12119 up 12121

manual

12120

note: GANGULI


12120001 युधिष्ठिर उवाच

12120001a राजवृत्तान्य् अनेकानि त्वया प्रोक्तानि भारत

12120001c पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः


12120002a तद् एव विस्तरेणोक्तम्ं पूर्वैर् दृष्टं सताम्ं मतम्

12120002c प्रणयं राजधर्माणाम्ं प्रब्रूहि भरतर्षभ


12120003 भीष्म उवाच

12120003a रक्षणं सर्वभूतानाम् इति क्षत्रे परम्ं मतम्

12120003c तद् यथा रक्षणङ्ं कुर्यात् तथा शृणु महीपते


12120004a यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः

12120004c तथा बहुविधं राजा रूपङ्ं कुर्वीत धर्मवित्


12120005a तैक्ष्ण्यञ्ं जिह्मत्वम् आदान्त्यं सत्यम् आर्जवम् एव च

12120005c मध्यस्थस्ः सत्त्वम् आतिष्ठंस् तथा वै सुखम् ऋच्छति


12120006a यस्मिन्न् अर्थे हितं यत् स्यात् तद् वर्णं रूपम् आविशेत्

12120006c बहुरूपस्य राज्ञो हि सूक्ष्मो ऽप्य् अर्थो न सीदति


12120007a नित्यं रक्षितमन्त्रस्ः स्याद् यथा मूकश्ः शरच्छिखी

12120007c श्लक्ष्णाक्षरतनुश्ः श्रीमान् भवेच् छास्त्रविशारदः


12120008a आपद्द्वारेषु यत्तस्ः स्याज् जलप्रस्रवणेष्व् इव

12120008c शैलवर्षोदकानीव द्विजान् सिद्धान् समाश्रयेत्


12120009a अर्थकामश्ः शिखां राजा कुर्याद् धर्मध्वजोपमाम्

12120009c नित्यम् उद्यतदण्डस्ः स्याद् आचरेच् चाप्रमादतः

12120009e लोके चायव्ययौ दृष्ट्वा वृक्षाद् वृक्षम् इवाप्लवन्


12120010a मृजावान् स्यात् स्वयूथ्येषु भावानि चरणैः क्षिपेत्

12120010c जातपक्षः परिस्पन्देद् रक्षेद् वैकल्यम् आत्मनः


12120011a दोषान् विवृणुयाच् छत्रोः परपक्षान् विधूनयेत्

12120011c काननेष्व् इव पुष्पाणि बर्हीवार्थान् समाचरेत्

( ... )


आदान्त्यम्
आतिष्ठन्
Azanas
aplavan
ayavyayau
बर्हाणि
बर्हीवार्थान्
चाप्रमादतस्
मृजावान्
मूकस्
परपक्षान्
समाश्रयेद्
spanded
vaikalyam
विधूनयेद्
विवृणुयाद्
यूथ्येषु

12119 up 12121