12219 up 12306

manual

12220

note: PAPER 12227

note: GANGULI


12220001 युधिष्ठिर उवाच

12220001a मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि

12220001c बन्धुनाशे महीपाल राज्यनाशे ऽपि वा पुनः


12220002a त्वं हि नः परमो वक्ता लोके ऽस्मिन् भरतर्षभ

12220002c एतद् भवन्तम्ं पृच्छामि तन् मे वक्तुम् इहार्हसि


12220003 भीष्म उवाच

12220003a putradAraisH sukhaiz caiva viyuktasya dhanena ca

12220003c मग्नस्य व्यसने कृच्छ्रे धृतिश्ः श्रेयस्करी नृप


12220004a धैर्येण युक्तस्य सतश्ः शरीरन्ं न विशीर्यते

12220004c आरोग्याच् च शरीरस्य स पुनर् विन्दते श्रियम्


12220005a यस्य राज्ञो नरास् तात सात्त्विकीं वृत्तिम् आस्थिताः

12220005c तस्य स्थैर्यञ्ं च धैर्यञ्ं च व्यवसायश् च कर्मसु


12220006a अत्रैवोदाहरन्तीमम् इतिहासम्ं पुरातनम्

12220006c बलिवासवसंवादम्ं पुनर् एव युधिष्ठिर


12220007a वृत्ते देवासुरे युद्धे दैत्यदानवसङ्ंक्षये

12220007c विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ


12220008a इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते

12220008c समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयम्ंभुवि


12220009a रुद्रैर् वसुभिर् आदित्यैर् अश्विभ्याम् अपि च र्षिभिः

12220009c गन्धर्वैर् भुजगेन्द्रैश् च सिद्धैश् चान्यैर् वृतः प्रभुः


12220010a चतुर्दन्तं सुदान्तञ्ं च वारणेन्द्रं श्रिया वृतम्

12220010c आरुह्य्रावतं शक्रस् त्रैलोक्यम् अनुसंययौ


12220011a स कदा चित् समुद्रान्ते कस्मिंश् चिद् गिरिगह्वरे

12220011c बलिं वैरोचनिं वज्री ददर्शोपससर्प च


12220012a तम् ऐरावतमूर्धस्थम्ं प्रेक्ष्य देवगणैर् वृतम्

12220012c सुरेन्द्रम् इन्द्रन्ं दैत्येन्द्रो न शुशोच न विव्यथे


12220013a दृष्ट्वा तम् अविकारस्थन्ं तिष्ठन्तन्ं निर्भयम्ं बलिम्

12220013c अधिरूढो द्विपश्रेष्ठम् इत्य् उवाच शतक्रतुः


12220014a दैत्य न व्यथसे शौर्याद् अथ वा वृद्धसेवया

12220014c तपसा भावितत्वाद् वा सर्वथैतत् सुदुष्करम्


12220015a शत्रुभिर् वशम् आनीतो हीनस्ः स्थानाद् अनुत्तमात्

12220015c vairocane kim Azritya zocitavye na zocasi


12220016a श्रैष्ठ्यम्ं प्राप्य स्वजातीनाम्ं भुक्त्वा भोगान् अनुत्तमान्

12220016c हृतस्वबलराज्यस् त्वम्ं ब्रूहि कस्मान् न शोचसि


12220017a ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे

12220017c तत् त्वम् अद्य हृतन्ं दृष्ट्वा सपत्नैः किं न शोचसि


12220018a बद्धश् च वारुणैः पाशैर् वज्रेण च समाहतः

12220018c हृतदारो हृतधनो ब्रूहि कस्मान् न शोचसि


12220019a भ्रष्टश्रीर् विभवभ्रष्टो यन् न शोचसि दुष्करम्

12220019c त्रैलोक्यराज्यनाशे हि को ऽन्यो जीवितुम् उत्सहेत्


12220020a एतच् चान्यच् च परुषम्ं ब्रुवन्तम्ं परिभूय तम्

12220020c श्रुत्वा सुखम् असम्ंभ्रान्तो बलिर् वैरोचनो ऽब्रवीत्


12220021 बलिर् उवाच

12220021a निगृहीते मयि भृशं शक्र किङ्ं कत्थितेन ते

12220021c वज्रम् उद्यम्य तिष्ठन्तम्ं पश्यामि त्वाम्ं पुरन्ंदर


12220022a अशक्तः पूर्वम् आसीस् त्वं कथं चिच् छक्ततां गतः

12220022c कस् त्वद् अन्य इमा वाचस्ः सुक्रूरा वक्तुम् अर्हति


12220023a यस् तु शत्रोर् वशस्थस्य शक्तो ऽपि कुरुते दयाम्

12220023c हस्तप्राप्तस्य वीरस्य तञ्ं चैव पुरुषं विदुः


12220024a अनिश्चयो हि युद्धेषु द्वयोर् विवदमानयोः

12220024c एकः प्राप्नोति विजयम् एकश् चैव पराभवम्


12220025a मा च ते भूत् स्वभावो ऽयम्ं मया दैवतपुङ्ंगव

12220025c ईश्वरस्ः सर्वभूतानां विक्रमेण जितो बलात्


12220026a नैतद् अस्मत्कृतं शक्र नैतच् छक्र त्वया कृतम्

12220026c यत् त्वम् एवङ्ंगतो वज्रिन् यद् वाप्य् एवङ्ंगता वयम्


12220027a अहम् आसं यथाद्य त्वम्ं भविता त्वं यथा वयम्

12220027c मावमंस्था मया कर्म दुष्कृतङ्ं कृतम् इत्य् उत


12220028a सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति

12220028c पर्यायेणासि शक्रत्वम्ं प्राप्तश्ः शक्र न कर्मणा


12220029a कालः काले नयति माम्

12220029b त्वाञ्ं च कालो नयत्य् अयम्

12220029c तेनाहन्ं त्वं यथा नाद्य

12220029d त्वञ्ं चापि न यथा वयम्


12220030a न मातृपितृशुश्रूषा न च दैवतपूजनम्

12220030c नान्यो गुणसमाचारः पुरुषस्य सुखावहः


12220031a न विद्या न तपो दानन्ं न मित्राणि न बान्धवाः

12220031c शक्नुवन्ति परित्रातुन्ं नरङ्ं कालेन पीडितम्

( ... )


इज्यमानेषु
क्रान्तेषु
समाहतस्
समृध्यमाने
सुदान्तम्
विवदमानयोस्
श्रैष्ठ्यम्
श्रेयस्करी

12219 up 12306