11013 up 11015

manual

11014

note: sacred-texts

note: paper chapter 15


11014001 वैशम्ंपायन उवाच

11014001a तच् छ्रुत्वा वचनन्ं तस्या भीमसेनो ऽथ भीतवत्

11014001c गान्धारीम्ं प्रत्युवाचेदं वचस्ः सानुनयन्ं तदा


11014002a अधर्मो यदि वा धर्मस् त्रासात् तत्र मया कृतः

11014002c आत्मानन्ं त्रातुकामेन तन् मे त्वङ्ं क्षन्तुम् अर्हसि


11014003a न हि युद्धेन पुत्रस् ते धर्मेण स महाबलः

11014003c शक्यः केन चिद् उद्यन्तुम् अतो विषमम् आचरम्


11014004a सैन्यस्यैको ऽवशिष्टो ऽयङ्ं गदायुद्धे च वीर्यवान्

11014004c मां हत्वा न हरेद् राज्यम् इति चैतत् कृतम्ं मया


11014005a राजपुत्रीञ्ं च पाञ्चालीम् एकवस्त्रां रजस्वलाम्

11014005c भवत्या विदितं सर्वम् उक्तवान् यत् सुतस् तव


11014006a सुयोधनम् असङ्ंगृह्य न शक्या bhUsH sasAgarA

11014006c केवला भोक्तुम् अस्माभिर् अतश् चैतत् कृतम्ं मया


11014007a तच् चाप्य् अप्रियम् अस्माकम्ं पुत्रस् ते समुपाचरत्

11014007c द्रौपद्या यत् सभामध्ये सव्यम् ऊरुम् अदर्शयत्


11014008a तत्रैव वध्यस्ः सो ऽस्माकन्ं दुराचारो ऽम्ब ते सुतः

11014008c धर्मराजाज्ञया चैव स्थितास्ः स्म समये तदा


11014009a वैरम् उद्धुक्षितं राज्ञि पुत्रेण तव तन् महत्

11014009c क्लेशिताश् च वने नित्यन्ं तत एतत् कृतम्ं मया


11014010a वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे

11014010c राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः


11014011 गान्धार्य् उवाच

11014011a न तस्यैष वधस् तात यत् प्रशंससि मे सुतम्

11014011c कृतवांश् चापि तत् सर्वं यद् इदम्ं भाषसे मयि


11014012a हताश्वे नकुले यत् तद् वृषसेनेन भारत

11014012c अपिबश्ः शोणितं सङ्ंख्ये दुश्ःशासनशरीरजम्


11014013a सद्भिर् विगर्हितङ्ं घोरम् अनार्यजनसेवितम्

11014013c क्रूरङ्ं कर्माकरोः कस्मात् तद् अयुक्तं वृकोदर


11014014 भीमसेन उवाच

11014014a अन्यस्यापि न पातव्यं रुधिरङ्ं किम्ं पुनस्ः स्वकम्

11014014c यथैवात्मा तथा भ्राता विशेषो नास्ति कश् चन


11014015a रुधिरन्ं न व्यतिक्रामद् दन्तोष्ठम्ं मे ऽम्ब मा शुचः

11014015c वैवस्वतस् तु तद् वेद हस्तौ मे रुधिरोक्षितौ


11014016a हताश्वन्ं नकुलन्ं दृष्ट्वा वृषसेनेन संयुगे

11014016c भ्रातॄणां सम्ंप्रहृष्टानान्ं त्रासस्ः सञ्ंजनितो मया


11014017a केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते

11014017c क्रोधाद् यद् अब्रुवञ्ं चाहन्ं तच् च मे हृदि वर्तते


11014018a क्षत्रधर्माच् च्युतो राज्ञि भवेयं शाश्वतीस्ः समाः

11014018c प्रतिज्ञान्ं ताम् अनिस्तीर्य ततस् तत् कृतवान् अहम्


11014019a न माम् अर्हसि गान्धारि दोषेण परिशङ्कितुम्

11014019c अनिगृह्य पुरा पुत्रान् अस्मास्व् अनपकारिषु


11014020 गान्धार्य् उवाच

11014020a वृद्धस्यास्य शतम्ं पुत्रान् निघ्नंस् त्वम् अपराजितः

11014020c कस्मान् नाशेषयः कं चिद् येनाल्पम् अपराधितम्


11014021a सन्ंतानम् आवयोस् तात वृद्धयोर् हृतराज्ययोः

11014021c कथम् अन्धद्वयस्यास्य यष्टिर् एका न वर्जिता


11014022a शेषे ह्य् अवस्थिते तात पुत्राणाम् अन्तके त्वयि

11014022c न मे दुःखं भवेद् एतद् यदि त्वं धर्मम् आचरः


11013 up 11015