11010 up 11013

manual

11011

note: gaGguli


11011001 वैशम्ंपायन उवाच

11011001a हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः

11011001c शुश्रुवे पितरं वृद्धन्ं निर्यातङ्ं गजसाह्वयात्


11011002a सो ऽभ्ययात् पुत्रशोकार्तः पुत्रशोकपरिप्लुतम्

11011002c शोचमानो महाराज भ्रातृभिस्ः सहितस् तदा


11011003a अन्वीयमानो वीरेण दाशार्हेण महात्मना

11011003c युयुधानेन च तथा तथैव च युयुत्सुना


11011004a तम् अन्वगात् सुदुःखार्ता द्रौपदी शोककर्शिता

11011004c सह पाञ्चालयोषिद्भिर् यास् तत्रासन् समागताः


11011005a स गङ्गाम् अनु वृन्दानि स्त्रीणाम्ं भरतसत्तम

11011005c कुररीणाम् इवार्तानाङ्ं क्रोशन्तीनान्ं ददर्श ह


11011006a ताभिः परिवृतो राजा रुदतीभिः सहस्रशः

11011006c ऊर्ध्वबाहुभिर् आर्ताभिर् ब्रुवतीभिः प्रियाप्रिये


11011007a क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता

11011007c यदावधीत् पितॄन् भ्रातॄन् गुरून् पुत्रान् सखीन् अपि


11011008a घातयित्वा कथन्ं द्रोणम्ं भीष्मञ्ं चापि पितामहम्

11011008c मनस् ते ऽभून् महाबाहो हत्वा चापि जयद्रथम्


11011009a किन्ं नु राज्येन ते कार्यम्ं पितॄन् भ्रातॄन् अपश्यतः

11011009c अभिमन्युञ्ं च दुर्धर्षन्ं द्रौपदेयांश् च भारत


11011010a अतीत्य ता महाबाहुः क्रोशन्तीः कुररीर् इव

11011010c ववन्दे पितरञ्ं ज्येष्ठन्ं धर्मराजो युधिष्ठिरः


11011011a ततो ऽभिवाद्य पितरन्ं धर्मेणामित्रकर्शनाः

11011011c न्यवेदयन्त नामानि पाण्डवास् ते ऽपि सर्वशः


11011012a तम् आत्मजान्तकरणम्ं पिता पुत्रवधार्दितः

11011012c अप्रीयमाणश्ः शोकार्तः पाण्डवं परिषस्वजे


11011013a धर्मराजम्ं परिष्वज्य सान्त्वयित्वा च भारत

11011013c दुष्टात्मा भीमम् अन्वैच्छद् दिधक्षुर् इव पावकः


11011014a स कोपपावकस् तस्य शोकवायुसमीरितः

11011014c भीमसेनमयन्ं दावन्ं दिधक्षुर् इव दृश्यते


11011015a तस्य सङ्ंकल्पम् आज्ञाय भीमम्ं प्रत्य् अशुभं हरिः

11011015c भीमम् आक्षिप्य पाणिभ्याम्ं प्रददौ भीमम् आयसम्


11011016a प्राग् एव तु महाबुद्धिर् बुद्ध्वा तस्येङ्गितं हरिः

11011016c संविधानम्ं महाप्राज्ञस् तत्र चक्रे जनार्दनः


11011017a तन्ं तु गृह्यैव पाणिभ्याम्ं भीमसेनम् अयस्मयम्

11011017c बभञ्ज बलवान् राजा मन्यमानो वृकोदरम्


11011018a नागायुतबलप्राणस्ः स राजा भीमम् आयसम्

11011018c भङ्क्त्वा विमथितोरस्कस्ः सुस्राव रुधिरम्ं मुखात्


11011019a ततः पपात मेदिन्यां तथैव रुधिरोक्षितः

11011019c प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः


11011020a पर्यगृह्णत तं विद्वान् सूतो गावल्गणिस् तदा

11011020c मैवम् इत्य् अब्रवीच् चैनं शमयन् सान्त्वयन्न् इव


11011021a स तु कोपं समुत्सृज्य गतमन्युर् महामनाः

11011021c हा हा भीमेति चुक्रोश भूयश्ः शोकसमन्वितः


11011022a तं विदित्वा गतक्रोधम्ं भीमसेनवधार्दितम्

11011022c वासुदेवो वरः पुंसाम् इदं वचनम् अब्रवीत्


11011023a मा शुचो धृतराष्ट्र त्वन्ं नैष भीमस् त्वया हतः

11011023c आयसी प्रतिमा ह्य् एषा त्वया राजन् निपातिता


11011024a त्वाङ्ं क्रोधवशम् आपन्नं विदित्वा भरतर्षभ

11011024c मयापकृष्टः कौन्तेयो मृत्योर् दंष्ट्रान्तरं गतः


11011025a न हि ते राजशार्दूल बले तुल्यो ऽस्ति कश् चन

11011025c कस्ः सहेत महाबाहो बाह्वोर् निग्रहणन्ं नरः


11011026a यथान्तकम् अनुप्राप्य जीवन् कश् चिन् न मुच्यते

11011026c एवम्ं बाह्वन्तरम्ं प्राप्य तव जीवेन् न कश् चन


11011027a तस्मात् पुत्रेण या सा ते प्रतिमा कारितायसी

11011027c भीमस्य सेयङ्ं कौरव्य तवैवोपहृता मया


11011028a पुत्रशोकाभिसन्ंतापाद् धर्माद् अपहृतम्ं मनः

11011028c तव राजेन्द्र तेन त्वम्ं भीमसेनञ्ं जिघांससि


11011029a न च ते तत् क्षमं राजन् हन्यास् त्वं यद् वृकोदरम्

11011029c न हि पुत्रा महाराज जीवेयुस् ते कथञ्ं चन


11011030a तस्माद् यत् कृतम् अस्माभिर् मन्यमानैः क्षमं प्रति

11011030c अनुमन्यस्व तत् सर्वम्ं मा च शोके मनः कृथाः


अभिसंतापाद्
अन्तकरणम्
अनुमन्यस्व
अन्वीयमानस्
anvaicchad
cukroza
निग्रहणम्
निपातिता
साद्यानृशंसता
संविधानम्
vimathita
zamayan

11010 up 11013