12121 up 12170

manual

12122

note: GANGULI


12122001 भीष्म उवाच

12122001a अत्राप्य् उदाहरन्तीमम् इतिहासम्ं पुरातनम्

12122001c अङ्गेषु राजा द्युतिमान् वसुहोम इति श्रुतः


12122002a स राजा धर्मनित्यस्ः सन् सह पत्न्या महातपाः

12122002c मुञ्जपृष्ठञ्ं जगामाथ देवर्षिगणपूजितम्


12122003a तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते

12122003c यत्र मुञ्जवटे रामो जटाहरणम् आदिशत्


12122004a तदाप्रभृति राजेन्द्र ऋषिभिस्ः संशितव्रतैः

12122004c मुञ्जपृष्ठ इति प्रोक्तस्ः स देशो रुद्रसेवितः


12122005a स तत्र बहुभिर् युक्तस्ः सदा श्रुतिमयैर् गुणैः

12122005c ब्राह्मणानाम् अनुमतो देवर्षिसदृशो ऽभवत्


12122006a तङ्ं कदा चिद् अदीनात्मा सखा शक्रस्य मानितः

12122006c अभ्यागच्छन् महीपालो मान्धाता शत्रुकर्शनः


12122007a सो ऽभिसृत्य तु मान्धाता वसुहोमन्ं नराधिपम्

12122007c दृष्ट्वा प्रकृष्टन्ं तपसा विनयेनाभ्यतिष्ठत


12122008a वसुहोमो ऽपि राज्ञो वै गाम् अर्घ्यञ्ं च न्यवेदयत्

12122008c अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलन्ं तदा


12122009a सद्भिर् आचरितम्ं पूर्वं यथावद् अनुयायिनम्

12122009c अपृच्छद् वसुहोमस् तं राजन् किङ्ं करवाणि ते


12122010a सो ऽब्रवीत् परमप्रीतो मान्धाता राजसत्तमम्

note: sattamam or sattamaH ?

12122010c वसुहोमम्ं महाप्राज्ञम् आसीनङ्ं कुरुनन्दन


12122011 मान्धातोवाच

12122011a बृहस्पतेर् मतं राजन्न् अधीतं सकलन्ं त्वया

12122011c तथइव्शनसं शास्त्रं विज्ञातन्ं ते नराधिप


12122012a तद् अहं श्रोतुम् इच्छामि दण्ड उत्पद्यते कथम्

12122012c किं वापि पूर्वञ्ं जागर्ति किं वा परमम् उच्यते


12122013a कथङ्ं क्षत्रियसंस्थश् च

12122013b दण्डस्ः सम्ंप्रत्य् अवस्थितः

12122013c ब्रूहि मे सुमहाप्राज्ञ

12122013d ददाम्य् आचार्यवेतनम्


12122014 वसुहोम उवाच

12122014a शृणु राजन् यथा दण्डस्ः सम्ंभूतो लोकसङ्ंग्रहः

12122014c प्रजाविनयरक्षार्थन्ं धर्मस्यात्मा सनातनः


12122015a ब्रह्मा यियक्षुर् भगवान् सर्वलोकपितामहः

12122015c ऋत्विजन्ं नात्मना तुल्यन्ं ददर्शेति हि नश्ः श्रुतम्


12122016a स गर्भं शिरसा देवो वर्षपूगान् अधारयत्

12122016c पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतो ऽपतत्


12122017a स क्षुपो नाम सम्ंभूतः प्रजापतिर् अरिंदम

12122017c ऋत्विग् आसीत् तदा राजन् यज्ञे तस्य महात्मनः


12122018a तस्मिन् प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ

12122018c हृष्टरूपप्रचारत्वाद् दण्डस्ः सो ऽन्तर्हितो ऽभवत्


12122019a तस्मिन्न् अन्तर्हिते चाथ प्रजानां सङ्ंकरो ऽभवत्

12122019c नैव कार्यन्ं न चाकार्यम्ं भोज्याभोज्यन्ं न विद्यते


12122020a पेयापेयङ्ं कुतस्ः सिद्धिर् हिंसन्ति च परस्परम्

12122020c गम्यागम्यन्ं तदा नासीत् परस्वं स्वञ्ं च वै समम्


12122021a परस्परं विलुम्पन्ते सारमेया इवामिषम्

12122021c अबलम्ं बलिनो जघ्नुर् निर्मर्यादम् अवर्तत


12122022a ततः पितामहो विष्णुं भगवन्तं सनातनम्

12122022c सम्ंपूज्य वरदन्ं देवम्ं महादेवम् अथाब्रवीत्


12122023a अत्र साध्व् अनुकम्पां वै कर्तुम् अर्हसि केवलम्

12122023c सङ्ंकरो न भवेद् अत्र यथा वै तद् विधीयताम्


12122024a ततस्ः स भगवान् ध्यात्वा चिरं शूलजटाधरः

12122024c आत्मानम् आत्मना दण्डम् असृजद् देवसत्तमः


12122025a तस्माच् च धर्मचरणान्ं नीतिन्ं देवीं सरस्वतीम्

12122025c असृजद् दण्डनीतिस्ः सा त्रिषु लोकेषु विश्रुता


12122026a भूयस्ः स भगवान् ध्यात्वा चिरं शूलवरायुधः

12122026c तस्य तस्य निकायस्य चकारैकैकम् ईशरम्

note: i guess Izvaram ?


12122027a देवानाम् ईश्वरञ्ं चक्रे देवन्ं दशशतेक्षणम्

12122027c यमं वैवस्वतञ्ं चापि पितॄणाम् अकरोत् पतिम्


12122028a धनानां रक्षसाञ्ं चापि कुबेरम् अपि चेश्वरम्

12122028c पर्वतानाम्ं पतिम्ं मेरुं सरिताञ्ं च महोदधिम्


12122029a अपां राज्ये सुराणाञ्ं च विदधे वरुणम्ं प्रभुम्

12122029c मृत्युम्ं प्राणेश्वरम् अथो तेजसाञ्ं च हुताशनम्


12122030a रुद्राणाम् अपि चेशानङ्ं गोप्तारं विदधे प्रभुः

12122030c महात्मानम्ं महादेवं विशालाक्षं सनातनम्


12122031a वसिष्ठम् ईशं विप्राणां वसूनाञ्ं जातवेदसम्

12122031c तेजसाम्ं भास्करञ्ं चक्रे नक्षत्राणान्ं निशाकरम्


12122032a वीरुधाम् अंशुमन्तञ्ं च भूतानाञ्ं च प्रभुं वरम्

12122032c कुमारन्ं द्वादशभुजं स्कन्दं राजानम् आदिशत्


12122033a कालं सर्वेशम् अकरोत् संहारविनयात्मकम्

12122033c मृत्योश् चतुर्विभागस्य दुःखस्य च सुखस्य च


12122034a ईश्वरस्ः सर्वदेहस् तु राजराजो धनाधिपः

12122034c सर्वेषाम् एव रुद्राणां शूलपाणिर् इति श्रुतिः


12122035a तम् एकम्ं ब्रह्मणः पुत्रम् अनुजातं क्षुपं ददौ

12122035c प्रजानाम् अधिपं श्रेष्ठं सर्वधर्मभृताम् अपि


12122036a महादेवस् ततस् तस्मिन् वृत्ते यज्ञे यथाविधि

12122036c दण्डन्ं धर्मस्य गोप्तारं विष्णवे सत्कृतन्ं ददौ


12122037a विष्णुर् अङ्गिरसे प्रादाद् अङ्गिरा मुनिसत्तमः

12122037c प्रादाद् इन्द्रमरीचिभ्याम्ं मरीचिर् भृगवे ददौ


12122038a भृगुर् ददाव् ऋषिभ्यस् तु तन्ं दण्डन्ं धर्मसंहितम्

12122038c ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च


12122039a क्षुपस् तु मनवे प्रादाद् आदित्यतनयाय च

12122039c पुत्रेभ्यश्ः श्राद्धदेवस् तु सूक्ष्मधर्मार्थकारणात्

12122039e तन्ं ददौ सूर्यपुत्रस् तु मनुर् वै रक्षणात्मकम्


12122040a विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया

12122040c दुर्वाचा निग्रहो बन्धो हिरण्यम्ं बाह्यतःक्रिया


12122041a व्यङ्गत्वञ्ं च शरीरस्य वधो वा नाल्पकारणात्

12122041c शरीरपीडास् तास् तास् तु देहत्यागो विवासनम्


12122042a आनुपूर्व्या च दण्डो ऽसौ प्रजा जागर्ति पालयन्

12122042c इन्द्रो जागर्ति भगवान् इन्द्राद् अग्निर् विभावसुः


12122043a अग्नेर् जागर्ति वरुणो वरुणाच् च प्रजापतिः

12122043c प्रजापतेस् ततो धर्मो जागर्ति विनयात्मकः


12122044a धर्माच् च ब्रह्मणः पुत्रो व्यवसायः सनातनः

12122044c व्यवसायात् ततस् तेजो जागर्ति परिपालयन्


12122045a ओषध्यस् तेजसस् तस्माद् ओषधिभ्यश् च पर्वताः

12122045c पर्वतेभ्यश् च जागर्ति रसो रसगुणात् तथा


12122046a जागर्ति निरृतिर् देवी ज्योतींषि निरृतेर् अपि

12122046c वेदाः प्रतिष्ठा ज्योतिर्भ्यस् ततो हयशिराः प्रभुः


12122047a ब्रह्मा पितामहस् तस्माज् जागर्ति प्रभुर् अव्ययः

12122047c पितामहान् महादेवो जागर्ति भगवाञ् शिवः


12122048a विश्वेदेवाश्ः शिवाच् चापि विश्वेभ्यश् च तथ र्षयः

12122048c ऋषिभ्यो भगवान् सोमस्ः सोमाद् देवास्ः सनातनाः


12122049a देवेभ्यो ब्राह्मणा लोके जाग्रतीत्य् उपधारय

12122049c ब्राह्मणेभ्यश् च राजन्या लोकान् रक्षन्ति धर्मतः

12122049e स्थावरञ्ं जङ्गमञ्ं चैव क्षत्रियेभ्यस्ः सनातनम्


12122050a प्रजा जाग्रति लोके ऽस्मिन् दण्डो जागर्ति तासु च

12122050c सर्वसङ्ंक्षेपको दण्डः पितामहसमः प्रभुः


12122051a जागर्ति कालः पूर्वं च मध्ये चान्ते च भारत

12122051c ईश्वरस्ः सर्वलोकस्य महादेवः प्रजापतिः


12122052a देवदेवश्ः शिवश्ः शर्वो जागर्ति सततम्ं प्रभुः

12122052c कपर्दी शङ्ंकरो रुद्रो भवस्ः स्थाणुर् उमापतिः


12122053a इत्य् एष दण्डो विख्यात आदौ मध्ये तथावरे

12122053c भूमिपालो यथान्यायं वर्तेतानेन धर्मवित्


12122054 भीष्म उवाच

12122054a इतीदं वसुहोमस्य शृणुयाद् यो मतन्ं नरः

12122054c श्रुत्वा च सम्यग् वर्तेत स कामान् आप्नुयान् नृपः


12122055a इति ते सर्वम् आख्यातं यो दण्डो मनुजर्षभ

12122055c नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत


आनुपूर्व्या
ईशरम्
अभिसृत्य
अभोज्यम्
अभ्यतिष्ठत
अमिषम्
अनुजातम्
औशनसम्
दुर्वाचा
द्युतिमान्
जटाहरणम्
क्षुवतस्
परस्वम्
सारमेयास्
utpadyate
vaTe
vilumpante
zrutimayais

12121 up 12170