12173 up 12217

manual

12216

note: PAPER 12223

note: GANGULI


12216001 युधिष्ठिर उवाच

12216001a यया बुद्ध्या महीपालो भ्रष्टश्रीर् विचरेन् महीम्

12216001c कालदण्डविनिष्पिष्टस् तन् मे ब्रूहि पितामह


12216002 भीष्म उवाच

12216002a अत्राप्य् उदाहरन्तीमम् इतिहासम्ं पुरातनम्

12216002c वासवस्य च संवादम्ं बलेर् वैरोचनस्य च


12216003a पितामहम् उपागत्य प्रणिपत्य कृताञ्जलिः

12216003c सर्वान् एवासुराञ् जित्वा बलिम्ं पप्रच्छ वासवः


12216004a यस्य स्म ददतो वित्तन्ं न कदा चन हीयते

12216004c तम्ं बलिन्ं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्


12216005a स एव ह्य् अस्तम् अयते स स्म विद्योतते दिशः

12216005c स वर्षति स्म वर्षाणि यथाकालम् अतन्द्रितः

12216005e तम्ं बलिन्ं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्


12216006a स वायुर् वरुणश् चैव स रविस्ः स च चन्द्रमाः

12216006c सो ऽग्निस् तपति भूतानि पृथिवी च भवत्य् उत

12216006e तम्ं बलिन्ं नाधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्


12216007 ब्रह्मोवाच

12216007a नैतत् ते साधु मघवन् यद् एतद् अनुपृच्छसि

12216007c पृष्टस् तु नानृतम्ं ब्रूयात् तस्माद् वक्ष्यामि ते बलिम्


12216008a उष्ट्रेषु यदि वा गोषु खरेष्व् अश्वेषु वा पुनः

12216008c वरिष्ठो भविता जन्तुश्ः शून्यागारे शचीपते


12216009 शक्र उवाच

12216009a यदि स्म बलिना ब्रह्मञ् शून्यागारे समेयिवान्

12216009c हन्याम् एनन्ं न वा हन्यान्ं तद् ब्रह्मन्न् अनुशाधि माम्


12216010 ब्रह्मोवाच

12216010a मा स्म शक्र बलिं हिंसीर् न बलिर् वधम् अर्हति

12216010c न्यायांस् तु शक्र प्रष्टव्यस् त्वया वासव काम्यया

(skipped 33 lines)


12216028a त्वन्ं तु प्राकृतया बुद्ध्या पुरन्ंदर विकत्थसे

12216028c यदाहम् इव भावी त्वन्ं तदा नैवं वदिष्यसि


अनुशाधि
प्राकृतया
viniSpiSTas

12173 up 12217