bhg05 up bhg07

manual

bhg06

bhagavad gItA chapter 6

note: gaGguli

note: sacred-texts


06028001 श्रीभगवान् उवाच

06028001a अनाश्रितः कर्मफलं कार्यं कर्म करोति यः

06028001c स सन्ंन्यासी च योगी च न निरग्निर् न चाक्रियः


06028002a यं सन्ंन्यासम् इति प्राहुर् योगन्ं तं विद्धि पाण्डव

06028002c न ह्य् असन्ंन्यस्तसङ्ंकल्पो योगी भवति कश् चन


06028003a आरुरुक्षोर् मुनेर् योगङ्ं कर्म कारणम् उच्यते

06028003c योगारूढस्य तस्यैव शमः कारणम् उच्यते


06028004a यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते

06028004c सर्वसङ्ंकल्पसन्ंन्यासी योगारूढस् तदोच्यते


06028005a उद्धरेद् आत्मनात्मानन्ं नात्मानम् अवसादयेत्

06028005c आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः


06028006a बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः

06028006c अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्


06028007a जितात्मनः प्रशान्तस्य परमात्मा समाहितः

06028007c शीतोष्णसुखदुःखेषु तथा मानावमानयोः


06028008a ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः

06028008c युक्त इत्य् उच्यते योगी समलोष्टाश्मकाञ्चनः


06028009a सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु

06028009c साधुष्व् अपि च पापेषु समबुद्धिर् विशिष्यते


06028010a योगी युञ्जीत सततम् आत्मानं रहसि स्थितः

06028010c एकाकी यतचित्तात्मा निराशीर् अपरिग्रहः


06028011a शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः

06028011c नात्युच्छ्रितन्ं नातिनीचञ्ं चैलाजिनकुशोत्तरम्


06028012a तत्रैकाग्रम्ं मनः कृत्वा यतचित्तेन्द्रियक्रियः

06028012c उपविश्यासने युञ्ज्याद् योगम् आत्मविशुद्धये

(skipped 40 lines)


06028033 अर्जुन उवाच

06028033a यो ऽयं योगस् त्वया प्रोक्तस्ः साम्येन मधुसूदन

06028033c एतस्याहन्ं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्


06028034a चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्

06028034c तस्याहन्ं निग्रहम्ं मन्ये वायोर् इव सुदुष्करम्


06028035 श्रीभगवान् उवाच

06028035a असंशयम्ं महाबाहो मनो दुर्निग्रहञ्ं चलम्

06028035c अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते


06028036a असंयतात्मना योगो दुष्प्राप इति मे मतिः

06028036c वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः

note: The word yoga here means the control of the mind, which is what arjuna was talking about.


06028037 अर्जुन उवाच

06028037a अयतिश्ः श्रद्धयोपेतो योगाच् चलितमानसः

06028037c अप्राप्य योगसंसिद्धिङ्ं काङ्ं गतिङ्ं कृष्ण गच्छति


06028038a कच्चिन् नोभयविभ्रष्टश् छिन्नाभ्रम् इव नश्यति

06028038c अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि


06028039a एतन् मे संशयङ्ं कृष्ण छेत्तुम् अर्हस्य् अशेषतः

06028039c त्वद् अन्यस्ः संशयस्यास्य च्छेत्ता न ह्य् उपपद्यते


06028040 श्रीभगवान् उवाच

06028040a पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते

06028040c न हि कल्याणकृत् कश् चिद् दुर्गतिन्ं तात गच्छति


06028041a प्राप्य पुण्यकृताल्~ लोकान् उषित्वा शाश्वतीस्ः समाः

note: ignore this zloka for now, idk if it has पुण्यकृताम् ओर् पुण्यकृतान् येत्

06028041c शुचीनां श्रीमताङ्ं गेहे योगभ्रष्टो ऽभिजायते


06028042a अथ वा योगिनाम् एव कुले भवति धीमताम्

06028042c एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम्


06028043a तत्र तम्ं बुद्धिसंयोगं लभते पौर्वदेहिकम्

06028043c यतते च ततो भूयस्ः संसिद्धौ कुरुनन्दन


06028044a पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः

06028044c जिज्ञासुर् अपि योगस्य शब्दब्रह्मातिवर्तते


06028045a प्रयत्नाद् यतमानस् तु योगी संशुद्धकिल्बिषः

06028045c अनेकजन्मसंसिद्धस् ततो याति पराङ्ं गतिम्


06028046a तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः

06028046c कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन


06028047a योगिनाम् अपि सर्वेषाम्ं मद्गतेनान्तरात्मना

06028047c श्रद्धावान् भजते यो मां स मे युक्ततमो मतः


bhg05 up bhg07