bhg08 up bhg10

manual

bhg09

bhagavad gItA chapter 9

note: gaGguli


06031001 श्रीभगवान् उवाच

06031001a इदन्ं तु ते गुह्यतमम्ं प्रवक्ष्याम्य् अनसूयवे

06031001c ज्ञानं विज्ञानसहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात्


06031002a राजविद्या राजगुह्यम्ं पवित्रम् इदम् उत्तमम्

06031002c प्रत्यक्षावगमन्ं धर्म्यं सुसुखङ्ं कर्तुम् अव्ययम्


06031003a अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप

06031003c अप्राप्य मान्ं निवर्तन्ते मृत्युसंसारवर्त्मनि


06031004a मया ततम् इदं सर्वञ्ं जगद् अव्यक्तमूर्तिना

06031004c मत्स्थानि सर्वभूतानि न चाहन्ं तेष्व् अवस्थितः


06031005a न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम्

06031005c भूतभृन् न च भूतस्थो ममात्मा भूतभावनः


06031006a यथाकाशस्थितो नित्यं वायुस्ः सर्वत्रगो महान्

06031006c तथा सर्वाणि भूतानि मत्स्थानीत्य् उपधारय


06031007a सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्

06031007c कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम्


06031008a प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः

06031008c भूतग्रामम् इमङ्ं कृत्स्नम् अवशम्ं प्रकृतेर् वशात्


06031009a न च मान्ं तानि कर्माणि निबध्नन्ति धनञ्ंजय

06031009c उदासीनवद् आसीनम् असक्तन्ं तेषु कर्मसु


06031010a मयाध्यक्षेण प्रकृतिस्ः सूयते सचराचरम्

06031010c हेतुनानेन कौन्तेय जगद् विपरिवर्तते


06031011a अवजानन्ति माम्ं मूढा मानुषीन्ं तनुम् आश्रितम्

06031011c परम्ं भावम् अजानन्तो मम भूतमहेश्वरम्


06031012a मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः

06031012c राक्षसीम् आसुरीञ्ं चैव प्रकृतिम्ं मोहिनीं श्रिताः


06031013a महात्मानस् तु माम्ं पार्थ दैवीम्ं प्रकृतिम् आश्रिताः

06031013c भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम्


06031014a सततङ्ं कीर्तयन्तो मां यतन्तश् च दृढव्रताः

06031014c नमस्यन्तश् च माम्ं भक्त्या नित्ययुक्ता उपासते


06031015a ज्ञानयज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते

06031015c एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्


06031016a अहङ्ं क्रतुर् अहं यज्ञस्ः स्वधाहम् अहम् औषधम्

06031016c मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम्


06031017a पिताहम् अस्य जगतो माता धाता पितामहः

06031017c वेद्यम्ं पवित्रम् ओङ्ंकार ऋक् साम यजुर् एव च


06031018a गतिर् भर्ता प्रभुस्ः साक्षी निवासश्ः शरणं सुहृत्

06031018c प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम्


06031019a तपाम्य् अहम् अहं वर्षन्ं निगृह्णाम्य् उत्सृजामि च

06031019c अमृतञ्ं चैव मृत्युश् च सदसच् चाहम् अर्जुन


06031020a त्रैविद्या मां सोमपाः पूतपापा यज्ञैर् इष्ट्वा स्वर्गतिं प्रार्थयन्ते

06031020c ते पुण्यम् आसाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान्


06031021a ते तम्ं भुक्त्वा स्वर्गलोकं विशालङ्ं क्षीणे पुण्ये मर्त्यलोकं विशन्ति

06031021c एवन्ं त्रयीधर्मम् अनुप्रपन्ना गतागतङ्ं कामकामा लभन्ते


06031022a अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते

06031022c तेषान्ं नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम्


06031023a ये ऽप्य् अन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः

06031023c ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम्


06031024a अहं हि सर्वयज्ञानाम्ं भोक्ता च प्रभुर् एव च

06031024c न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते


06031025a यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः

06031025c भूतानि यान्ति भूतेज्या यान्ति मद्याजिनो ऽपि माम्


06031026a पत्रम्ं पुष्पम्ं फलन्ं तोयं यो मे भक्त्या प्रयच्छति

06031026c तद् अहम्ं भक्त्युपहृतम् अश्नामि प्रयतात्मनः


06031027a यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत्

06031027c यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्


06031028a शुभाशुभफलैर् एवम्ं मोक्ष्यसे कर्मबन्धनैः

06031028c सन्ंन्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि


06031029a समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः

06031029c ये भजन्ति तु माम्ं भक्त्या मयि ते तेषु चाप्य् अहम्


06031030a अपि चेत् सुदुराचारो भजते माम् अनन्यभाक्

06031030c साधुर् एव स मन्तव्यस्ः सम्यग् व्यवसितो हि सः


06031031a क्षिप्रम्ं भवति धर्मात्मा शश्वच्छान्तिन्ं निगच्छति

06031031c कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति


06031032a मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः

06031032c स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति पराङ्ं गतिम्


06031033a किम्ं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा

06031033c अनित्यम् असुखं लोकम् इमम्ं प्राप्य भजस्व माम्


06031034a मन्मना भव मद्भक्तो मद्याजी मान्ं नमस्कुरु

06031034c माम् एवैष्यसि युक्त्वैवम् आत्मानम्ं मत्परायणः


bhg08 up bhg10