bhg04 up bhg06

manual

bhg05

bhagavad gItA chapter 5

note: gaGguli


06027001 अर्जुन उवाच

06027001a सन्ंन्यासङ्ं कर्मणाङ्ं कृष्ण पुनर् योगञ्ं च शंससि

06027001c यच् छ्रेय एतयोर् एकन्ं तन् मे ब्रूहि सुनिश्चितम्


06027002 श्रीभगवान् उवाच

06027002a सन्ंन्यासः कर्मयोगश् च निःश्रेयसकराव् उभौ

06027002c तयोस् तु कर्मसन्ंन्यासात् कर्मयोगो विशिष्यते


06027003a ज्ञेयस्ः स नित्यसन्ंन्यासी यो न द्वेष्टि न काङ्क्षति

06027003c निर्द्वन्ंद्वो हि महाबाहो सुखम्ं बन्धात् प्रमुच्यते


06027004a साङ्ंख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः

06027004c एकम् अप्य् आस्थितस्ः सम्यग् उभयोर् विन्दते फलम्

note: The sAGkhya and the yoga were two schools of thought in ancient India. They explained the universe in different ways -- basically the sAMkhya were materialists and explained everything from the interaction of atoms which each other. Sort of like modern science, but don't push the analogy too far.


06027005a यत् साङ्ंख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते

06027005c एकं साङ्ंख्यञ्ं च योगञ्ं च यः पश्यति स पश्यति


06027006a सन्ंन्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः

06027006c योगयुक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति


06027007a योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः

06027007c सर्वभूतात्मभूतात्मा कुर्वन्न् अपि न लिप्यते


06027008a नैव किञ्ं चित् करोमीति युक्तो मन्येत तत्त्ववित्

06027008c पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन्


06027009a प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि

06027009c इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्


06027010a ब्रह्मण्य् आधाय कर्माणि सङ्गन्ं त्यक्त्वा करोति यः

06027010c लिप्यते न स पापेन पद्मपत्रम् इवाम्भसा


06027011a कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि

06027011c योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये


06027012a युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम्

06027012c अयुक्तः कामकारेण फले सक्तो निबध्यते


06027013a सर्वकर्माणि मनसा सन्ंन्यस्यास्ते सुखं वशी

06027013c नवद्वारे पुरे देही नैव कुर्वन् न कारयन्


06027014a न कर्तृत्वन्ं न कर्माणि लोकस्य सृजति प्रभुः

06027014c न कर्मफलसंयोगं स्वभावस् तु प्रवर्तते


06027015a नादत्ते कस्य चित् पापन्ं न चैव सुकृतं विभुः

06027015c अज्ञानेनावृतञ्ं ज्ञानन्ं तेन मुह्यन्ति जन्तवः


06027016a ज्ञानेन तु तद् अज्ञानं येषान्ं नाशितम् आत्मनः

06027016c तेषाम् आदित्यवज् ज्ञानम्ं प्रकाशयति तत्परम्


06027017a तद्बुद्धयस् तदात्मानस् तन्निष्ठास् तत्परायणाः

06027017c गच्छन्त्य् अपुनरावृत्तिञ्ं ज्ञाननिर्धूतकल्मषाः


06027018a विद्याविनयसम्ंपन्ने ब्राह्मणे गवि हस्तिनि

06027018c शुनि चैव श्वपाके च पण्डितास्ः समदर्शिनः


06027019a इहैव तैर् जितस्ः सर्गो येषां साम्ये स्थितम्ं मनः

06027019c निर्दोषं हि समम्ं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः


06027020a न प्रहृष्येत् प्रियम्ं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्

06027020c स्थिरबुद्धिर् असम्ंमूढो ब्रह्मविद् ब्रह्मणि स्थितः


06027021a बाह्यस्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम्

06027021c स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते


06027022a ये हि संस्पर्शजा भोगा दुःखयोनय एव ते

06027022c आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः


06027023a शक्नोतीहैव यस्ः सोढुम्ं प्राक् शरीरविमोक्षणात्

06027023c कामक्रोधोद्भवं वेगं स युक्तस्ः स सुखी नरः


06027024a यो ऽन्तस्ःसुखो ऽन्तरारामस् तथान्तर्ज्योतिर् एव यः

06027024c स योगी ब्रह्मनिर्वाणम्ं ब्रह्मभूतो ऽधिगच्छति


06027025a लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः

06027025c छिन्नद्वैधा यतात्मानस्ः सर्वभूतहिते रताः


06027026a कामक्रोधवियुक्तानां यतीनां यतचेतसाम्

06027026c अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्


06027027a स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः

06027027c प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ


06027028a यतेन्द्रियमनोबुद्धिर् मुनिर् मोक्षपरायणः

06027028c विगतेच्छाभयक्रोधो यस्ः सदा मुक्त एव सः


06027029a भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्

06027029c सुहृदं सर्वभूतानाञ्ं ज्ञात्वा मां शान्तिम् ऋच्छति


bhg04 up bhg06