ं तस्य परित्राणङ्ं कर्तुम् अस्माभिर् अच्युताः


06060063a भीष्मस्य तद् वचश्ः श्रुत्वा भारद्वाजपुरोगमाः

06060063c सहितास्ः सर्वराजानो भगदत्तपरीप्सया

06060063e उत्तमञ्ं जवम् आस्थाय प्रययुर् यत्र सो ऽभवत्


06060064a तान् प्रयातान् समालोक्य युधिष्ठिरपुरोगमाः

06060064c पाञ्चालाः पाण्डवैः सार्धं पृष्ठतो ऽनुययुः परान्


06060065a तान्य् अनीकान्य् अथालोक्य राक्षसेन्द्रः प्रतापवान्

06060065c ननाद सुमहानादं विस्फोटम् अशनेर् इव


06060066a तस्य तन्ं निनदं श्रुत्वा दृष्ट्वा नागांश् च युध्यतः

06060066c भीष्मश्ः शान्ंतनवो भूयो भारद्वाजम् अभाषत


06060067a न रोचते मे सङ्ंग्रामो हैडिम्बेन दुरात्मना

06060067c बलवीर्यसमाविष्टस्ः ससहायश् च साम्ंप्रतम्


06060068a नैष शक्यो युधा जेतुम् अपि वज्रभृता स्वयम्

06060068c लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः

06060068e पाञ्चालैः पाण्डवेयैश् च दिवसं क्षतविक्षताः


06060069a तन् न मे रोचते युद्धम्ं पाण्डवैर् जितकाशिभिः

06060069c घुष्यताम् अवहारो ऽद्य श्वो योत्स्यामः परैः सह


06060070a पितामहवचश्ः श्रुत्वा तथा चक्रुस्ः स्म कौरवाः

06060070c उपायेनापयानन्ं ते घटोत्कचभयार्दिताः


06060071a कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः

06060071c सिंहनादम् अकुर्वन्त शङ्खवेणुस्वनइस्ः सह


06060072a एवन्ं तद् अभवद् युद्धन्ं दिवसम्ं भरतर्षभ

06060072c पाण्डवानाङ्ं कुरूणाञ्ं च पुरस्कृत्य घटोत्कचम्


06060073a कौरवास् तु ततो राजन् प्रययुश्ः शिबिरं स्वकम्

06060073c व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः


06060074a शरविक्षतगात्राश् च पाण्डुपुत्रा महारथाः

06060074c युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे


06060075a पुरस्कृत्य महाराज भीमसेनघटोत्कचौ

06060075c पूजयन्तस् तदान्योन्यम्ं मुदा परमया युताः


06060076a नदन्तो विविधान् नादांस् तूर्यस्वनविमिश्रितान्

06060076c सिंहनादांश् च कुर्वाणा विमिश्राञ् शङ्खनिस्वनैः


06060077a विनदन्तो महात्मानः कम्पयन्तश् च मेदिनीम्

06060077c घट्टयन्तश् च मर्माणि तव पुत्रस्य मारिष

06060077e प्रयाताश्ः शिबिरायैव निशाकाले परन्ंतपाः


06060078a दुर्योधनस् तु नृपतिर् दीनो भ्रातृवधेन च

06060078c मुहूर्तञ्ं चिन्तयामास बाष्पशोकसमाकुलः


06060079a ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि

06060079c प्रदध्यौ शोकसन्ंतप्तो भ्रातृव्यसनकर्शितः


06056 up 06061