12047 up 12116

manual

12115

note: GANGULI


12115001 युधिष्ठिर उवाच

12115001a विद्वान् मूर्खप्रगल्भेन मृदुस् तीक्ष्णेन भारत

12115001c आक्रुश्यमानस्ः सदसि कथङ्ं कुर्याद् अरिन्ंदम


12115002 भीष्म उवाच

12115002a श्रूयताम्ं पृथिवीपाल यथैषो ऽर्थो ऽनुगीयते

12115002c सदा सुचेतास्ः सहते नरस्येहाल्पचेतसः


12115003a अरुष्यन् क्रुश्यमानस्य सुकृतन्ं नाम विन्दति

12115003c दुष्कृतञ्ं चात्मनो मर्षी रुष्यत्य् एवापमार्ष्टि वै


12115004a टिट्टिभन्ं तम् उपेक्षेत वाशमानम् इवातुरम्

12115004c लोकविद्वेषम् आपन्नो निष्फलम्ं प्रतिपद्यते


12115005a इति स श्लाघते नित्यन्ं तेन पापेन कर्मणा

12115005c इदम् उक्तो मया कश् चित् सम्ंमतो जनसंसदि

12115005e स तत्र व्रीडितश्ः शुष्को मृतकल्पो ऽवतिष्ठति


12115006a श्लाघन्न् अश्लाघनीयेन कर्मणा निरपत्रपः

12115006c उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः


12115007a यद् यद् ब्रूयाद् अल्पमतिस् तत् तद् अस्य सहेत् सदा

12115007c प्राकृतो हि प्रशंसन् वा निन्दन् वा किङ्ं करिष्यति

12115007e वने काक इवाबुद्धिर् वाशमानो निरर्थकम्


12115008a यदि वाग्भिः प्रयोगः स्यात् प्रयोगे पापकर्मणः

12115008c वाग् एवार्थो भवेत् तस्य न ह्य् एवार्थो जिघांसतः


12115009a निषेकं विपरीतं स आचष्टे वृत्तचेष्टया

12115009c मयूर इव कौपीनन्ं नृत्यन् सन्ंदर्शयन्न् इव


12115010a यस्यावाच्यन्ं न लोके ऽस्ति नाकार्यं वापि किञ्ं चन

12115010c वाचन्ं तेन न सन्ंदध्याच् छुचिस्ः सङ्ंक्लिष्टकर्मणा


12115011a प्रत्यक्षङ्ं गुणवादी यः

12115011b परोक्षन्ं तु विनिन्दकः

12115011c स मानवश्ः श्ववल् लोके

12115011d नष्टलोकपरायणः


12115012a तादृग् जनशतस्यापि यद् ददाति जुहोति च

12115012c परोक्षेणापवादेन तन् नाशयति स क्षणात्


12115013a तस्मात् प्राज्ञो नरस्ः सद्यस् तादृशम्ं पापचेतसम्

12115013c वर्जयेत् साधुभिर् वर्ज्यं सारमेयामिषं यथा


12115014a परिवादम्ं ब्रुवाणो हि

12115014b दुरात्मा वै महात्मने

12115014c प्रकाशयति दोषान् स्वान्

12115014d सर्पः फणम् इवोच्छ्रितम्


12115015a तं स्वकर्माणि कुर्वाणम्ं प्रतिकर्तुं य इच्छति

12115015c भस्मकूट इवाबुद्धिः खरो रजसि मज्जति


12115016a मनुष्यशालावृकम् अप्रशान्तञ्ं जनापवादे सततन्ं निविष्टम्

12115016c मातङ्गम् उन्मत्तम् इवोन्नदन्तन्ं त्यजेत तं श्वानम् इवातिरौद्रम्


12115017a अधीरजुष्टे पथि वर्तमानम्

12115017b दमाद् अपेतं विनयाच् च पापम्

12115017c अरिव्रतन्ं नित्यम् अभूतिकामम्

12115017d धिग् अस्तु तम्ं पापमतिम्ं मनुष्यम्


12115018a प्रत्युच्यमानस् तु हि भूय एभिर् निशाम्य मा भूस् त्वम् अथार्तरूपः

12115018c उच्चस्य नीचेन हि सम्ंप्रयोगं विगर्हयन्ति स्थिरबुद्धयो ये


12115019a क्रुद्धो दशार्धेन हि ताडयेद् वा

12115019b स पांसुभिर् वापकिरेत् तुषैर् वा

12115019c विवृत्य दन्तांश् च विभीषयेद् वा

12115019d सिद्धं हि मूर्खे कुपिते नृशंसे


12115020a विगर्हणाम्ं परमदुरात्मना कृतां सहेत यस्ः संसदि दुर्जनान् नरः

12115020c पठेद् इदञ्ं चापि निदर्शनं सदा न वाङ्मयं स लभति किञ्ं चिद् अप्रियम्


निषेकम्

12047 up 12116