bhg01 up bhg03

manual

bhg02

bhagavad gItA chapter 2

note: gaGguli

note: youtube chap 2 verse 1

note: sacred-texts


06024001 सञ्ंजय उवाच

06024001a तन्ं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम्

06024001c विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः


06024002 श्रीभगवान् उवाच

06024002a कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम्

06024002c अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन


06024003a क्लैब्यम्ं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते

06024003c क्षुद्रं हृदयदौर्बल्यन्ं त्यक्त्वोत्तिष्ठ परन्ंतप


06024004 अर्जुन उवाच

06024004a कथम्ं भीष्मम् अहं सङ्ंख्ये द्रोणञ्ं च मधुसूदन

06024004c इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन


06024005a गुरून् अहत्वा हि महानुभावाञ् श्रेयो भोक्तुम्ं भैक्षम् अपीह लोके

06024005c हत्वार्थकामांस् तु गुरून् इहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्


06024006a न चैतद् विद्मः कतरन् नो गरीयो यद् वा जयेम यदि वा नो जयेयुः

06024006c यान् एव हत्वा न जिजीविषामस् ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः


06024007a कार्पण्यदोषोपहतस्वभावः

06024007b पृच्छामि त्वान्ं धर्मसम्ंमूढचेताः

06024007c यच् छ्रेयस्ः स्यान् निश्चितम्ं ब्रूहि तन् मे

06024007d शिष्यस् ते ऽहं शाधि मान्ं त्वाम्ं प्रपन्नम्


06024008a न हि प्रपश्यामि ममापनुद्यात्


06024007b यच् छोकम् उच्छोषणम् इन्द्रियाणाम्


06024008c अवाप्य भूमाव् असपत्नम् ऋद्धम्


06024007d राज्यं सुराणाम् अपि चाधिपत्यम्


06024009 सञ्ंजय उवाच

06024009a एवम् उक्त्वा हृषीकेशङ्ं गुडाकेशः परंतप

06024009c न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीम्ं बभूव ह


06024010a तम् उवाच हृषीकेशः प्रहसन्न् इव भारत

06024010c सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः


06024011 श्रीभगवान् उवाच

06024011a अशोच्यान् अन्वशोचस् त्वम्

06024011b प्रज्ञावादांश् च भाषसे

note: Here ca meant "even though".

06024011c गतासून् अगतासूंश् च

06024011d नानुशोचन्ति पण्डिताः

नोते: औदिओ


06024012a न त्व् एवाहञ्ं जातु नासम्

06024012b न त्वन्ं नेमे जनाधिपाः

06024012c न चैव न भविष्यामः

06024012d सर्वे वयम् अतः परम्


06024013a देहिनो ऽस्मिन् यथा देहे

06024013b कौमारं यौवनञ्ं जरा

06024013c तथा देहान्तरप्राप्तिः

06024013d धीरस् तत्र न मुह्यति


06024014a मात्रास्पर्शास् तु कौन्तेय

06024014b शीतोष्णसुखदुःखदाः

06024014c आगमापायिनो ऽनित्याः

06024014d तांस् तितिक्षस्व भारत


06024015a यं हि न व्यथयन्त्य् एते पुरुषम्ं पुरुषर्षभ

06024015c समदुःखसुखं धीरं सो ऽमृतत्वाय कल्पते


06024016a नासतो विद्यते भावः

06024016b नाभावो विद्यते सतः

06024016c उभयोर् अपि दृष्टो ऽन्तः

06024016d त्व् अनयोस् तत्त्वदर्शिभिः


06024017a अविनाशि तु तद् विद्धि

06024017b येन सर्वम् इदन्ं ततम्

06024017c विनाशम् अव्ययस्यास्य

06024017d na kaz cit kartum arhati


06024018a अन्तवन्त इमे देहाः

06024018b नित्यस्योक्ताश्ः शरीरिणः

06024018c अनाशिनो ऽप्रमेयस्य

06024018d तस्माद् युध्यस्व भारत


06024019a य एनं वेत्ति हन्तारम्

06024019b यश् चैनम्ं मन्यते हतम्

06024019c उभौ तौ न विजानीतः

06024019d नायं हन्ति न हन्यते


06024020a न जायते म्रियते वा कदा चिन् नायम्ं भूत्वा भविता वा न भूयः

06024020c अजो नित्यश्ः शाश्वतो ऽयम्ं पुराणो न हन्यते हन्यमाने शरीरे


06024021a वेदाविनाशिनन्ं नित्यं य एनम् अजम् अव्ययम्

06024021c कथं स पुरुषः पार्थ कं घातयति हन्ति कम्


06024022a वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो ऽपराणि

06024022c तथा शरीराणि विहाय जीर्णान्य् अन्यानि संयाति नवानि देही


06024023a नैनञ्ं छिन्दन्ति शस्त्राणि नैनन्ं दहति पावकः

06024023c न चैनङ्ं क्लेदयन्त्य् आपो न शोषयति मारुतः


06024024a अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च

06024024c नित्यस्ः सर्वगतस्ः स्थाणुर् अचलो ऽयं सनातनः


06024025a अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते

06024025c तस्माद् एवं विदित्वैनन्ं नानुशोचितुम् अर्हसि


06024026a अथ चैनन्ं नित्यजातन्ं नित्यं वा मन्यसे मृतम्

06024026c तथापि त्वम्ं महाबाहो नैनं शोचितुम् अर्हसि


06024027a जातस्य हि ध्रुवो मृत्युर् ध्रुवञ्ं जन्म मृतस्य च

06024027c तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि


06024028a अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत

06024028c अव्यक्तनिधनान्य् एव तत्र का परिदेवना


06024029a आश्चर्यवत् पश्यति कश् चिद् एनम् आश्चर्यवद् वदति तथैव चान्यः

06024029c आश्चर्यवच् चैनम् अन्यश्ः शृणोति श्रुत्वाप्य् एनं वेद न चैव कश् चित्


06024030a देही नित्यम् अवध्यो ऽयन्ं देहे सर्वस्य भारत

06024030c तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि


06024031a स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि

06024031c धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते


06024032a यदृच्छया चोपपन्नं स्वर्गद्वारम् अपावृतम्

06024032c सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्


06024033a अथ चेत् त्वम् इमन्ं धर्म्यं सङ्ंग्रामन्ं न करिष्यसि

06024033c ततस्ः स्वधर्मङ्ं कीर्तिञ्ं च हित्वा पापम् अवाप्स्यसि


06024034a अकीर्तिञ्ं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम्

06024034c सम्ंभावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते


06024035a भयाद् रणाद् उपरतम्ं मंस्यन्ते त्वाम्ं महारथाः

06024035c येषाञ्ं च त्वम्ं बहुमतो भूत्वा यास्यसि लाघवम्


06024036a अवाच्यवादांश् च बहून् वदिष्यन्ति तवाहिताः

06024036c निन्दन्तस् तव सामर्थ्यन्ं ततो दुःखतरं नु किम्


06024037a हतो वा प्राप्स्यसि स्वर्गञ्ं जित्वा वा भोक्ष्यसे महीम्

06024037c तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः


06024038a सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ

06024038c ततो युद्धाय युज्यस्व नैवम्ं पापम् अवाप्स्यसि


06024039a एषा ते ऽभिहिता साङ्ंख्ये बुद्धिर् योगे त्व् इमां शृणु

06024039c बुद्ध्या युक्तो यया पार्थ कर्मबन्धम्ं प्रहास्यसि


06024040a नेहाभिक्रमनाशो ऽस्ति प्रत्यवायो न विद्यते

06024040c स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात्


06024041a व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन

06024041c बहुशाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम्


06024042a याम् इमाम्ं पुष्पितां वाचम्ं प्रवदन्त्य् अविपश्चितः

06024042c वेदवादरताः पार्थ नान्यद् अस्तीति वादिनः


06024043a कामात्मानस्ः स्वर्गपरा जन्मकर्मफलप्रदाम्

06024043c क्रियाविशेषबहुलाम्ं भोगैश्वर्यगतिम्ं प्रति


06024044a भोगैश्वर्यप्रसक्तानान्ं तयापहृतचेतसाम्

06024044c व्यवसायात्मिका बुद्धिस्ः समाधौ न विधीयते


06024045a त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन

06024045c निर्द्वन्ंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्


06024046a यावान् अर्थ उदपाने सर्वतस्ः सम्ंप्लुतोदके

06024046c तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः


06024047a कर्मण्य् एवाधिकारस् ते मा फलेषु कदा चन

06024047c मा कर्मफलहेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि


06024048a योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय

06024048c सिद्ध्यसिद्ध्योस्ः समो भूत्वा समत्वं योग उच्यते


06024049a दूरेण ह्य् अवरङ्ं कर्म बुद्धियोगाद् धनञ्ंजय

06024049c बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः


06024050a बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते

06024050c तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्


06024051a कर्मजम्ं बुद्धियुक्ता हि फलन्ं त्यक्त्वा मनीषिणः

06024051c जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य् अनामयम्


06024052a यदा ते मोहकलिलम्ं बुद्धिर् व्यतितरिष्यति

06024052c तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च


06024053a श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला

06024053c समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि


06024054 अर्जुन उवाच

06024054a स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव

06024054c स्थितधीः किं प्रभाषेत किम् आसीत व्रजेत किम्


06024055 श्रीभगवान् उवाच

06024055a प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्

06024055c आत्मन्य् एवात्मना तुष्टस्ः स्थितप्रज्ञस् तदोच्यते


06024056a दुःखेष्व् अनुद्विग्नमनाः सुखेषु विगतस्पृहः

06024056c वीतरागभयक्रोधस्ः स्थितधीर् मुनिर् उच्यते


06024057a यस्ः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम्

06024057c नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता


06024058a यदा संहरते चायङ्ं कूर्मो ऽङ्गानीव सर्वशः

06024058c इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता


06024059a विषया विनिवर्तन्ते निराहारस्य देहिनः

06024059c रसवर्जं रसो ऽप्य् अस्य परन्ं दृष्ट्वा निवर्तते


06024060a यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः

06024060c इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभम्ं मनः


06024061a तानि सर्वाणि संयम्य युक्त आसीत मत्परः

06024061c वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता


06024062a ध्यायतो विषयान् पुंसस्ः सङ्गस् तेषूपजायते

06024062c सङ्गात् सञ्ंजायते कामः कामात् क्रोधो ऽभिजायते


06024063a क्रोधाद् भवति सम्ंमोहस्ः सम्ंमोहात् स्मृतिविभ्रमः

06024063c स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति


06024064a रागद्वेषवियुक्तैस् तु विषयान् इन्द्रियैश् चरन्

06024064c आत्मवश्यैर् विधेयात्मा प्रसादम् अधिगच्छति


06024065a प्रसादे सर्वदुःखानां हानिर् अस्योपजायते

06024065c प्रसन्नचेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते


06024066a नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना

06024066c न चाभावयतश्ः शान्तिर् अशान्तस्य कुतस्ः सुखम्


06024067a इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते

06024067c तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि


06024068a तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः

06024068c इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता


06024069a या निशा सर्वभूतानान्ं तस्याञ्ं जागर्ति संयमी

06024069c यस्याञ्ं जाग्रति भूतानि सा निशा पश्यतो मुनेः


06024070a आपूर्यमाणम् अचलप्रतिष्ठं समुद्रम् आपः प्रविशन्ति यद्वत्

06024070c तद्वत् कामा यम्ं प्रविशन्ति सर्वे स शान्तिम् आप्नोति न कामकामी


06024071a विहाय कामान् यस्ः सर्वान् पुमांश् चरति निस्ःस्पृहः

06024071c निर्ममो निरहङ्ंकारस्ः स शान्तिम् अधिगच्छति


06024072a एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति

06024072c स्थित्वास्याम् अन्तकाले ऽपि ब्रह्मनिर्वाणम् ऋच्छति


06024073 इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ंख्ययोगो नाम द्वितीयो ऽध्यायः


bhg01 up bhg03