12216 up 12218

manual

12217

note: PAPER 12224

note: GANGULI


12217001 भीष्म उवाच

12217001a पुनर् एव तु तं शक्रः प्रहसन्न् इदम् अब्रवीत्

12217001c निश्ःश्वसन्तं यथा नागम्ं प्रव्याहाराय भारत

note: nIla says that pravyAhArAya means prakRSToktaye "to elaborate on what he had said earlier"


12217002a यत् तद् यानसहस्रेण ज्ञातिभिः परिवारितः

12217002c लोकान् प्रतापयन् सर्वान् यास्य् अस्मान् अवितर्कयन्

note: yAsi = you used to go (see laT)


12217003a दृष्ट्वा सुकृपणाञ्ं चेमाम् अवस्थाम् आत्मनो बले

12217003c ज्ञातिमित्रपरित्यक्तश्ः शोचस्य् आहो न शोचसि


12217004a प्रीतिम्ं प्राप्यातुलाम्ं पूर्वं लोकांश् चात्मवशे स्थितान्

12217004c विनिपातम् इमञ्ं चाद्य शोचस्य् आहो न शोचसि


12217005 बलिर् उवाच

12217005a अनित्यम् उपलक्ष्येदङ्ं कालपर्यायम् आत्मनः

12217005c तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत्


12217006a अन्तवन्त इमे देहा भूतानाम् अमराधिप

12217006c तेन शक्र न शोचामि नापराधाद् इदम्ं मम


12217007a जीवितञ्ं च शरीरञ्ं च प्रेत्य वै सह जायते

12217007c उभे सह विवर्धेते उभे सह विनश्यतः


12217008a तद् ईदृशम् इदम्ं भावम् अवशः प्राप्य केवलम्

12217008c यद्य् एवम् अभिजानामि का व्यथा मे विजानतः


12217009a भूतानान्ं निधनन्ं निष्ठा स्रोतसाम् इव सागरः

12217009c नैतत् सम्यग् विजानन्तो नरा मुह्यन्ति वज्रभृत्


12217010a ये त्व् एवन्ं नाभिजानन्ति रजोमोहपरायणाः

12217010c ते कृच्छ्रम्ं प्राप्य सीदन्ति बुद्धिर् येषाम्ं प्रणश्यति


12217011a बुद्धिलाभे हि पुरुषस्ः सर्वन्ं नुदति किल्बिषम्

12217011c विपाप्मा लभते सत्त्वं सत्त्वस्थस्ः सम्ंप्रसीदति


12217012a ततस् तु ये निवर्तन्ते जायन्ते वा पुनः पुनः

12217012c कृपणाः परितप्यन्ते ते ऽनर्थैः परिचोदिताः


12217013a अर्थसिद्धिम् अनर्थञ्ं च जीवितम्ं मरणन्ं तथा

12217013c सुखदुःखफलं चैव न द्वेष्मि न च कामये


12217014a हतं हन्ति हतो ह्य् एव यो नरो हन्ति कञ्ं चन

12217014c उभौ तौ न विजानीतो यश् च हन्ति हतश् च यः


12217015a हत्वा जित्वा च मघवन् यः कश् चित् पुरुषायते

12217015c अकर्ता ह्य् एव भवति कर्ता त्व् एव करोति तत्


12217016a को हि लोकस्य कुरुते विनाशप्रभवाव् उभौ

12217016c कृतं हि तत् कृतेनैव कर्ता तस्यापि चापरः


12217017a पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्

12217017c एतद्योनीनि भूतानि तत्र का परिदेवना


12217018a महाविद्यो ऽल्पविद्यश् च बलवान् दुर्बलश् च यः

12217018c दर्शनीयो विरूपश् च सुभगो दुर्भगश् च यः


12217019a सर्वङ्ं कालस्ः समादत्ते गम्भीरस्ः स्वेन तेजसा

12217019c तस्मिन् कालवशम्ं प्राप्ते का व्यथा मे विजानतः


12217020a दग्धम् एवानुदहति हतम् एवानुहन्ति च

12217020c नश्यते नष्टम् एवाग्रे लब्धव्यं लभते नरः


12217021a नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते

12217021c नान्तम् अस्य प्रपश्यामि विधेर् दिव्यस्य चिन्तयन्


12217022a यदि मे पश्यतः कालो भूतानि न विनाशयेत्

12217022c स्यान् मे हर्षश् च दर्पश् च क्रोधश् चैव शचीपते


12217023a तुषभक्षन्ं तु माञ्ं ज्ञात्वा

12217023b प्रविविक्तजने गृहे

12217023c बिभ्रतङ्ं गार्दभं रूपम्

12217023d आदिश्य परिगर्हसे


12217024a इच्छन्न् अहं विकुर्यां हि रूपाणि बहुधात्मनः

12217024c विभीषणानि यानीक्ष्य पलायेथास् त्वम् एव मे

नोते: ईक्ष्य for ईक्षित्वा, me for mattas.


12217025a कालस्ः सर्वं समादत्ते कालस्ः सर्वम्ं प्रयच्छति

12217025c कालेन विधृतं सर्वम्ं मा कृथाश्ः शक्र पौरुषम्


12217026a पुरा सर्वम्ं प्रव्यथते मयि क्रुद्धे पुरन्ंदर

12217026c अवैमि त्व् अस्य लोकस्य धर्मं शक्र सनातनम्


12217027a त्वम् अप्य् एवम् अपेक्षस्व मात्मना विस्मयङ्ं गमः

12217027c प्रभवश् च प्रभावश् च नात्मसंस्थः कदा चन


12217028a कौमारम् एव ते चित्तन्ं तथैवाद्य यथा पुरा

12217028c समवेक्षस्व मघवन् बुद्धिं विन्दस्व नैष्ठिकीम्


12217029a देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः

12217029c आसन् सर्वे मम वशे तत् सर्वं वेत्थ वासव


12217030a नमस् तस्यै दिशे ऽप्य् अस्तु यस्यां वैरोचनो बलिः

12217030c इति माम् अभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः


12217031a नाहन्ं तद् अनुशोचामि नात्मभ्रंशं शचीपते

12217031c एवम्ं मे निश्चिता बुद्धिश्ः शास्तुस् तिष्ठाम्य् अहं वशे


12217032a दृश्यते हि कुले जातो दर्शनीयः प्रतापवान्

12217032c दुःखं जीवन् सहामात्यो भवितव्यं हि तत् तथा


12217033a दौष्कुलेयस् तथा मूढो दुर्जातश्ः शक्र दृश्यते

12217033c सुखञ्ं जीवन् सहामात्यो भवितव्यं हि तत् तथा


12217034a कल्याणी रूपसम्ंपन्ना दुर्भगा शक्र दृश्यते

12217034c अलक्षणा विरूपा च सुभगा शक्र दृश्यते


12217035a नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम्

12217035c यत् त्वम् एवङ्ंगतो वज्रिन् यद् वाप्य् एवङ्ंगता वयम्


12217036a न कर्म तव नान्येषाङ्ं कुतो मम शतक्रतो

12217036c ऋद्धिर् वाप्य् अथ वा न र्द्धिः पर्यायकृतम् एव तत्


12217037a पश्यामि त्वा विराजन्तन्ं देवराजम् अवस्थितम्

12217037c श्रीमन्तन्ं द्युतिमन्तञ्ं च गर्जन्तञ्ं च ममोपरि


12217038a एतच् चैवन्ं न चेत् कालो माम् आक्रम्य स्थितो भवेत्

12217038c पातयेयम् अहन्ं त्वाद्य सवज्रम् अपि मुष्टिना


12217039a न तु विक्रमकालो ऽयङ्ं क्षमाकालो ऽयम् आगतः

12217039c कालस्ः स्थापयते सर्वङ्ं कालः पचति वै तथा


12217040a माञ्ं चेद् अभ्यागतः कालो दानवेश्वरम् ऊर्जितम्

12217040c गर्जन्तम्ं प्रतपन्तञ्ं च कम् अन्यन्ं नागमिष्यति


12217041a द्वादशानां हि भवताम् आदित्यानाम्ं महात्मनाम्

12217041c तेजांस्य् एकेन सर्वेषान्ं देवराज हृतानि मे


12217042a अहम् एवोद्वहाम्य् आपो विसृजामि च वासव

12217042c तपामि चैव त्रैलोक्यं विद्योताम्य् अहम् एव च


12217043a संरक्षामि विलुम्पामि ददाम्य् अहम् अथाददे

12217043c संयच्छामि नियच्छामि लोकेषु प्रभुर् ईश्वरः


12217044a तद् अद्य विनिवृत्तम्ं मे प्रभुत्वम् अमराधिप

12217044c कालसैन्यावगाढस्य सर्वन्ं न प्रतिभाति मे


12217045a नाहङ्ं कर्ता न चैव त्वन्ं नान्यः कर्ता शचीपते

12217045c पर्यायेण हि भुज्यन्ते लोकाश्ः शक्र यदृच्छया


12217046a मासार्धमासवेश्मानम् अहोरात्राभिसंवृतम्

12217046c ऋतुद्वारं वर्षमुखम् आहुर् वेदविदो जनाः


12217047a आहुस्ः सर्वम् इदञ्ं चिन्त्यञ्ं जनाः के चिन् मनीषया

12217047c अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा


12217048a गम्भीरङ्ं गहनम्ं ब्रह्म महत् तोयार्णवं यथा

12217048c अनादिनिधनञ्ं चाहुर् अक्षरम्ं परम् एव च


12217049a सत्त्वेषु लिङ्गम् आवेश्य नलिङ्गम् अपि तत् स्वयम्

12217049c मन्यन्ते ध्रुवम् एवैनं ये नरास् तत्त्वदर्शिनः


12217050a भूतानान्ं तु विपर्यासम्ं मन्यते गतवान् इति

12217050c न ह्य् एतावद् भवेद् गम्यन्ं न यस्मात् प्रकृतेः परः


12217051a गतिं हि सर्वभूतानाम् अगत्वा क्व गमिष्यसि

12217051c यो धावता न हातव्यस् तिष्ठन्न् अपि न हीयते

12217051e तम् इन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा


12217052a आहुश् चैनङ्ं के चिद् अग्निङ्ं के चिद् आहुः प्रजापतिम्

12217052c ऋतुमासार्धमासांश् च दिवसांस् तु क्षणांस् तथा


12217053a पूर्वाह्णम् अपराह्णञ्ं च मध्याह्नम् अपि चापरे

12217053c मुहूर्तम् अपि चैवाहुर् एकं सन्तम् अनेकधा

12217053e तङ्ं कालम् अवजानीहि यस्य सर्वम् इदं वशे


12217054a बहूनीन्द्रसहस्राणि समतीतानि वासव

12217054c बलवीर्योपपन्नानि यथैव त्वं शचीपते


12217055a त्वाम् अप्य् अतिबलं शक्रन्ं देवराजम्ं बलोत्कटम्

12217055c प्राप्ते काले महावीर्यः कालः संशमयिष्यति


12217056a य इदं सर्वम् आदत्ते तस्माच् छक्र स्थिरो भव

12217056c मया त्वया च पूर्वैश् च न स शक्यो ऽतिवर्तितुम्


12217057a याम् एताम्ं प्राप्य जानीषे राजश्रियम् अनुत्तमाम्

12217057c स्थिता मयीति तन् मिथ्या नैषा ह्य् एकत्र तिष्ठति


12217058a स्थिता हीन्द्रसहस्रेषु त्वद् विशिष्टतमेष्व् इयम्

12217058c माञ्ं च लोला परित्यज्य त्वाम् अगाद् विबुधाधिप


12217059a मैवं शक्र पुनः कार्षीः शान्तो भवितुम् अर्हसि

12217059c त्वाम् अप्य् एवङ्ंगतन्ं त्यक्त्वा क्षिप्रम् अन्यङ्ं गमिष्यति


आदिश्य
लुम्पामि
नलिङ्गम्
राजन्तम्
समादत्ते
विधृतम्
विद्योतामि
विपर्यासम्

12216 up 12218