12118 up 12120

manual

12119

note: GANGULI


12119001 भीष्म उवाच

12119001a एवं शुना समान् भृत्यान् स्वस्थाने यो नराधिपः

12119001c नियोजयति कृत्येषु स राज्यफलम् अश्नुते


12119002a न श्वा स्वस्थानम् उत्क्रम्य प्रमाणम् अभि सत्कृतः

12119002c आरोप्यश्ः श्वा स्वकात् स्थानाद् उत्क्रम्यान्यत् प्रपद्यते


12119003a स्वजातिकुलसम्ंपन्नास्ः स्वेषु कर्मस्व् अवस्थिताः

12119003c प्रकर्तव्या बुधा भृत्या नास्थाने प्रक्रिया क्षमा


12119004a अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति

12119004c स भृत्यगुणसम्ंपन्नं राजा फलम् उपाश्नुते


12119005a शरभश्ः शरभस्थाने सिंहस्ः सिंह इवोर्जितः

12119005c व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा


12119006a कर्मस्व् इहानुरूपेषु न्यस्या भृत्या यथाविधि

12119006c प्रतिलोमन्ं न भृत्यास् ते स्थाप्याः कर्मफलैषिणा


12119007a यः प्रमाणम् अतिक्रम्य प्रतिलोमं नराधिपः

12119007c भृत्यान् स्थापयते ऽबुद्धिर् न स रञ्जयते प्रजाः


12119008a न बालिशा न च क्षुद्रा न चाप्रतिमितेन्द्रियाः

note: pratimita misprint?

12119008c नाकुलीना नराः पार्श्वे स्थाप्या राज्ञा हितैषिणा


12119009a साधवः कुशलाः शूरा ज्ञानवन्तो ऽनसूयकाः

नोते: कुशलः = कुलीनाः ??? अरिएनै

12119009c अक्षुद्राश्ः शुचयो दक्षा नरास्ः स्युः पारिपार्श्वकाः


12119010a न्यग्भूतास् तत्पराः क्षान्ताश् चौक्षाः प्रकृतिजाः शुभाः

note: tatparAH diligent, focused

12119010c स्वे स्वे स्थाने ऽपरिक्रुष्टास् ते स्यू राज्ञो बहिश्चराः


12119011a सिंहस्य सततम्ं पार्श्वे सिंह एव जनो भवेत्

12119011c असिंहस्ः सिंहसहितस्ः सिंहवल् लभते फलम्


12119012a यस् तु सिंहश्ः श्वभिः कीर्णः सिंहकर्मफले रतः

12119012c न स सिंहफलम्ं भोक्तुं शक्तश्ः श्वभिर् उपासितः


12119013a एवम् एतैर् मनुष्येन्द्र शूरैः प्राज्ञैर् बहुश्रुतैः

12119013c kulInaisH saha zakyeta kRtsnAJM jetuM vasunMdharAm


12119014a नावैद्यो नानृजुः पार्श्वे नाविद्यो नामहाधनः

12119014c सङ्ंग्राह्यो वसुधापालैर् भृत्यो भृत्यवतां वर


12119015a बाणवद् विसृता यान्ति स्वामिकार्यपरा जनाः

12119015c ये भृत्याः पार्थिवहितास् तेषां सान्त्वं प्रयोजयेत्


12119016a कोशश् च सततं रक्ष्यो यत्नम् आस्थाय राजभिः

12119016c कोशमूला हि राजानः कोशमूलकरो भव


12119017a कोष्ठागारञ्ं च ते नित्यम्

12119017b स्फीतन्ं धान्यइस्ः सुसञ्ंचितम्

12119017c सदास्तु सत्सु सन्ंन्यस्तम्

12119017d धनधान्यपरो भव


12119018a नित्ययुक्ताश् च ते भृत्या भवन्तु रणकोविदाः

12119018c वाजिनाञ्ं च प्रयोगेषु वैशारद्यम् इहेष्यते


12119019a ज्ञातिबन्धुजनावेक्षी मित्रसम्ंबन्धिसंवृतः

12119019c पौरकार्यहितान्वेषी भव कौरवनन्दन


12119020a एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मया

12119020c श्वा ते निदर्शनन्ं तात किम्ं भूयश्ः श्रोतुम् इच्छसि


प्रकर्तव्यास्
प्रक्रिया
pratimita

12118 up 12120