bhg02 up bhg04

manual

bhg03

bhagavad gItA chapter 3

note: gaGguli


06025001 अर्जुन उवाच

06025001a ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन

06025001c तत् किङ्ं कर्मणि घोरे मान्ं नियोजयसि केशव


06025002a व्यामिश्रेणैव वाक्येन बुद्धिम्ं मोहयसीव मे

06025002c तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम्


06025003 श्रीभगवान् उवाच

06025003a लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ

06025003c ज्ञानयोगेन साङ्ंख्यानाङ्ं कर्मयोगेन योगिनाम्


06025004a न कर्मणाम् अनारम्भान् नैष्कर्म्यम्ं पुरुषो ऽश्नुते

06025004c न च सन्ंन्यसनाद् एव सिद्धिं समधिगच्छति


06025005a न हि कश् चित् क्षणम् अपि जातु तिष्ठत्य् अकर्मकृत्

06025005c कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः


06025006a कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्

06025006c इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्ः स उच्यते


06025007a यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन

06025007c कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते


06025008a नियतङ्ं कुरु कर्म त्वङ्ं कर्म ज्यायो ह्य् अकर्मणः

06025008c शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः


06025009a यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयङ्ं कर्मबन्धनः

06025009c तदर्थङ्ं कर्म कौन्तेय मुक्तसङ्गस्ः समाचर


06025010a सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः

06025010c अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्टकामधुक्


06025011a देवान् भावयतानेन ते देवा भावयन्तु वः

06025011c परस्परम्ं भावयन्तश्ः श्रेयः परम् अवाप्स्यथ


06025012a इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः

06025012c तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः


06025013a यज्ञशिष्टाशिनस्ः सन्तो मुच्यन्ते सर्वकिल्बिषैः

06025013c भुञ्जते ते त्व् अघम्ं पापा ये पचन्त्य् आत्मकारणात्


06025014a अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्नसम्ंभवः

06025014c यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः


06025015a कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्

06025015c तस्मात् सर्वगतम्ं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्


06025016a एवम्ं प्रवर्तितञ्ं चक्रन्ं नानुवर्तयतीह यः

06025016c अघायुर् इन्द्रियारामो मोघम्ं पार्थ स जीवति


06025017a यस् त्व् आत्मरतिर् एव स्याद् आत्मतृप्तश् च मानवः

06025017c आत्मन्य् एव च सन्ंतुष्टस् तस्य कार्यन्ं न विद्यते


06025018a नैव तस्य कृतेनार्थो नाकृतेनेह कश् चन

06025018c न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः


06025019a तस्माद् असक्तस्ः सततङ्ं कार्यङ्ं कर्म समाचर

06025019c असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः


06025020a कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः

06025020c लोकसङ्ंग्रहम् एवापि सम्ंपश्यन् कर्तुम् अर्हसि


06025021a यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः

06025021c स यत् प्रमाणङ्ं कुरुते लोकस् तद् अनुवर्तते


06025022a न मे पार्थास्ति कर्तव्यन्ं त्रिषु लोकेषु किञ्ं चन

06025022c नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि


06025023a यदि ह्य् अहन्ं न वर्तेयञ्ं जातु कर्मण्य् अतन्द्रितः

06025023c मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः


06025024a उत्सीदेयुर् इमे लोका न कुर्याङ्ं कर्म चेद् अहम्

06025024c सङ्ंकरस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः


06025025a सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत

06025025c कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोकसङ्ंग्रहम्


06025026a न बुद्धिभेदञ्ं जनयेद् अज्ञानाङ्ं कर्मसङ्गिनाम्

06025026c जोषयेत् सर्वकर्माणि विद्वान् युक्तस्ः समाचरन्


06025027a प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः

06025027c अहङ्ंकारविमूढात्मा कर्ताहम् इति मन्यते


06025028a तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः

06025028c गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते


06025029a प्रकृतेर् गुणसम्ंमूढास्ः सज्जन्ते गुणकर्मसु

06025029c तान् अकृत्स्नविदो मन्दान् कृत्स्नविन् न विचालयेत्


06025030a मयि सर्वाणि कर्माणि सन्ंन्यस्याध्यात्मचेतसा

06025030c निराशीर् निर्ममो भूत्वा युध्यस्व विगतज्वरः


06025031a ये मे मतम् इदन्ं नित्यम् अनुतिष्ठन्ति मानवाः

06025031c श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः


06025032a ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्

06025032c सर्वज्ञानविमूढांस् तान् विद्धि नष्टान् अचेतसः


06025033a सदृशञ्ं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि

06025033c प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति


06025034a इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ

06025034c tayor na vazam Agacchet tau hy asya paripanthinau


06025035a श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्

06025035c स्वधर्मे निधनं श्रेयः परधर्मो भयावहः


06025036 अर्जुन उवाच

06025036a अथ केन प्रयुक्तो ऽयम्ं पापञ्ं चरति पूरुषः

06025036c अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः


06025037 श्रीभगवान् उवाच

06025037a काम एष क्रोध एष रजोगुणसमुद्भवः

06025037c महाशनो महापाप्मा विद्ध्य् एनम् इह वैरिणम्


06025038a धूमेनाव्रियते वह्निर् यथादर्शो मलेन च

06025038c यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम्


06025039a आवृतञ्ं ज्ञानम् एतेन ज्ञानिनो नित्यवैरिणा

06025039c कामरूपेण कौन्तेय दुष्पूरेणानलेन च


06025040a इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते

06025040c एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम्


06025041a तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ

06025041c पाप्मानम्ं प्रजहिह्य् एनञ्ं ज्ञानविज्ञाननाशनम्


06025042a इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः

06025042c मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः


06025043a एवम्ं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना

06025043c जहि शत्रुम्ं महाबाहो कामरूपन्ं दुरासदम्


bhg02 up bhg04