ayigiri up bhg02

manual

bhg01

note: 2021 youtube video -- Bhagavad Gītā Chapter 1 (sung)

bhagavad gItA chapter 1

note: gaGguli

note: youtube chanted

note: this is a note with a link to bhis and another to Bhishma


06023001 धृतराष्ट्र उवाच

06023001a धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः

06023001c मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय

नोते: औदिओ


06023002 सञ्ंजय उवाच

06023002a दृष्ट्वा तु पाण्डवानीकं व्यूढन्ं दुर्योधनस् तदा

06023002c आचार्यम् उपसङ्ंगम्य राजा वचनम् अब्रवीत्


06023003a pazyaitAmM pANDuputrANAm AcArya mahatIJM camUm

06023003c व्यूढान्ं द्रुपदपुत्रेण तव शिष्येण धीमता


06023004a अत्र शूरा महेष्वासा भीमार्जुनसमा युधि

06023004c युयुधानो विराटश् च द्रुपदश् च महारथः


06023005a धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान्

06023005c पुरुजित् कुन्तिभोजश् च शैब्यश् च नरपुङ्ंगवः


06023006a युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान्

06023006c सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः


06023007a अस्माकन्ं तु विशिष्टा ये तान् निबोध द्विजोत्तम

06023007c नायका मम सैन्यस्य सञ्ंज्ञार्थन्ं तान् ब्रवीमि ते


06023008a भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्ंजयः

06023008c अश्वत्थामा विकर्णश् च सौमदत्तिस् तथैव च


06023009a अन्ये च बहवश्ः शूरा मदर्थे त्यक्तजीविताः

06023009c नानाशस्त्रप्रहरणास्ः सर्वे युद्धविशारदाः


06023010a अपर्याप्तन्ं तद् अस्माकम्ं बलम्ं भीष्माभिरक्षितम्

06023010c पर्याप्तन्ं त्व् इदम् एतेषाम्ं बलम्ं भीमाभिरक्षितम्


06023011a अयनेषु च सर्वेषु यथाभागम् अवस्थिताः

06023011c भीष्मम् एवाभिरक्षन्तु भवन्तस्ः सर्व एव हि


06023012a तस्य सञ्ंजनयन् हर्षङ्ं कुरुवृद्धः पितामहः

06023012c सिंहनादं विनद्योच्चैश्ः शङ्खन्ं दध्मौ प्रतापवान्


06023013a ततश्ः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः

06023013c सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत्


06023014a ततश्ः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ

06023014c माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः


06023015a पाञ्चजन्यं हृषीकेशो देवदत्तन्ं धनञ्ंजयः

06023015c पौण्ड्रन्ं दध्मौ महाशङ्खम्ं भीमकर्मा वृकोदरः


06023016a अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः

06023016c नकुलस्ः सहदेवश् च सुघोषमणिपुष्पकौ


06023017a काश्यश् च परमेष्वासश्ः शिखण्डी च महारथः

06023017c धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः


06023018a द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवीपते

06023018c सौभद्रश् च महाबाहुश्ः शङ्खान् दध्मुः पृथक् पृथक्

note: ...


06023019a स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्

06023019c नभश् च पृथिवीञ्ं चैव तुमुलो व्यनुनादयन्


06023020a अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः

06023020c प्रवृत्ते शस्त्रसम्ंपाते धनुर् उद्यम्य पाण्डवः


06023021a हृषीकेशन्ं तदा वाक्यम् इदम् आह महीपते

note: sri sri 21-22

06023021c सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत


06023022a यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान्

06023022c कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे

note: sri sri 23


06023023a योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः

06023023c धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः

note: sri sri 24


06023024 सञ्ंजय उवाच

06023024a एवम् उक्तो हृषीकेशो गुडाकेशेन भारत

06023024c सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम्


06023025a भीष्मद्रोणप्रमुखतस्ः सर्वेषाञ्ं च महीक्षिताम्

note: sri sri 25

06023025c उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति


06023026a तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान्

06023026c आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा


06023027a श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि

06023027c तान् समीक्ष्य स कौन्तेयस्ः सर्वान् बन्धून् अवस्थितान्


06023028a कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत्

06023028c दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सून् समवस्थितान्


06023029a सीदन्ति मम गात्राणि मुखञ्ं च परिशुष्यति

06023029c वेपथुश् च शरीरे मे रोमहर्षश् च जायते


06023030a गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते

06023030c न च शक्नोम्य् अवस्थातुम्ं भ्रमतीव च मे मनः


06023031a निमित्तानि च पश्यामि विपरीतानि केशव

06023031c न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे


06023032a न काङ्क्षे विजयङ्ं कृष्ण न च राज्यं सुखानि च

06023032c किन्ं नो राज्येन गोविन्द किम्ं भोगैर् जीवितेन वा


06023033a येषाम् अर्थे काङ्क्षितन्ं नो राज्यम्ं भोगास्ः सुखानि च

06023033c त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च


06023034a आचार्याः पितरः पुत्रास् तथैव च पितामहाः

06023034c मातुलाश्ः श्वशुराः पौत्राः स्यालाः संबन्धिनस् तथा


06023035a एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन

06023035c अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते


06023036a निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन

06023036c पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः


06023037a तस्मान् नार्हा वयं हन्तुन्ं धार्तराष्ट्रान् स्वबान्धवान्

06023037c स्वजनं हि कथं हत्वा सुखिनस्ः स्याम माधव


06023038a यद्य् अप्य् एते न पश्यन्ति लोभोपहतचेतसः

06023038c कुलक्षयकृतन्ं दोषम्ं मित्रद्रोहे च पातकम्


06023039a कथन्ं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम्

06023039c कुलक्षयकृतन्ं दोषम्ं प्रपश्यद्भिर् जनार्दन


06023040a कुलक्षये प्रणश्यन्ति कुलधर्मास्ः सनातनाः

06023040c धर्मे नष्टे कुलङ्ं कृत्स्नम् अधर्मो ऽभिभवत्य् उत


06023041a अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः

06023041c स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्ंकरः


06023042a सङ्ंकरो नरकायैव कुलघ्नानाङ्ं कुलस्य च

06023042c पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः


06023043a दोषैर् एतैः कुलघ्नानां वर्णसंकरकारकैः

06023043c उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः


06023044a उत्सन्नकुलधर्माणाम्ं मनुष्याणाञ्ं जनार्दन

06023044c नरके नियतं वासो भवतीत्य् अनुशुश्रुम


06023045a अहो बत महत् पापङ्ं कर्तुं व्यवसिता वयम्

06023045c यद् राज्यसुखलोभेन हन्तुं स्वजनम् उद्यताः


06023046a यदि माम् अप्रतीकारम् अशस्त्रं शस्त्रपाणयः

06023046c धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरम्ं भवेत्


06023047a एवम् उक्त्वार्जुनस्ः सङ्ंख्ये रथोपस्थ उपाविशत्

06023047c विसृज्य सशरञ्ं चापं शोकसंविग्नमानसः


06024048 इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ऽर्जुनविषादयोगो नाम प्रथमो ऽध्यायः


ayigiri up bhg02