11011 up 11013

manual

11012

note: gaGguli


11012001 वैशम्ंपायन उवाच

11012001a तत एनम् उपातिष्ठञ् शौचार्थम्ं परिचारकाः

11012001c कृतशौचम्ं पुनश् चैनम्ं प्रोवाच मधुसूदनः


11012002a राजन्न् अधीता वेदास् ते शास्त्राणि विविधानि च

11012002c श्रुतानि च पुराणानि राजधर्माश् च केवलाः


11012003a एवं विद्वान् महाप्राज्ञ नाकार्षीर् वचनन्ं तदा

note: lines missing

11012003c पाण्डवान् अधिकाञ् जानन् बले शौर्ये च कौरव


11012004a राजा हि यस्ः स्थिरप्रज्ञस्ः स्वयन्ं दोषान् अवेक्षते

11012004c देशकालविभागञ्ं च परं श्रेयस्ः स विन्दति


11012005a उच्यमानञ्ं च यश्ः श्रेयो गृह्णीते नो हिताहिते

11012005c आपदं समनुप्राप्य स शोचत्य् अनये स्थितः


11012006a ततो ऽन्यवृत्तम् आत्मानं समवेक्षस्व भारत

11012006c राजंस् त्वं ह्य् अविधेयात्मा दुर्योधनवशे स्थितः


11012007a आत्मापराधाद् आयस्तस् तत् किम्ं भीमञ्ं जिघांससि

11012007c तस्मात् संयच्छ कोपन्ं त्वं स्वम् अनुस्मृत्य दुष्कृतम्


11012008a यस् तु तां स्पर्धया क्षुद्रः पाञ्चालीम् आनयत् सभाम्

11012008c स हतो भीमसेनेन वैरम्ं प्रतिचिकीर्षता


11012009a आत्मनो ऽतिक्रमम्ं पश्य पुत्रस्य च दुरात्मनः

11012009c यद् अनागसि पाण्डूनाम्ं परित्यागः परंतप


11012010a एवम् उक्तस्ः स कृष्णेन सर्वं सत्यञ्ं जनाधिप

11012010c उवाच देवकीपुत्रन्ं धृतराष्ट्रो महीपतिः


11012011a एवम् एतन् महाबाहो यथा वदसि माधव

11012011c पुत्रस्नेहस् तु धर्मात्मन् धैर्यान् मां समचालयत्


11012012a दिष्ट्या तु पुरुषव्याघ्रो बलवान् सत्यविक्रमः

11012012c त्वद्गुप्तो नागमत् कृष्ण भीमो बाह्वन्तरम्ं मम


11012013a इदानीन्ं त्व् अहम् एकाग्रो गतमन्युर् गतज्वरः

11012013c मध्यमम्ं पाण्डवं वीरं स्प्रष्टुम् इच्छामि केशव


11012014a हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च

11012014c पाण्डुपुत्रेषु मे शर्म प्रीतिश् चाप्य् अवतिष्ठते


11012015a ततस्ः स भीमञ्ं च धनञ्ंजयञ्ं च माद्र्याश् च पुत्रौ पुरुषप्रवीरौ

11012015c पस्पर्श गात्रैः प्ररुदन् सुगात्रान् आश्वास्य कल्याणम् उवाच चैनान्


आयस्तस्
अचालयद्
अधीता
अविधेय
स्प्रष्टुम्

11011 up 11013