manual S H O B N M K
bhg13
bhagavad gItA chapter 13
note: gaGguli
06035001 zrIbhagavAn uvAca 'The Holy One said,
06035001a इदं शरीरङ् M कौन्तेय क्षेत्रम् इत्य् अभिधीयते 'This body, O son of kuntI , is called th Field.
06035001c etad yo vetti tam M प्राहुः क्षेत्रज्ञ इति तद्विदः Him who knoweth it, the learned call the Field-knower.
06035002a क्षेत्रज्ञञ् M चापि मां विद्धि सर्वक्षेत्रेषु भारत Know me, O bharata , to be the Field.
06035002c क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानम् M matam M mama Only the knowledge of the field and the field-knower is true knowledge.
06035003a तत् क्षेत्रं यच् च यादृक् च यद्विकारि yataz ca yat What that field is, and what it is like, and what shapes it takes, and whence it comes,
06035003c स च यो यत्प्रभावश् च तत् समासेन मे शृणु and wgo the fieldknower is, and what his powers are, hear from me in brief.
06035004a ऋषिभिर् बहुधा गीतञ् M छन्दोभिर् विविधैः पृथक् All this hath in many ways been sung separately, by RSi s in various verses,
06035004c ब्रह्मसूत्रपदैश् चैव हेतुमद्भिर् विनिश्चितैः in well-settled texts fraught with reason and giving indications of brahman .
06035005a महाभूतान्य् अहङ् M कारो buddhir avyaktam eva ca The great elements, egoism, intellect, the unmanifest (viz., Prakriti),
06035005c इन्द्रियाणि दशैकञ् M च पञ्च चेन्द्रियगोचराः also the eleven organs (including manas ), the five fields of action of the senses,
06035006a इच्छा द्वेषस् H सुखन् M दुःखं संघातश् चेतना धृतिः desire, aversion, pleasure, pain, body consciousness, courage,
06035006c एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् -- all this in brief hath been declared to be different forms of the field.
06035007a अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् Arjavam Absence of vanity, absence of ostentation, abstention from injury, forgiveness, straightforwardness,
06035007c आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः devotion to preceptor, purity, constancy, self-restraint,
06035008a इन्द्रियार्थेषु वैराग्यम् अनहङ् M कार eva ca indifference to objects of sense, absence of egoism,
06035008c janmamRtyujarAvyAdhiduHkhadoSAnudarzanam perception of the misery and evil of birth, death, decrepitude and disease,
06035009a asaktir anabhiSvaGgaH putradAragRhAdiSu 3 freedom from attachment, absence of sympathy for son, wife, home, and the rest,
06035009c नित्यञ् M च समचित्तत्वम् इष्टानिष्टोपपत्तिषु and constant equanimity of heart on attainment of good and evil,
06035010a मयि चानन्ययोगेन भक्तिर् अव्यभिचारिणी unswerving devotion to me without meditation on anything else,
06035010c viviktadezasevitvam aratir janasaMsadi frequenting of lonely places, distaste for concourse of men,
06035011a adhyAtmajJAnanityatvam 1 constancy in the knowledge of the relation of the individual self to the supreme,
06035011b tattvajJAnArthadarzanam perception of the object of the knowledge of truth,
06035011c etaj jJAnam iti proktam --all this is called Knowledge;
06035011d अज्ञानं यद् अतो ऽन्यथा all that which is contrary to this is Ignorance.
06035012a ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वामृतम् अश्नुते
06035012c अनादिमत् परम् M ब्रह्म न सत् तन् नासद् उच्यते
06035013a सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्
06035013c सर्वतश् H श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति
06035014a sarvendriyaguNAbhAsaM sarvendriyavivarjitam who is possessed of all the qualities of the senses (though) devoid of the senses,
06035014c असक्तं सर्वभृच् चैव निर्गुणङ् M गुणभोक्तृ ca without attachment (yet) sustaining all things, without attributes (yet) enjoying (a) all attributes,
06035015a बहिर् अन्तश् च भूतानाम् अचरञ् M caram eva ca 3 without and within all creatures, immobile and mobile,
06035015c सूक्ष्मत्वात् तद् अविज्ञेयन् M दूरस्थञ् M चान्तिके ca tat not knowable because of (his) subtlety, remote yet near, undistributed in all beings,
06035016a अविभक्तञ् M च भूतेषु विभक्तम् इव च स्थितम्
06035016c भूतभर्तृ च तज् ज्ञेयङ् M ग्रसिष्णु प्रभविष्णु च
06035017a ज्योतिषाम् अपि तज् ज्योतिस् तमसः परम् उच्यते
06035017c ज्ञानञ् M ज्ञेयञ् M ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्
06035018a इति क्षेत्रन् M तथा ज्ञानञ् M ज्ञेयञ् M चोक्तं समासतः
06035018c मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते
06035019a प्रकृतिम् M पुरुषञ् M चैव विद्ध्य् अनादी उभाव् अपि
06035019c विकारांश् च गुणांश् चैव विद्धि प्रकृतिसम् M भवान्
06035020a कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते
06035020c पुरुषस् H सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते
06035021a पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्
06035021c कारणङ् M गुणसङ्गो ऽस्य सदसद्योनिजन्मसु
06035022a उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः Surveyor, approver, supporter, perceiverr, the mighty lord,
06035022c परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः and also the Supreme Soul -- all this the Supreme Purusha is said to be in this body.
06035023a य एवं वेत्ति पुरुषम् M प्रकृतिञ् M च गुणैस् H सह
06035023c सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते
06035024a ध्यानेनात्मनि पश्यन्ति के चिद् आत्मानम् आत्मना
06035024c अन्ये साङ् M ख्येन योगेन कर्मयोगेन चापरे
06035025a अन्ये त्व् एवम् अजानन्तश् H श्रुत्वान्येभ्य उपासते
06035025c ते ऽपि चातितरन्त्य् एव मृत्युं श्रुतिपरायणाः
06035026a यावत् सञ् M जायते किञ् M चित् सत्त्वं स्थावरजङ्गमम्
06035026c क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ
06035027a समं सर्वेषु भूतेषु तिष्ठन्तम् M परमेश्वरम्
06035027c विनश्यत्स्व् अविनश्यन्तं यः पश्यति स पश्यति
06035028a samam M pazyan hi sarvatra samavasthitam Izvaram
06035028c न हिनस्त्य् आत्मनात्मानन् M ततो याति पराङ् M गतिम्
06035029a प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः
06035029c यः पश्यति तथात्मानम् अकर्तारं स पश्यति
06035030a yadA bhUtapRthagbhAvam ekastham anupazyati When one seeth the diversity of entities as existing in one,
06035030c तत एव च विस्तारम् M ब्रह्म सम् M पद्यते तदा and the expansion coming from it, then one enters into brahma .
06035031a अनादित्वान् निर्गुणत्वात् परमात्मायम् अव्ययः
06035031c शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते
06035032a यथा सर्वगतं सौक्ष्म्याद् आकाशन् M nopalipyate As space, which is ubiquitous, is never, in consequence of its subtlety tainted,
06035032c sarvatrAvasthito dehe tathAtmA nopalipyate so the soul, stationed in every body, is never tainted.
06035033a यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः
06035033c क्षेत्रङ् M क्षेत्री तथा कृत्स्नम् M प्रकाशयति भारत
06035034a क्षेत्रक्षेत्रज्ञयोर् एवम् अन्तरञ् M ज्ञानचक्षुषा
06035034c भूतप्रकृतिमोक्षञ् M च ये विदुर् यान्ति ते परम्