08062 up 08067

manual

08066

note: PAPER 08090

note: gaGguli


08066001 सञ्ंजय उवाच

08066001a ततो ऽपयाताश्ः शरपातमात्रम् अवस्थिताः कुरवो भिन्नसेनाः

note: paper has tataH prayAtAH

08066001c विद्युत्प्रकाशन्ं ददृशुस्ः समन्ताद् धनञ्ंजयास्त्रं समुदीर्यमाणम्


08066002a तद् अर्जुनास्त्रङ्ं ग्रसति स्म कर्णो वियद् गतङ्ं घोरतरैश्ः शरैस् तत्

08066002c क्रुद्धेन पार्थेन तदाशु सृष्टं वधाय कर्णस्य महाविमर्दे

08066002e उदीर्यमाणं स्म कुरून् दहन्तं सुवर्णपुङ्खैर् विशिखैर् ममर्द

08066002g कर्णस् त्व् अमोघेष्व् असनन्ं दृढज्यं विस्फारयित्वा विसृजञ् छरौघान्


08066003a रामाद् उपात्तेन महामहिम्ना आथर्वणेनारिविनाशनेन

08066003c तद् अर्जुनास्त्रं व्यधमद् दहन्तम्ं पार्थञ्ं च बाणैर् निशितैर् निजघ्ने


08066004a ततो विमर्दस्ः सुमहान् बभूव तस्यार्जुनस्याधिरथेश् च राजन्

08066004c अन्योन्यम् आसादयतोः पृषत्कैर् विषाणघातैर् द्विपयोर् इवोग्रैः


08066005a ततो रिपुघ्नं समधत्त कर्णस्ः सुसंशितं सर्पमुखञ्ं ज्वलन्तम्

08066005c रौद्रं शरं संयति सुप्रधौतम्ं पार्थार्थम् अत्यर्थचिराय गुप्तम्


08066006a सदार्चितञ्ं चन्दनचूर्णशायिनं सुवर्णनालीशयनम्ं महाविषम्

08066006c प्रदीप्तम् ऐरावतवंशसम्ंभवं शिरो जिहीर्षुर् युधि फल्गुनस्य


08066007a तम् अब्रवीन् मद्रराजो महात्मा वैकर्तनम्ं प्रेक्ष्य हि संहितेषुम्

08066007c न कर्ण ग्रीवाम् इषुर् एष प्राप्स्यते संलक्ष्य सन्ंधत्स्व शरं शिरोघ्नम्


08066008a अथाब्रवीत् क्रोधसंरक्तनेत्रः कर्णः शल्यं संधितेषुः प्रसह्य

08066008c न सन्ंधत्ते द्विश्ः शरं शल्य कर्णो न मादृशाश्ः शाठ्ययुक्ता भवन्ति


08066009a तथैवम् उक्त्वा विससर्ज तं शरम्ं बलाहकं वर्षघनाभिपूजितम्

08066009c hato 'si vai phalguna ity avocat tatas tvarann Urjitam utsasarja


08066010a सन्ंधीयमानम्ं भुजगन्ं दृष्ट्वा कर्णेन माधवः

08066010c आक्रम्य स्यन्दनम्ं पद्भ्याम्ं बलेन बलिनां वरः


08066011a अवगाढे रथे भूमौ जानुभ्याम् अगमन् हयाः

08066011c ततश्ः शरस्ः सो ऽभ्यहनत् किरीटन्ं तस्य धीमतः


08066012a अथार्जुनस्योत्तमगात्रभूषणन्ं धरावियद्द्योसलिलेषु विश्रुतम्

08066012c बलास्त्रसर्गोत्तमयत्नमन्युभिश्ः शरेण मूर्ध्नस्ः स जहार सूतजः


08066013a दिवाकरेन्दुज्वलनग्रहत्विषं सुवर्णमुक्तामणिजालभूषितम्

08066013c पुरन्ंदरार्थन्ं तपसा प्रयत्नतस्ः स्वयङ्ं कृतं यद् भुवनस्य सूनुना


08066014a महार्हरूपन्ं द्विषताम्ं भयङ्ंकरं विभाति चात्यर्थसुखं सुगन्धि तत्

08066014c निजघ्नुषे देवरिपून् सुरेश्वरस्ः स्वयन्ं ददौ यत् सुमनाः किरीटिने


08066015a हराम्बुपाखण्डलवित्तगोप्तृभिः पिनाकपाशाशनिसायकोत्तमैः

08066015c सुरोत्तमैर् अप्य् अविषह्यम् अर्दितुम्ं प्रसह्य नागेन जहार यद् वृषः


08066016a तद् उत्तमेषून्मथितं विषाग्निना प्रदीप्तम् अर्चिष्मद् अभिक्षिति प्रियम्

08066016c पपात पार्थस्य किरीटम् उत्तमन्ं दिवाकरो ऽस्ताद् इव पर्वताज् ज्वलन्


08066017a ततः किरीटं बहुरत्नमण्डितं जहार नागो ऽर्जुनमूर्धतो बलात्

08066017c गिरेस्ः सुजाताङ्कुरपुष्पितद्रुमम्ं महेन्द्रवज्रश्ः शिखरं यथोत्तमम्


08066018a मही वियद् द्यौस्ः सलिलानि वायुना यथा विभिन्नानि विभान्ति भारत

08066018c तथैव शब्दो भुवनेष्व् अभूत् तदा जना व्यवस्यन् व्यथिताश् च चस्खलुः


08066019a ततस्ः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजान् अव्यथितस्ः स्थितो ऽर्जुनः

08066019c विभाति सम्ंपूर्णमरीचिभास्वता शिरोगतेनोदयपर्वतो यथा


08066020a बलाहकः कर्णभुजेरितस् ततो हुताशनार्कप्रतिमद्युतिर् महान्

08066020c महोरगः कृतवैरो ऽर्जुनेन किरीटम् आसाद्य समुत्पपात


08066021a तम् अब्रवीद् विद्धि कृतागसम्ं मे कृष्णाद्य मातुर् वधजातवैरम्

note: kRSNAdya misprint ??

08066021c ततः कृष्णः पार्थम् उवाच संख्ये महोरगं कृतवैरं जहि त्वम्


08066022a स एवम् उक्तो मधुसूदनेन गाण्डीवधन्वा रिपुषूग्रधन्वा

08066022c उवाच को न्व् एष ममाद्य नागस्ः स्वयं य आगाद् गरुडस्य वक्त्रम्

( ... )


अभिक्षिति
arditum
asanam
कृष्णाद्य
मूर्ध्नस्
नाली
प्रधौतम्
संधीयमानम्
संधित
समधत्त
स्फारयित्वा
व्यवस्यन्
शाठ्य

08062 up 08067