12217 up 12219

manual

12218

note: PAPER 12225

note: GANGULI


12218001 भीष्म उवाच

12218001a शतक्रतुर् अथापश्यद् बलेर् दीप्ताम्ं महात्मनः

12218001c स्वरूपिणीं शरीराद् धि तदा निष्क्रामतीं श्रियम्


12218002a तान्ं दीप्ताम्ं प्रभया दृष्ट्वा भगवान् पाकशासनः

12218002c विस्मयोत्फुल्लनयनो बलिम्ं पप्रच्छ वासवः


12218003a बले केयम् अपक्रान्ता रोचमाना शिखण्डिनी

12218003c त्वत्तस्ः स्थिता सकेयूरा दीप्यमाना स्वतेजसा


12218004 बलिर् उवाच

12218004a न हीमाम् आसुरीं वेद्मि न दैवीन्ं न च मानुषीम्

12218004c त्वम् एवैनाम्ं पृच्छ मा वा यथेष्टङ्ं कुरु वासव


12218005 शक्र उवाच

12218005a का त्वम्ं बलेर् अपक्रान्ता रोचमाना शिखण्डिनी

12218005c अजानतो ममाचक्ष्व नामधेयं शुचिस्मिते


12218006a का त्वन्ं तिष्ठसि मायेव दीप्यमाना स्वतेजसा

12218006c हित्वा दैत्येश्वरं सुभ्रु तन् ममाचक्ष्व तत्त्वतः


12218007 श्रीर् उवाच

12218007a न मा विरोचनो वेद न मा वैरोचनो बलिः

12218007c आहुर् मान्ं दुस्ःसहेत्य् एवं विधित्सेति च मां विदुः


12218008a भूतिर् लक्ष्मीति माम् आहुश्ः श्रीर् इत्य् एवञ्ं च वासव

12218008c त्वम्ं मां शक्र न जानीषे सर्वे देवा न मां विदुः


12218009 शक्र उवाच

12218009a किम् इदन्ं त्वम्ं मम कृते उताहो बलिनः कृते

12218009c दुस्ःसहे विजहास्य् एनञ्ं चिरसंवासिनी सती


12218010 श्रीर् उवाच

12218010a न धाता न विधाता मां विदधाति कथञ्ं चन

12218010c कालस् तु शक्र पर्यायान् मैनं शक्रावमन्यथाः


12218011 शक्र उवाच

12218011a कथन्ं त्वया बलिस् त्यक्तः किमर्थं वा शिखण्डिनि

12218011c कथञ्ं च मान्ं न जह्यास् त्वन्ं तन् मे ब्रूहि शुचिस्मिते


12218012 श्रीर् उवाच

12218012a सत्ये स्थितास्मि दाने च व्रते तपसि चैव हि

12218012c पराक्रमे च धर्मे च पराचीनस् ततो बलिः


12218013a ब्रह्मण्यो ऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः

12218013c अभ्यसूयद् ब्राह्मणान् वै उच्छिष्टश् चास्पृशद् घृतम्


12218014a यज्ञशीलः पुरा भूत्वा माम् एव यजतेत्य् अयम्

note: misprint for yajatIti ?

12218014c प्रोवाच लोकान् मूढात्मा कालेनोपनिपीडितः


12218015a अपाकृता ततश्ः शक्र त्वयि वत्स्यामि वासव

12218015c अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च


12218016 शक्र उवाच

12218016a अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान्

12218016c यस् त्वाम् एको विषहितुं शक्नुयात् कमलालये


12218017 श्रीर् उवाच

12218017a नैव देवो न गन्धर्वो नासुरो न च राक्षसः

12218017c यो माम् एको विषहितुं शक्तः कश् चित् पुरंदर


12218018 शक्र उवाच

12218018a तिष्ठेथा मयि नित्यन्ं त्वं यथा तद् ब्रूहि मे शुभे

12218018c तत् करिष्यामि ते वाक्यम् ऋतन्ं त्वं वक्तुम् अर्हसि


12218019 श्रीर् उवाच

12218019a स्थास्यामि नित्यन्ं देवेन्द्र यथा त्वयि निबोध तत्

12218019c विधिना वेददृष्टेन चतुर्धा विभजस्व माम्


12218020 शक्र उवाच

12218020a अहं वै त्वा निधास्यामि यथाशक्ति यथाबलम्

12218020c न तु मे ऽतिक्रमस्ः स्याद् वै सदा लक्ष्मि तवान्तिके


12218021a भूमिर् एव मनुष्येषु धारणी भूतभाविनी

12218021c सा ते पादन्ं तितिक्षेत समर्था हीति मे मतिः


12218022 श्रीर् उवाच

12218022a एष मे निहितः पादो यो ऽयं भूमौ प्रतिष्ठितः

12218022c द्वितीयं शक्र पादम्ं मे तस्मात् सुनिहितङ्ं कुरु


12218023 शक्र उवाच

12218023a आप एव मनुष्येषु द्रवन्त्यः परिचारिकाः

12218023c तास् ते पादन्ं तितिक्षन्ताम् अलम् आपस् तितिक्षितुम्


12218024 श्रीर् उवाच

12218024a एष मे निहितः पादो यो ऽयम् अप्सु प्रतिष्ठितः

12218024c तृतीयं शक्र पादम्ं मे तस्मात् सुनिहितङ्ं कुरु


12218025 शक्र उवाच

12218025a यस्मिन् देवाश् च यज्ञाश् च यस्मिन् वेदाः प्रतिष्ठिताः

12218025c तृतीयम्ं पादम् अग्निस् ते सुधृतन्ं धारयिष्यति


12218026 श्रीर् उवाच

12218026a एष मे निहितः पादो यो ऽयम् अग्नौ प्रतिष्ठितः

12218026c चतुर्थं शक्र पादम्ं मे तस्मात् सुनिहितङ्ं कुरु


12218027 शक्र उवाच

12218027a ये वै सन्तो मनुष्येषु ब्रह्मण्यास्ः सत्यवादिनः

12218027c ते ते पादन्ं तितिक्षन्ताम् अलं सन्तस् तितिक्षितुम्


12218028 श्रीर् उवाच

12218028a एष मे निहितः पादो यो ऽयं सत्सु प्रतिष्ठितः

12218028c एवं विनिहितां शक्र भूतेषु परिधत्स्व माम्


12218029 शक्र उवाच

12218029a भूतानाम् इह वै यस् त्वा मया विनिहितां सतीम्

12218029c उपहन्यात् स मे द्विष्यात् तथा शृण्वन्तु मे वचः


12218030 भीष्म उवाच

12218030a ततस् त्यक्तश्ः श्रिया राजा दैत्यानाम्ं बलिर् अब्रवीत्

12218030c यावत् पुरस्तात् प्रतपेत् तावद् वै दक्षिणान्ं दिशम्


12218031a पश्चिमान्ं तावद् एवापि तथोदीचीन्ं दिवाकरः

12218031c तथा मध्यन्ंदिने सूर्यो अस्तम् एति यदा तदा

note: sUryo astam is halfsandhi for sUryas + astam

12218031e पुनर् देवासुरं युद्धम्ं भावि जेतास्मि वस् तदा

नोते: भावि ?


12218032a सर्वाल्~ लोकान् यदादित्य एकस्थस् तापयिष्यति

12218032c तदा देवासुरे युद्धे जेताहन्ं त्वां शतक्रतो

note: jetAham for jetAsmi (see splitluT).


12218033 शक्र उवाच

12218033a ब्रह्मणास्मि समादिष्टो न हन्तव्यो भवान् इति

12218033c तेन ते ऽहम्ं बले वज्रन्ं न विमुञ्चामि मूर्धनि


12218034a यथेष्टङ्ं गच्छ दैत्येन्द्र स्वस्ति ते ऽस्तु महासुर

12218034c आदित्यो नावतपिता कदा चिन् मध्यतस्ः स्थितः


12218035a स्थापितो ह्य् अस्य समयः पूर्वम् एव स्वयंभुवा

12218035c अजस्रम्ं परियात्य् एष सत्येनावतपन् प्रजाः


12218036a अयनन्ं तस्य षण्मासा उत्तरन्ं दक्षिणन्ं तथा

12218036c येन संयाति लोकेषु शीतोष्णे विसृजन् रविः


12218037 भीष्म उवाच

12218037a एवम् उक्तस् तु दैत्येन्द्रो बलिर् इन्द्रेण भारत

12218037c जगाम दक्षिणाम् आशाम् उदीचीन्ं तु पुरन्ंदरः


12218038a इत्य् एतद् बलिना गीतम् अनहङ्ंकारसञ्ंज्ञितम्


1s2218038c वाक्यं श्रुत्वा सहस्राक्षः खम् एवारुरुहे तदा


जेताहम्
सूर्यो
yajateti

12217 up 12219