bhg12 up bhg14

manual

bhg13

bhagavad gItA chapter 13

note: gaGguli


06035001 श्रीभगवान् उवाच

06035001a इदं शरीरङ्ं कौन्तेय क्षेत्रम् इत्य् अभिधीयते

06035001c एतद् यो वेत्ति तम्ं प्राहुः क्षेत्रज्ञ इति तद्विदः


06035002a क्षेत्रज्ञञ्ं चापि मां विद्धि सर्वक्षेत्रेषु भारत

06035002c क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानम्ं मतम्ं मम


06035003a तत् क्षेत्रं यच् च यादृक् च यद्विकारि यतश् च यत्

06035003c स च यो यत्प्रभावश् च तत् समासेन मे शृणु


06035004a ऋषिभिर् बहुधा गीतञ्ं छन्दोभिर् विविधैः पृथक्

06035004c ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः


06035005a महाभूतान्य् अहङ्ंकारो बुद्धिर् अव्यक्तम् एव च

06035005c इन्द्रियाणि दशैकञ्ं च पञ्च चेन्द्रियगोचराः


06035006a इच्छा द्वेषस्ः सुखन्ं दुःखं संघातश् चेतना धृतिः

06035006c एतत् क्षेत्रं समासेन सविकारम् उदाहृतम्


06035007a अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम्

06035007c आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः


06035008a इन्द्रियार्थेषु वैराग्यम् अनहङ्ंकार एव च

06035008c जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्


06035009a असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु

06035009c नित्यञ्ं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु


06035010a मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी

06035010c विविक्तदेशसेवित्वम् अरतिर् जनसंसदि


06035011a अध्यात्मज्ञाननित्यत्वम्

06035011b तत्त्वज्ञानार्थदर्शनम्

06035011c एतज् ज्ञानम् इति प्रोक्तम्

06035011d अज्ञानं यद् अतो ऽन्यथा


06035012a ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते

06035012c अनादिमत् परम्ं ब्रह्म न सत् तन् नासद् उच्यते


06035013a सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्

06035013c सर्वतश्ःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति


06035014a सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्

06035014c असक्तं सर्वभृच् चैव निर्गुणङ्ं गुणभोक्तृ च


06035015a बहिर् अन्तश् च भूतानाम् अचरञ्ं चरम् एव च

06035015c सूक्ष्मत्वात् तद् अविज्ञेयन्ं दूरस्थञ्ं चान्तिके च तत्


06035016a अविभक्तञ्ं च भूतेषु विभक्तम् इव च स्थितम्

06035016c भूतभर्तृ च तज् ज्ञेयङ्ं ग्रसिष्णु प्रभविष्णु च


06035017a ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते

06035017c ज्ञानञ्ं ज्ञेयञ्ं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्


06035018a इति क्षेत्रन्ं तथा ज्ञानञ्ं ज्ञेयञ्ं चोक्तं समासतः

06035018c मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते


06035019a प्रकृतिम्ं पुरुषञ्ं चैव विद्ध्य् अनादी उभाव् अपि

06035019c विकारांश् च गुणांश् चैव विद्धि प्रकृतिसम्ंभवान्


06035020a कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते

06035020c पुरुषस्ः सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते


06035021a पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्

06035021c कारणङ्ं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु


06035022a उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः

06035022c परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः


06035023a य एवं वेत्ति पुरुषम्ं प्रकृतिञ्ं च गुणइस्ः सह

06035023c सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते


06035024a ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना

06035024c अन्ये साङ्ंख्येन योगेन कर्मयोगेन चापरे


06035025a अन्ये त्व् एवम् अजानन्तश्ः श्रुत्वान्येभ्य उपासते

06035025c ते ऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः


06035026a यावत् सञ्ंजायते किञ्ं चित् सत्त्वं स्थावरजङ्गमम्

06035026c क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ


06035027a समं सर्वेषु भूतेषु तिष्ठन्तम्ं परमेश्वरम्

06035027c विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति


06035028a समम्ं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम्

06035028c न हिनस्त्य् आत्मनात्मानन्ं ततो याति पराङ्ं गतिम्


06035029a प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः

06035029c यः पश्यति तथात्मानम् अकर्तारं स पश्यति


06035030a यदा भूतपृथग्भावम् एकस्थम् अनुपश्यति

06035030c तत एव च विस्तारम्ं ब्रह्म सम्ंपद्यते तदा


06035031a अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः

06035031c शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते


06035032a यथा सर्वगतं सौक्ष्म्याद् आकाशन्ं नोपलिप्यते

06035032c सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते


06035033a यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः

06035033c क्षेत्रङ्ं क्षेत्री तथा कृत्स्नम्ं प्रकाशयति भारत


06035034a क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरञ्ं ज्ञानचक्षुषा

06035034c भूतप्रकृतिमोक्षञ्ं च ये विदुर् यान्ति ते परम्


bhg12 up bhg14