bhg03 up bhg05

manual

bhg04

bhagavad gItA chapter 4

note: gaGguli


06026001 श्रीभगवान् उवाच

06026001a इमं विवस्वते योगम्ं प्रोक्तवान् अहम् अव्ययम्

06026001c विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत्


06026002a एवम्ं परम्ंपराप्राप्तम् इमं राजर्षयो विदुः

06026002c स कालेनेह महता योगो नष्टः परंतप


06026003a स एवायम्ं मया ते ऽद्य योगः प्रोक्तः पुरातनः

06026003c भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम्


06026004 अर्जुन उवाच

06026004a अपरम्ं भवतो जन्म परञ्ं जन्म विवस्वतः

06026004c कथम् एतद् विजानीयान्ं त्वम् आदौ प्रोक्तवान् इति


06026005 श्रीभगवान् उवाच

06026005a बहूनि मे व्यतीतानि जन्मानि तव चार्जुन

06026005c तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्ंतप


06026006a अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन्

06026006c प्रकृतिं स्वाम् अधिष्ठाय सम्ंभवाम्य् आत्ममायया


06026007a यदा यदा हि धर्मस्य ग्लानिर् भवति भारत

06026007c अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम्


06026008a परित्राणाय साधूनां विनाशाय च दुष्कृताम्

06026008c धर्मसंस्थापनार्थाय सम्ंभवामि युगे युगे


06026009a जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः

06026009c त्यक्त्वा देहम्ं पुनर्जन्म नैति माम् एति सो ऽर्जुन


06026010a वीतरागभयक्रोधा मन्मया माम् उपाश्रिताः

06026010c बहवो ज्ञानतपसा पूता मद्भावम् आगताः


06026011a ये यथा माम्ं प्रपद्यन्ते तांस् तथैव भजाम्य् अहम्

06026011c मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः


06026012a काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः

06026012c क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा


06026013a चातुर्वर्ण्यम्ं मया सृष्टङ्ं गुणकर्मविभागशः

06026013c तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम्


06026014a न माङ्ं कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा

06026014c इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते


06026015a एवञ्ं ज्ञात्वा कृतङ्ं कर्म पूर्वैर् अपि मुमुक्षुभिः

06026015c कुरु कर्मैव तस्मात् त्वम्ं पूर्वैः पूर्वतरं कृतम्


06026016a किङ्ं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः

06026016c तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात्


06026017a कर्मणो ह्य् अपि बोद्धव्यम्ं बोद्धव्यञ्ं च विकर्मणः

06026017c अकर्मणश् च बोद्धव्यङ्ं गहना कर्मणो गतिः


06026018a कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः

06026018c स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्


06026019a यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः

06026019c ज्ञानाग्निदग्धकर्माणन्ं तम् आहुः पण्डितं बुधाः


06026020a त्यक्त्वा कर्मफलासङ्गन्ं नित्यतृप्तो निराश्रयः

06026020c कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्ं चित् करोति सः


06026021a निराशीर् यतचित्तात्मा त्यक्तसर्वपरिग्रहः

06026021c शारीरङ्ं केवलङ्ं कर्म कुर्वन् नाप्नोति किल्बिषम्


06026022a यदृच्छालाभसन्ंतुष्टो द्वन्ंद्वातीतो विमत्सरः

06026022c समस्ः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते


06026023a गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः

06026023c यज्ञायाचरतः कर्म समग्रं प्रविलीयते


06026024a brahmArpaNamM brahma havir brahmAgnau brahmaNA hutam

06026024c ब्रह्मैव तेन गन्तव्यम्ं ब्रह्मकर्मसमाधिना


06026025a दैवम् एवापरे यज्ञं योगिनः पर्युपासते

06026025c ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति


06026026a श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति

06026026c शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति


06026027a सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे

06026027c आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते


06026028a द्रव्ययज्ञास् तपोयज्ञा योगयज्ञास् तथापरे

06026028c स्वाध्यायज्ञानयज्ञाश् च यतयस्ः संशितव्रताः


06026029e अपाने जुह्वति प्राणम्ं प्राणे ऽपानन्ं तथापरे

note: sri sri 29 apanejuhvati


06026030a प्राणापानगती रुद्ध्वा प्राणायामपरायणाः

06026030c अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति


06026031a सर्वे ऽप्य् एते यज्ञविदो यज्ञक्षपितकल्मषाः

note: sri sri 30 sarvepyete

06026031c यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्

नोते: स्वामी


06026032a नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम

note: sri sri 31

06026032c एवम्ं बहुविधा यज्ञा वितता ब्रह्मणो मुखे

note: sri sri 32

06026032e कर्मजान् विद्धि तान् सर्वान् एवञ्ं ज्ञात्वा विमोक्ष्यसे


06026033a श्रेयान् द्रव्यमयाद् यज्ञाज् ज्ञानयज्ञः परंतप

note: sri sri 33

06026033c सर्वङ्ं कर्माखिलम्ं पार्थ ज्ञाने परिसमाप्यते


06026034a तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया

06026034c उपदेक्ष्यन्ति ते ज्ञानञ्ं ज्ञानिनस् तत्त्वदर्शिनः


06026035a यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव

06026035c येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि


06026036a अपि चेद् असि पापेभ्यस्ः सर्वेभ्यः पापकृत्तमः

06026036c सर्वञ्ं ज्ञानप्लवेनैव वृजिनं सन्ंतरिष्यसि


06026037a यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन

06026037c ज्ञानाग्निस्ः सर्वकर्माणि भस्मसात् कुरुते तथा


06026038a न हि ज्ञानेन सदृशम्ं पवित्रम् इह विद्यते

06026038c तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति


06026039a श्रद्धावाल्~ लभते ज्ञानन्ं तत्परस्ः संयतेन्द्रियः

06026039c ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति


06026040a अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति

06026040c नायं लोको ऽस्ति न परो न सुखं संशयात्मनः


06026041a योगसन्ंन्यस्तकर्माणञ्ं ज्ञानसञ्ंछिन्नसंशयम्

06026041c आत्मवन्तन्ं न कर्माणि निबध्नन्ति धनञ्ंजय


06026042a तस्माद् अज्ञानसम्ंभूतं हृत्स्थञ्ं ज्ञानासिनात्मनः

06026042c छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत


bhg03 up bhg05