06024001 sa
06024001a ta
06024001c विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः
06024002 श्रीभगवान् उवाच
06024002a कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम्
06024002c अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन
06024003a क्लैब्य
06024003c क्षुद्रं हृदयदौर्बल्य
06024004 अर्जुन उवाच
06024004a कथ
06024004c इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन
06024005a गुरून् अहत्वा हि महानुभावाञ् श्रेयो भोक्तु
06024005c हत्वार्थकामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्
06024006a न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः
06024006c यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः
06024007a कार्पण्यदोषोपहतस्वभावः
06024007b पृच्छामि त्वा
06024007c यच् छ्रेय
06024007d शिष्यस् ते ऽहं शाधि मा
06024008a न हि प्रपश्यामि ममापनुद्यात्
06024007b यच् छोकम् उच्छोषणम् इन्द्रियाणाम्
06024008c अवाप्य भूमाव् असपत्नम् ऋद्धम्
06024007d राज्यं सुराणाम् अपि चाधिपत्यम्
06024009 स
06024009a एवम् उक्त्वा हृषीकेश
06024009c न योत्स्य इति गोविन्दम् उक्त्वा तूष्णी
06024010a तम् उवाच हृषीकेशः प्रहसन्न् इव भारत
06024010c सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः
06024011 श्रीभगवान् उवाच
06024011a अशोच्यान् अन्वशोचस् त्वम्
06024011b प्रज्ञावादांश् च भाषसे
note: Here ca meant "even though".
06024011c गतासून् अगतासूंश् च
06024011d नानुशोचन्ति पण्डिताः
नोते: औदिओ
06024012a न त्व् एवाह
06024012b न त्व
06024012c न चैव न भविष्यामः
06024012d सर्वे वयम् अतः परम्
06024013a देहिनो ऽस्मिन् यथा देहे
06024013b कौमारं यौवन
06024013c तथा देहान्तरप्राप्तिः
06024013d धीरस् तत्र न मुह्यति
06024014a मात्रास्पर्शास् तु कौन्तेय
06024014b शीतोष्णसुखदुःखदाः
06024014c आगमापायिनो ऽनित्याः
06024014d तांस् तितिक्षस्व भारत
06024015a यं हि न व्यथयन्त्य् एते पुरुष
06024015c समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते
06024016a नासतो विद्यते भावः
06024016b नाभावो विद्यते सतः
06024016c उभयोर् अपि दृष्टो ऽन्तः
06024016d त्व् अनयोस् तत्त्वदर्शिभिः
06024017a अविनाशि तु तद् विद्धि
06024017b येन सर्वम् इद
06024017c विनाशम् अव्ययस्यास्य
06024017d na kaz cit kartum arhati
06024018a अन्तवन्त इमे देहाः
06024018b नित्यस्योक्ता
06024018c अनाशिनो ऽप्रमेयस्य
06024018d तस्माद् युध्यस्व भारत
06024019a य एनं वेत्ति हन्तारम्
06024019b यश् चैन
06024019c उभौ तौ न विजानीतः
06024019d नायं हन्ति न हन्यते
06024020a न जायते म्रियते वा कदा चिन् नाय
06024020c अजो नित्य
06024021a वेदाविनाशिन
06024021c कथं स पुरुषः पार्थ कं घातयति हन्ति कम्
06024022a वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि
06024022c तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही
06024023a naina
06024023c na caina
06024024a अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च
06024024c नित्य
06024025a अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते
06024025c तस्माद् एवं विदित्वैन
06024026a अथ चैन
06024026c तथापि त्व
06024027a जातस्य हि ध्रुवो मृत्युर् ध्रुव
06024027c तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि
06024028a अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
06024028c अव्यक्तनिधनान्य् एव तत्र का परिदेवना
06024029a आश्चर्यवत् पश्यति कश् चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः
06024029c आश्चर्यवच् चैनम् अन्य
06024030a देही नित्यम् अवध्यो ऽय
06024030c तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि
06024031a स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि
06024031c धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते
06024032a यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम्
06024032c सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्
06024033a atha cet tvam ima
06024033c tata
06024034a अकीर्ति
06024034c स
06024035a भयाद् रणाद् उपरत
06024035c येषा
06024036a अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः
06024036c निन्दन्तस् तव सामर्थ्य
06024037a हतो वा प्राप्स्यसि स्वर्ग
06024037c तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः
06024038a सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
06024038c ततो युद्धाय युज्यस्व नैव
06024039a एषा ते ऽभिहिता सा
06024039c बुद्ध्या युक्तो यया पार्थ कर्मबन्ध
06024040a नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते
06024040c स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात्
06024041a व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन
06024041c बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम्
06024042a याम् इमा
06024042c वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः
06024043a कामात्मान
06024043c क्रियाविशेषबहुला
06024044a भोगैश्वर्यप्रसक्ताना
06024044c व्यवसायात्मिका बुद्धि
06024045a त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन
06024045c निर्द्व
06024046a यावान् अर्थ उदपाने सर्वत
06024046c तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः
06024047a कर्मण्य् एवाधिकारस् ते मा फलेषु कदा चन
06024047c मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि
06024048a योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय
06024048c सिद्ध्यसिद्ध्यो
06024049a दूरेण ह्य् अवर
06024049c बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः
06024050a बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते
06024050c तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्
06024051a कर्मज
06024051c जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम्
06024052a यदा ते मोहकलिल
06024052c तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च
06024053a श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला
06024053c समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि
06024054 अर्जुन उवाच
06024054a स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव
06024054c स्थितधीः किं प्रभाषेत किम् आसीत व्रजेत किम्
06024055 श्रीभगवान् उवाच
06024055a प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्
06024055c आत्मन्य् एवात्मना तुष्ट
06024056a दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः
06024056c वीतरागभयक्रोध
06024057a य
06024057c नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता
06024058a यदा संहरते चाय
06024058c इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता
06024059a विषया विनिवर्तन्ते निराहारस्य देहिनः
06024059c रसवर्जं रसो ऽप्य् अस्य पर
06024060a यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः
06024060c इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभ
06024061a तानि सर्वाणि संयम्य युक्त आसीत मत्परः
06024061c वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता
06024062a ध्यायतो विषयान् पुंस
06024062c सङ्गात् स
06024063a क्रोधाद् भवति स
06024063c स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति
06024064a रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन्
06024064c आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति
06024065a प्रसादे सर्वदुःखानां हानिर् अस्योपजायते
06024065c प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते
06024066a नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना
06024066c न चाभावयत
06024067a इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते
06024067c तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि
06024068a तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः
06024068c इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता
06024069a या निशा सर्वभूताना
06024069c यस्या
06024070a आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत्
06024070c तद्वत् कामा य
06024071a विहाय कामान् य
06024071c निर्ममो निरह
06024072a एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति
06024072c स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति
06024073 इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सा