12004 up 12115

manual

12047

note: GANGULI

note: PAPER 12047


12047001 जनमेजय उवाच

12047001a शरतल्पे शयानस् तु भरतानाम्ं पितामहः

12047001c कथम् उत्सृष्टवान् देहङ्ं कञ्ं च योगम् अधारयत्


12047002 वैशम्ंपायन उवाच

12047002a शृणुष्वावहितो राजञ् शुचिर् भूत्वा समाहितः

12047002c भीष्मस्य कुरुशार्दूल देहोत्सर्गम्ं महात्मनः


12047003a निवृत्तमात्रे त्व् अयन उत्तरे वै दिवाकरे

12047003c समावेशयद् आत्मानम् आत्मन्य् एव समाहितः


12047004a विकीर्णांशुर् इवादित्यो भीष्मश्ः शरशतैश् चितः

12047004c शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः


12047005a व्यासेन वेदश्रवसा नारदेन सुरर्षिणा

12047005c देवस्थानेन वात्स्येन तथाश्मकसुमन्तुना

note: lines mising


12047006a एतैश् चान्यैर् मुनिगणैर् महाभागैर् महात्मभिः

12047006c श्रद्धादमपुरस्कारैर् वृतश् चन्द्र इव ग्रहैः


12047007a भीष्मस् तु पुरुषव्याघ्रः कर्मणा मनसा गिरा

12047007c शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः स्थितः


12047008a स्वरेण पुष्टनादेन तुष्टाव मधुसूदनम्

12047008c योगेश्वरम्ं पद्मनाभं विष्णुञ्ं जिष्णुञ्ं जगत्पतिम्


12047009a कृताञ्जलिश्ः शुचिर् भूत्वा वाग्विदाम्ं प्रवरः प्रभुम्

12047009c भीष्मः परमधर्मात्मा वासुदेवम् अथास्तुवत्

(skipped 114 lines)


12047067a ते स्तुवन्तश् च विप्राग्र्याः केशवं पुरुषोत्तमम्

12047067c bhISmaJM ca zanakaisH sarve prazazaMsuH punaH punaH


12047068a विदित्वा भक्तियोगन्ं तु भीष्मस्य पुरुषोत्तमः

12047068c सहसोत्थाय संहृष्टो यानम् एवान्वपद्यत


12047069a केशवस्ः सात्यकिश् चैव रथेनैकेन जग्मतुः

12047069c अपरेण महात्मानौ युधिष्ठिरधनञ्ंजयौ


12047070a भीमसेनो यमौ चोभौ रथम् एकं समास्थितौ

12047070c कृपो युयुत्सुस्ः सूतश् च सञ्ंजयश् चापरं रथम्


12047071a ते रथैर् नगराकारैः प्रयाताः पुरुषर्षभाः

12047071c नेमिघोषेण महता कम्पयन्तो वसुन्ंधराम्


12047072a ततो गिरः पुरुषवरस् तवान्विता द्विजेरिताः पथि सुमनाः स शुश्रुवे

12047072c कृताञ्जलिम्ं प्रणतम् अथापरञ्ं जनं स केशिहा मुदितमना भ्यनन्दत

note: bhyanandata for abhyanandata


bhyanandata

12004 up 12115