bhg07 up bhg09

manual

bhg08

bhagavad gItA chapter 8

note: gaGguli


06030001 अर्जुन उवाच

06030001a किन्ं तद् ब्रह्म किम् अध्यात्मङ्ं किङ्ं कर्म पुरुषोत्तम

06030001c अधिभूतञ्ं च किम्ं प्रोक्तम् अधिदैवङ्ं किम् उच्यते


06030002a अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन

06030002c प्रयाणकाले च कथञ्ं ज्ञेयो ऽसि नियतात्मभिः


06030003 श्रीभगवान् उवाच

06030003a अक्षरम्ं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते

06030003c भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः


06030004c अधियज्ञो ऽहम् एवात्र देहे देहभृतां वर

06030004a अधिभूतङ्ं क्षरो भावः पुरुषश् चाधिदैवतम्


06030005a अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरम्

06030005c यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः


06030006a यं यं वापि स्मरन् भावन्ं त्यजत्य् अन्ते कलेवरम्

06030006c तन्ं तम् एवैति कौन्तेय सदा तद्भावभावितः


06030007a तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च

06030007c मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयः


06030008a अभ्यासयोगयुक्तेन चेतसा नान्यगामिना

06030008c परमम्ं पुरुषन्ं दिव्यं याति पार्थानुचिन्तयन्


06030009a कविम्ं पुराणम् अनुशासितारम् अणोर् अणीयांसम् अनुस्मरेद् यः

06030009c सर्वस्य धातारम् अचिन्त्यरूपम् आदित्यवर्णन्ं तमसः परस्तात्


06030010a प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव

06030010c भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक् स तम्ं परम्ं पुरुषम् उपैति दिव्यम्


06030011a यद् अक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः

06030011c यद् इच्छन्तो ब्रह्मचर्यञ्ं चरन्ति तत् ते पदं सङ्ंग्रहेण प्रवक्ष्ये


06030012a सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च

06030012c मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योगधारणाम्


06030013a ओम् इत्य् एकाक्षरम्ं ब्रह्म व्याहरन् माम् अनुस्मरन्

06030013c यः प्रयाति त्यजन् देहं स याति परमां गतिम्


06030014a अनन्यचेतास्ः सततं यो मां स्मरति नित्यशः

06030014c तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः


06030015a माम् उपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम्

06030015c नाप्नुवन्ति महात्मानस्ः संसिद्धिम्ं परमाङ्ं गताः


06030016a आ ब्रह्मभुवनाल् लोकाः पुनरावर्तिनो ऽर्जुन

06030016c माम् उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते


06030017a सहस्रयुगपर्यन्तम् अहर् यद् ब्रह्मणो विदुः

06030017c रात्रिं युगसहस्रान्तान्ं ते ऽहोरात्रविदो जनाः


06030018a अव्यक्ताद् व्यक्तयस्ः सर्वाः प्रभवन्त्य् अहरागमे

06030018c रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ंज्ञके


06030019a भूतग्रामस्ः स एवायम्ं भूत्वा भूत्वा प्रलीयते

06030019c रात्र्यागमे ऽवशः पार्थ प्रभवत्य् अहरागमे


06030020a परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः

06030020c यस्ः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति


06030021a अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम्

06030021c यम्ं प्राप्य न निवर्तन्ते तद् धाम परमम्ं मम


06030022a पुरुषस्ः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया

06030022c यस्यान्तस्ःस्थानि भूतानि येन सर्वम् इदन्ं ततम्


06030023a यत्र काले त्व् अनावृत्तिम् आवृत्तिञ्ं चैव योगिनः

06030023c प्रयाता यान्ति तङ्ं कालं वक्ष्यामि भरतर्षभ


06030024a अग्निर् ज्योतिर् अहश्ः शुक्लष्ः षण्मासा उत्तरायणम्

06030024c तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः


06030025a धूमो रात्रिस् तथा कृष्णष्ः षण्मासा दक्षिणायनम्

06030025c तत्र चान्द्रमसञ्ं ज्योतिर् योगी प्राप्य निवर्तते


06030026a शुक्लकृष्णे गती ह्य् एते जगतश्ः शाश्वते मते

06030026c एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः


06030027a नैते सृती पार्थ जानन् योगी मुह्यति कश् चन

06030027c तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन


06030028a वेदेषु यज्ञेषु तपस्ःसु चैव दानेषु यत् पुण्यफलम्ं प्रदिष्टम्

06030028c अत्येति तत् सर्वम् इदं विदित्वा योगी परं स्थानम् उपैति चाद्यम्


bhg07 up bhg09