12218 up 12220

manual

12219

note: PAPER 12226

note: GANGULI


12219001 भीष्म उवाच

12219001a अत्रैवोदाहरन्तीमम् इतिहासम्ं पुरातनम्

12219001c शतक्रतोश् च संवादन्ं नमुचेश् च युधिष्ठिर


12219002a श्रिया विहीनम् आसीनम् अक्षोभ्यम् इव सागरम्

12219002c भवाभवज्ञम्ं भूतानाम् इत्य् उवाच पुरन्ंदरः


12219003a बद्धः पाशैश् च्युतः स्थानाद् द्विषतां वशम् आगतः

12219003c श्रिया विहीनो नमुचे शोचस्य् आहो न शोचसि


12219004 नमुचिर् उवाच

12219004a अनवाप्यञ्ं च शोकेन शरीरञ्ं चोपतप्यते

note: avapyam misprint?

note: anavApyam misprint ??

12219004c अमित्राश् च प्रहृष्यन्ति नास्ति शोके सहायता


12219005a तस्माच् छक्र न शोचामि सर्वं ह्य् एवेदम् अन्तवत्

12219005c सन्ंतापाद् भ्रश्यते रूपन्ं धर्मश् चैव सुरेश्वर


12219006a विनीय खलु तद् दुःखम् आगतं वैमनस्यजम्

12219006c ध्यातव्यम्ं मनसा हृद्यङ्ं कल्याणं संविजानता


12219007a यथा यथा हि पुरुषः कल्याणे कुरुते मनः

12219007c तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः


12219008a एकश्ः शास्ता न द्वितीयो ऽस्ति शास्ता

12219008b गर्भे शयानम्ं पुरुषं शास्ति शास्ता

12219008c तेनानुशिष्टः प्रवणाद् इवोदकम्

12219008d यथा नियुक्तो ऽस्मि तथा वहामि


12219009a भावाभावाव् अभिजानन् गरीयो जानामि श्रेयो न तु तत् करोमि

12219009c आशास्ः सुशर्म्यास्ः सुहृदां सुकुर्वन् यथा नियुक्तो ऽस्मि तथा वहामि


12219010a यथा यथास्य प्राप्तव्यम्

12219010b प्राप्नोत्य् एव तथा तथा

12219010c भवितव्यं यथा यच् च

12219010d भवत्य् एव तथा तथा


12219011a यत्र यत्रैव संयुङ्क्ते

12219011b धाता गर्भम्ं पुनः पुनः

12219011c tatra tatraiva vasati

12219011e na yatra svayam icchati


12219012a भावो यो ऽयम् अनुप्राप्तो भवितव्यम् इदम्ं मम

12219012c इति यस्य सदा भावो न स मुह्येत् कदा चन


12219013a पर्यायैर् हन्यमानानाम् अभियोक्ता न विद्यते

12219013c दुःखम् एतत् तु यद् द्वेष्टा कर्ताहम् इति मन्यते


12219014a ऋषींश् च देवांश् च महासुरांश् च

12219014b त्रैविद्यवृद्धांश् च वने मुनींश् च

12219014c कान् नापदो नोपनमन्ति लोके

12219014d परावरज्ञास् तु न सम्ंभ्रमन्ति


12219015a न पण्डितः क्रुध्यति नापि सज्जते

12219015b न चापि संसीदति न प्रहृष्यति

12219015c न चार्थकृच्छ्रव्यसनेषु शोचति

12219015d स्थितः प्रकृत्या हिमवान् इवाचलः


12219016a यम् अर्थसिद्धिः परमा न हर्षयेत्

12219016b तथैव काले व्यसनन्ं न मोहयेत्

12219016c सुखञ्ं च दुःखं च तथैव मध्यमम्

12219016d निषेवते यस्ः स धुरन्ंधरो नरः


12219017a यां याम् अवस्थाम्ं पुरुषो ऽधिगच्छेत्

12219017b तस्यां रमेतापरितप्यमानः

12219017c एवम्ं प्रवृद्धम्ं प्रणुदेन् मनोजम्

12219017d सन्ंतापम् आयासकरं शरीरात्


12219018a तत् सदस्ः स परिषत्सभासदः

12219018b प्राप्य यो न कुरुते सभाभयम्

note: lines missing, apparently!

12219018c धर्मतत्त्वम् अवगाह्य बुद्धिमान्

12219018d यो ऽभ्युपैति स पुमान् धुरन्ंधरः


12219019a प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले

12219019c स्थानाच् च्युतश् चेन् न मुमोह गौतमस् तावत् कृच्छ्राम् आपदम्ं प्राप्य वृद्धः


12219020a न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा

12219020c अलभ्यं लभते मर्त्यस् तत्र का परिदेवना

note: line missing?


12219021a यद् एवम् अनुजातस्य धातारो विदधुः पुरा

12219021c तद् एवानुभविष्यामि किम्ं मे मृत्युः करिष्यति


12219022a लब्धव्यान्य् एव लभते गन्तव्यान्य् एव गच्छति


12219023a एतद् विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः

12219023c कुशलस्ः सुखदुःखेषु स वै सर्वधनेश्वरः

note: check the wording in paper


अभिजानन्
अभियोक्ता
विनीय
zarmyAs

12218 up 12220