11007 up 11022

manual

11015

note: sacred-texts mid page


11015001 वैशम्ंपायन उवाच

11015001a एवम् उक्त्वा तु गान्धारी युधिष्ठिरम् अपृच्छत

11015001c क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता


11015002a ताम् अभ्यगच्छद् राजेन्द्रो वेपमानः कृताञ्जलिः

11015002c युधिष्ठिर इदञ्ं चैनाम्ं मधुरं वाक्यम् अब्रवीत्


11015003a पुत्रहन्ता नृशंसो ऽहन्ं तव देवि युधिष्ठिरः

11015003c शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्


11015004a न हि मे जीवितेनार्थो न राज्येन धनेन वा

11015004c तादृशान् सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः


11015005a तम् एवंवादिनम्ं भीतं सन्ंनिकर्षगतन्ं तदा

11015005c नोवाच किञ्ं चिद् गान्धारी निश्ःश्वासपरमा भृशम्


11015006a तस्यावनतदेहस्य पादयोर् निपतिष्यतः

11015006c युधिष्ठिरस्य नृपतेर् धर्मज्ञा धर्मदर्शिनी

11015006e अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा

note: gaGguli says it was the toes, but nIlakaNThi, who says hastadezaH, is more sensical.


11015007a ततस्ः स कुनखीभूतो दर्शनीयनखो नृपः

11015007c तन्ं दृष्ट्वा चार्जुनो ऽगच्छद् वासुदेवस्य पृष्ठतः


11015008a एवं सञ्ंचेष्टमानांस् तान् इतश् चेतश् च भारत

11015008c गान्धारी विगतक्रोधा सान्त्वयामास मातृवत्


11015009a तया ते समनुज्ञाता मातरं वीरमातरम्

11015009c अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः


11015010a चिरस्य दृष्ट्वा पुत्रान् सा पुत्राधिभिर् अभिप्लुता

11015010c बाष्पम् आहारयद् देवी वस्त्रेणावृत्य वै मुखम्


11015011a ततो बाष्पं समुत्सृज्य सह पुत्रैस् तथा पृथा

11015011c अपश्यद् एताञ् शस्त्रौघैर् बहुधा परिविक्षतान्


11015012a सा तान् एकैकशः पुत्रान् संस्पृशन्ती पुनः पुनः

11015012c अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम्

11015012e रुदतीम् अथ पाञ्चालीन्ं ददर्श पतिताम्ं भुवि


11015013 द्रौपद्य् उवाच

11015013a आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः

11015013c न त्वान्ं ते ऽद्याभिगच्छन्ति चिरदृष्टान्ं तपस्विनीम्

11015013e किन्ं नु राज्येन वै कार्यं विहीनायास्ः सुतैर् मम


11015014 वैशम्ंपायन उवाच

11015014a तां समाश्वासयामास पृथा पृथुललोचना

11015014c उत्थाप्य याज्ञसेनीन्ं तु रुदतीं शोककर्शिताम्


11015015a तयैव सहिता चापि पुत्रैर् अनुगता पृथा

11015015c अभ्यगच्छत गान्धारीम् आर्ताम् आर्ततरा स्वयम्


11015016a ताम् उवाचाथ गान्धारी सह वध्वा यशस्विनीम्

11015016c मैवम्ं पुत्रीति शोकार्ता पश्य माम् अपि दुःखिताम्


11015017a मन्ये लोकविनाशो ऽयङ्ं कालपर्यायचोदितः

11015017c अवश्यभावी सम्ंप्राप्तस्ः स्वभावाल् लोमहर्षणः


11015018a इदन्ं तत् समनुप्राप्तं विदुरस्य वचो महत्

11015018c असिद्धानुनये कृष्णे यद् उवाच महामतिः


11015019a तस्मिन्न् अपरिहार्ये ऽर्थे व्यतीते च विशेषतः

11015019c मा शुचो न हि शोच्यास् ते सङ्ंग्रामे निधनङ्ं गताः


11015020a यथैव त्वन्ं तथैवाहङ्ं को ''वाम् आश्वासयिष्यति

note: scilicet "If we don't comfort each other"

11015020c ममैव ह्य् अपराधेन कुलम् अग्र्यं विनाशितम्


11007 up 11022